2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
त्साई चोङ्गक्सिन् फ्रांसदेशस्य द्राक्षाक्षेत्रेषु निवेशं करोति
जैक् मा-अलीबाबा-योः “गॉड् आफ् वेल्थ्” त्साई चोङ्गक्सिन् इत्येतयोः पृष्ठतः यः पुरुषः अस्ति सः पुनः शौकेषु निवेशं कर्तुं आरब्धवान् ।
अधुना एव मीडिया-माध्यमेषु ज्ञातं यत् अलीबाबा-समूहस्य सहसंस्थापकः निदेशकमण्डलस्य अध्यक्षः च त्साई चोङ्गक्सिन् इत्यनेन स्वस्य निवेशस्य ध्यानं फ्रांसीसी-द्राक्षाक्षेत्रेषु प्रेषितम् अस्ति
सः तस्य सहभागिना ओलिवर वेस्बर्ग् इत्यनेन सह ब्लू पूल् कैपिटल इत्यस्य मुख्याधिकारी इत्यनेन सह फ्रान्सदेशस्य बर्गण्डी-नगरे द्राक्षाक्षेत्रं प्राप्तम् ।
अस्य निवेशस्य दौरस्य अनन्तरं सः एलवीएमएच-समूहस्य संस्थापकः विलासिता-वस्तूनाम् दिग्गजः च बर्नार्ड् अर्नाल्ट्, तथैव बौयग्, डैसॉल्ट्, पेरोण्डो, पिनाल्ट्, रोथ्स्चाइल्ड् च परिवाराः अपि सफलतया परिवारे सम्मिलितवान्अरबपतिमद्यनिवेशकानां मध्ये。
परन्तु त्साई चोङ्गक्सिन् इत्यनेन निवेशिताः द्राक्षाक्षेत्राणि मद्यस्य उत्पादनं न कुर्वन्ति, परन्तु ते बर्गण्डी-देशस्य एकस्मिन् सम्माननीयक्षेत्रे स्थिताः सन्ति ।
एतत् अवगम्यते यत् एषा भूमिः कोट् डी नुइट्स् क्षेत्रे स्थिता अस्ति, यस्य शीर्षकं "बर्गण्डी इत्यस्य शैम्प्स् एलिसेस्" इति अस्ति ।एकं पुटं शतशः डॉलरं विक्रीयते।