2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रविवासरे दलालीसंस्थायाः it (information technology) विभागः व्यस्तः आसीत्!
दलाली चीनस्य संवाददातृभिः ज्ञातं यत् २९ सितम्बर् (रविवासरे) प्रातःकाले विभिन्नानां दलालीनां सूचनाप्रौद्योगिकीविभागाः गहनतया व्यापारपरीक्षां कुर्वन्ति स्म। शङ्घाई-स्टॉक-एक्सचेंजस्य हाले एव प्राप्तस्य सूचनानुसारं २९ सितम्बर्-दिनाङ्के प्रतिभूति-संस्थाः अन्ये च वित्तीय-संस्थाः बोली-व्यापक-उद्योग- इत्यादिभिः मञ्चैः सह सम्बद्धानि व्यावसायिकपरीक्षाणि कर्तुं संगठिताः आसन्
इयं परीक्षणं वास्तविकबाजारदबावस्य अनुकरणार्थं निर्मितम् अस्ति, यत्र मुख्यतया प्रतिभूतिसंस्थाः, सार्वजनिकनिधिः इत्यादीनि वित्तीयसंस्थाः सन्ति, साधारणभागधारकाणां कृते च उद्घाटिता नास्ति पूर्वं २७ सितम्बर् दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंजस्य स्टॉक-बोल-व्यवहारस्य कारणेन शङ्घाई-स्टॉक-एक्सचेंज-मध्ये असामान्यं मन्द-लेनदेन-पुष्टिः अभवत्, यत् लेनदेनं प्रभावितं कृतवान्
तदतिरिक्तं, अनेके दलालीभिः अन्तिमेषु दिनेषु अग्रिमदिवसस्य न्यासादिसेवाः स्थगिताः, केचन दलालीभिः ग्राहकाः सूचिताः यत् व्यावसायिकपरीक्षाणां अन्यप्रभावानाञ्च कारणात् ग्राहकाः सप्ताहान्ते सामान्यतया प्रवेशं कर्तुं न शक्नुवन्ति परन्तु अनेके दलालीभिः नवीनतमाः घोषणाः कृताः यत् २९ सेप्टेम्बर्-मासात् आरभ्य क्रमेण सेवाः सामान्यतां प्राप्नुयुः ।
शङ्घाईनगरस्य मध्यमाकारस्य प्रतिभूतिकम्पन्योः एकः आईटी-व्यक्तिः चाइना सिक्योरिटीज जर्नल् इत्यस्मै अवदत् यत् सः शुक्रवासरात् रविवासरपर्यन्तं कम्पनीयां क्रमशः त्रयः दिवसाः कार्यं कृतवान् इति , परीक्षणपर्यावरणस्य सज्जता, लेनदेनद्वारपरिवर्तनम् इत्यादयः , रविवासरः परीक्षणसहकार्यस्य चरणस्य अन्तर्भवति। रविवासरे पूर्वचीनदेशे अन्यस्य बृहत्दलालस्य प्रभारी अन्यः सूचनाप्रौद्योगिकीव्यक्तिः अपि अवदत् यत्, “शुक्रवासरे शनिवासरे च सर्वे अतिरिक्तसमयं कार्यं कृतवन्तः, वित्तीयसंस्थाद्वयस्य परिसमापनम् अद्यापि पूर्णतया न सम्पन्नम्, अद्यैव हस्तान्तरणं कर्तव्यम् अस्ति .सम्पूर्णे जालपुटे परीक्षितम्। " " .
रविवासरे प्रातः १० वादनस्य समीपे एकस्य दलालस्य सूचनाप्रौद्योगिकीविभागस्य एकः व्यक्तिः पत्रकारैः अवदत् यत्, “परीक्षा आरब्धा अस्ति, वयं च एतावन्तः व्यस्ताः स्मः” इति ।