समाचारं

शांक्सीयां प्रथमः ! एषा दीर्घकालीनसूचीकृतकम्पनी एकस्मिन् अधिग्रहणे ५० कोटिरूप्यकाणां निवेशं कृतवती, विलयनं अधिग्रहणं पुनर्गठनं च वर्धमानम् अस्ति...

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्ताई समूहेन २६ सितम्बर् दिनाङ्के सायं घोषणा कृता यत् कम्पनी शान्क्सी जिएक्सिउ ज़िंग्युगोउ ज़ुओजेगौ कोल कम्पनी लिमिटेड् इत्यस्य इक्विटी इत्यस्य भागं ५० कोटि युआन् इत्यस्मात् अधिकं न क्रेतुं योजनां करोति, अपेक्षितः स्थानान्तरणानुपातः २०%-४५% अस्ति

जिनरोङ्ग सोसाइटी इत्यस्य अपूर्ण-आँकडानां अनुसारं २६ सितम्बर्-दिनाङ्के सायं कालस्य अन्ताई-समूहसहिताः न्यूनातिन्यूनं षट् सूचीकृतकम्पनयः विलय-अधिग्रहण-सम्बद्धाः घोषणाः जारीकृतवन्तः चीन प्रतिभूति नियामक आयोगेन चीन प्रतिभूति नियामक आयोगेन २४ सितम्बर दिनाङ्के जारीकृतस्य "सूचीकृतकम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च बाजारसुधारस्य गहनीकरणस्य विषये रायाः" (अतः परं "षट् विलयानि अधिग्रहणानि च" इति उच्यन्ते) जारीकृतेः अनन्तरं... सूचीकृतकम्पनीनां पूंजीसञ्चालनं महत्त्वपूर्णतया वर्धितम् अस्ति।

01

घोषणायाम् ज्ञायते यत् अन्ताई समूहः याङ्ग रुइपिङ्ग तथा शान्क्सी जिएक्सिउ ज़ुओजेगौ कोयला कम्पनी लिमिटेड (लक्ष्यकम्पनी) इत्यनेन सह "इक्विटी स्थानान्तरणार्थं आशयपत्रं" हस्ताक्षरितवान् सम्बन्धितपक्षेषु नगदरूपेण वा अन्येषु साधनेषु केषाञ्चन लक्ष्यकम्पनीयां आंशिकभागाः सन्ति।

अन्ताई समूहस्य उपरि उल्लिखिते आशयपत्रे हस्ताक्षरस्य तिथ्याः १५ कार्यदिनानां अन्तः अस्य लेनदेनस्य निक्षेपरूपेण याङ्ग रुइपिङ्ग इत्यस्मै १५ कोटि युआन् पूर्वभुक्तिः आवश्यकी अस्ति।

लेनदेनस्य विषयः ज़ुओजेगौ अङ्गारः २००१ तमे वर्षे जुलैमासे स्थापितः ।इदं मुख्यतया अङ्गारखननं प्रक्षालनं च कुर्वन् उद्यमः अस्ति । सम्प्रति कम्पनीयाः अङ्गारखानानि सन्ति, येषु प्रायः ८६ मिलियनटनस्य अवशिष्टभण्डारः, प्रायः ५८ मिलियनटनस्य पुनर्प्राप्तियोग्यभण्डारः च मुख्यः अङ्गारप्रकारः उच्चगुणवत्तायुक्तः कोकिंगकोयला अस्ति

अन्ताई समूहेन स्पष्टं कृतं यत् एषः लेनदेनः मुख्यतया कम्पनीयाः कोक-उत्पादनार्थं आवश्यकस्य कच्चे अङ्गारस्य आपूर्तिं सुनिश्चित्य, कोयला-बाजारस्य उतार-चढावस्य सामना कर्तुं, जोखिमानां प्रतिरोधस्य क्षमतां वर्धयितुं, कोक-उत्पादानाम् लाभप्रदतां वर्धयितुं, कम्पनीयाः परिचालन-प्रदर्शने सुधारं कर्तुं च भवति .