समाचारं

ताइवान-अधिकारिणः युद्धात् न बिभ्यन्ति इति दावान् कृतवन्तः ।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख्यभूमिं प्रति वक्तुं सैन्यबलस्य उपयोगं कुर्वन्तु? ताइवानप्रदेशस्य नेतारः वन्यरूपेण क्रन्दन्ति स्म, परन्तु तेषां वचनं समाप्तमात्रेण द्वीपस्य परितः जनमुक्तिसेनायाः २३ सैन्यविमानानि प्रादुर्भूताः

ताइवान-अधिकारिणां वचनेन विवादः उत्पन्नः, ताइवान-जलसन्धि-पारस्य स्थितिः पुनः अस्थिरः भवितुम् अर्हति ।

अधुना एव ताइवान-प्रदेशस्य नेता स्ववचनैः हलचलं जनयति स्म

एतानि वचनानि बहिः आगत्य तत्क्षणमेव मुख्यभूमितः प्रबलप्रतिक्रिया उत्पन्नवन्तः । राज्यपरिषदः ताइवानकार्यालयस्य प्रवक्ता झू फेङ्गलियान् अनौपचारिकरूपेण प्रतिक्रियाम् अददात् यत् एषा हठिः "ताइवानस्वतन्त्रता" इति वृत्तिः न केवलं उत्तेजकः, अपितु २३ मिलियन ताइवानदेशस्य जनान् संकटस्य कगारं प्रति अपि धक्कायति।

(ताइवानक्षेत्रस्य नेता) २.

तस्मिन् समये ताइवान-देशस्य अधिकारिणः अपि स्वशस्त्राणि सुदृढां कर्तुं, मुख्यभूमिं प्रति वक्तुं सैन्यबलस्य उपयोगं कर्तुं च उद्घोषयन्ति स्म । एतादृशः आत्मवञ्चना हास्यास्पदः एव । प्रथमं ताइवान-सैन्यस्य सम्पत्तिं अवलोकयामः अत्र १,००० तः अधिकाः टङ्काः, ३,००० तः अधिकाः बख्तरयुक्ताः वाहनाः, १०० तः अधिकाः एफ-१६वी-युद्धविमानाः च सन्ति . परन्तु जनमुक्तिसेनायाः तुलने एतत् केवलं शिलाविरुद्धं अण्डम् एव।

ताइवानदेशः चीनदेशस्य भागः इति निःसंदेहं तथ्यं तथापि ताइवान-अधिकारिणः "पुनः एकीकरणं बलात् अङ्गीकारं कर्तुं" प्रयतन्ते, विविधानि उत्तेजक-चरणं च कृतवन्तः । मुख्यभूमिः पूर्वमेव स्पष्टं कृतवती यत् प्रत्येकं "ताइवानस्वतन्त्रता"-तत्त्वानि उत्तेजयन्ति तदा जनमुक्तिसेना एकं पदं अग्रे गच्छति।