समाचारं

सीमितसैन्यजीवने युवावस्थायाः एकं पृष्ठं पश्चातापं विना लिखन्तु

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पश्चातापं विना यौवनस्य एकं पृष्ठं लिखत

■क्यू जिंग, चीन सैन्य नेटवर्क संवाददाता वांग युन

२०२४ तमस्य वर्षस्य जुलैमासे चीनीजनमुक्तिसेनायाः ऑनर् गार्ड ब्रिगेड् इत्यनेन बेलारूसस्य मुक्तिस्य ८० वर्षाणि पूर्णानि इति सैन्यपरेड-समारोहे उपस्थिताः भवितुम् ऑनर्-गार्ड-एककानि चयनितानि (चित्रं सुई जिओ इत्यनेन कृतम्)

बहुकालपूर्वं जनमुक्तिसेनायाः गार्ड आफ् ऑनर् ब्रिगेड् इत्यस्य सैन्यसमूहस्य प्रदर्शनस्य एकः भिडियो नेटिजनैः व्यापकरूपेण अग्रे प्रेषितः सः एव दृश्यः आसीत् यदा अस्मिन् वर्षे अगस्तमासे मास्कोनगरस्य रेडस्क्वेर् इत्यत्र सैन्यसमूहस्य अधिकारिणः सैनिकाः च "युथ् डान्स" इति वादयन्ति स्म । तस्मिन् भिडियायां अधिकारिणां सैनिकानां च प्रदर्शनेन बहवः पर्यटकाः द्रष्टुं आकर्षिताः आसन्, केचन पर्यटकाः गायनम्, नृत्यं च कर्तुं न शक्तवन्तः, ततः जयजयकारः अपि अभवत् ।

गार्ड आफ् ऑनर् इत्यस्य सेरेमनी ब्रिगेड् इत्यस्य सैन्य-इतिहास-गलियारे कजाकिस्तान-सैन्य-बैण्ड्-सदस्यस्य एकः नूतनः बाहुपट्टः अस्ति एतत् स्मारिका यत् सार्जन्ट् वाङ्गः स्वस्य कार्यस्य समाप्तेः अनन्तरमेव पुनः आनयत् ।

“यदा पुरातनाः नूतनाः च मित्राणि मिलन्ति तदा ते प्रायः टोकनं उपहाररूपेण ददति” इति ब्रिगेडस्य राजनैतिक आयुक्तः अवदत् “यदा वयं विदेशं गच्छामः तदा वयं चीनीयसैन्यस्य ‘प्रवक्तारः’ स्मः चीनी संस्कृतिः, परन्तु मैत्रीसेतुः अपि निर्मायताम् "।

बहुकालपूर्वं "स्पास् बेल टॉवर" अन्तर्राष्ट्रीयसैन्यसङ्गीतमहोत्सवे रूसदेशेन आयोजितः क्रूजजहाजविनिमयकार्यक्रमः यथानिर्धारितः अभवत् । डेकस्य एकस्मिन् पार्श्वे एकः लघुः क्षेत्रः सम्पूर्णस्य आयोजनस्थलस्य "केन्द्रबिन्दुः" अभवत् - जनसमूहस्य मध्ये सुओना-वादकः वाङ्ग-गैङ्गः चीनीयगीतं "सैन्य-नागरिक-मार्चिंग् साइड-बाय-साइड" इति वादयति स्म