समाचारं

वानक्सिन् एकीकरणेन वित्तपोषणस्य ९.५ अरबं धनं संग्रहितम् : हेफेइ इत्यस्य नवीनतमः एकशृङ्गः जन्म प्राप्नोति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः निवेशसमुदायः

पुनः हेफेइ इति ।

निवेशसमुदायेन ज्ञातं यत् जिंगे एकीकरणेन अस्मिन् सप्ताहे घोषितं यत् सः एबीसी इन्वेस्टमेण्ट् तथा आईसीबीसी फाइनेन्शियल इन्वेस्टमेण्ट् इत्यादीनां बाह्यनिवेशकानां परिचयस्य योजनां करोति यत् तेन संयुक्तरूपेण स्वस्य पूर्णस्वामित्वयुक्तायाः सहायककम्पन्योः वानक्सिन् इन्टीग्रेशनस्य पूंजीवृद्धिः भवति, यस्य राशिः ९.५५ अरब आरएमबी भवति। सम्प्रति प्राथमिकं विपण्यं निर्जनं वर्तते, एतादृशं बृहत् वित्तपोषणं च आश्चर्यजनकम् अस्ति ।

यस्य विषये वदन् वाक्सिन् एकीकरणस्य कथा जिंगे एकीकरणेन आरभ्यते - नववर्षपूर्वं हेफेई-सर्वकारेण प्रदर्शनचालकचिप्स्-विन्यासस्य निवेशं आकर्षयितुं जिंगे-एकीकरणस्य आरम्भः कृतः अधुना प्रदर्शनचालकचिप-फाउण्ड्री-क्षेत्रे वैश्विक-अग्रणीरूपेण उद्भूतः अस्ति . मोटरवाहनचिपतरङ्गस्य उदयेन सह जिंगे एकीकरणेन अनहुईप्रान्तस्य वाहनचिपनिर्माणकेन्द्रत्वस्य महत्त्वपूर्णं कार्यं स्वीकृतम्, एवं च अद्यतनस्य नायकः वानक्सिन् एकीकरणम् अस्ति - स्थापनायाः वर्षद्वयात् न्यूनेन समये एतत् एकशृङ्गं जातम् .

उद्योगः नगरस्य समृद्धिं करोति, तथैव निवेशप्रकरणैः हेफेइ-नगरे अद्यतनस्य औद्योगिक-प्रति-आक्रमणस्य निर्माणं जातम् ।

एकस्मिन् झटके ९.५ अर्बं धनं संग्रहितवान्

हेफेइ इत्यस्य नूतनः एकशृङ्गः अत्र अस्ति

सूचनाः दर्शयति यत् वाक्सिन् एकीकरणस्य स्थापना २०२२ तमे वर्षे अभवत्, तस्य पूर्णतया जिंगे एकीकरणस्य स्वामित्वम् अस्ति । कम्पनी 55nm-28nm डिस्प्ले ड्राइवर चिप्स, 55nm cmos इमेज सेंसर चिप्स, 90nm पावर मैनेजमेंट चिप्स, 110nm माइक्रोकंट्रोलर चिप्स तथा 28nm लॉजिक चिप्स विन्यस्तं कर्तुं केन्द्रीभूता अस्ति