समाचारं

ईरानी-अधिकारिणः : इजरायल-युद्धाय लेबनान-देशं प्रति सैनिकं प्रेषयितुं सज्जाः भवन्तु!

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायल-आक्रमणे हिजबुल-नेता नस्रल्लाहस्य मृत्योः पुष्टिः जातः ततः परं हिजबुल-सङ्घस्य निकट-सहयोगी इरान्-देशः प्रतिक्रियाम् अददात् । २८ दिनाङ्के ग्लोबल नेटवर्क् इत्यस्य प्रतिवेदनानुसारं सूत्रेषु उक्तं यत् -इरान्-देशस्य सर्वोच्चनेता आयातल्लाह-अली-खामेनी-इत्येतत् सुरक्षितस्थाने स्थानान्तरितम् अस्ति ।

२८ सेप्टेम्बर्-दिनाङ्के सायं हिज्बुल-सङ्घस्य उपरि बृहत्-प्रमाणेन आक्रमणस्य प्रतिक्रियारूपेण खामेनी-इत्यनेन वक्तव्यं प्रकाशितम् यत् - "अप्रतिरक्षितानां लेबनान-जनानाम् बृहत्-प्रमाणेन नरसंहारेन एकतः तस्य बर्बर-स्वभावः प्रकाशितः, तस्य बर्बर-स्वभावः अपि प्रकाशितः अपरं तु गतवर्षे शासनस्य अदूरदर्शिता, अमूर्तता च न परिवर्तिता।गाजाकृतेभ्यः अपराधेभ्यः पाठं ज्ञातवान्, तथा च एतत् अवगन्तुं असफलः अभवत् यत् महिलानां बालकानां च इत्यादीनां नागरिकानां सामूहिकहत्या प्रतिरोधबलानाम् प्रभावं नाशं च कर्तुं न शक्नोति... ते अत्यन्तं दुर्बलाः सन्ति येन लेबनानदेशे हिजबुल-सङ्घस्य ठोस-आधारस्य महत्त्वपूर्णं क्षतिः न भवति |. मध्यपूर्वे सर्वे प्रतिरोधबलाः हिज्बुल-सङ्घस्य सह तिष्ठन्ति । " " .

तदतिरिक्तं खामेनी इत्यनेन स्वस्य सामाजिकमाध्यमेषु अपि उक्तं यत् लेबनानदेशः स्वस्य आक्रामकशत्रून् पश्चातापं करिष्यति इति।

समाचारानुसारं प्यालेस्टाइनदेशे इस्लामिकक्रान्तिं समर्थयितुं ईरानीराष्ट्रपतिपरिषदः समितिः अध्यक्षः मोहम्मदहसन अल-अख्तारी अवदत् यत् -इरान् इत्यनेन सैनिकानाम् प्रेषणार्थं भर्तीपञ्जीकरणं आरब्धम् अस्ति "सार्वजनिकपञ्जीकरणद्वारा लेबनान-देशेषु गोलान्-उच्चस्थानेषु च सैनिकानाम् तैनातीं कर्तुं सर्वकारः निश्चितरूपेण अनुमोदनं करिष्यति" इति।सः अपि अवदत् यत्, “वयं युद्धाय लेबनानदेशं प्रति सैनिकाः प्रेषयितुं शक्नुमःइजरायल्युद्धं कुर्वन्तु, यथा वयं १९८१ तमे वर्षे कृतवन्तः। " " .

लेबनानस्य हिजबुल-सङ्घस्य नेता आक्रमणे मृतः अभवत् ततः परं प्रधानमन्त्री प्रथमं वक्तव्यं दत्तवान्

स्थानीयसमये २८ सितम्बर् दिनाङ्के सायं इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन लेबनानस्य हिजबुल-नेता नस्रल्लाहस्य इजरायल-वायु-आक्रमणे मृतस्य अनन्तरं प्रथमं वीडियो-भाषणं कृतम्

नेतन्याहू सीसीटीवी समाचारग्राहकप्रतिवेदनं चित्रैः सह

नेतन्याहू इत्यनेन उक्तं यत्, "उत्तर-इजरायल-निवासिनः सुरक्षितरूपेण पुनरागमनं सुनिश्चित्य नस्रल्लाहस्य उन्मूलनं महत्त्वपूर्णं भवति, गाजा-पट्ट्यां इजरायल-निरोधितानां मुक्तिं प्रवर्धयितुं साहाय्यं करिष्यति च।

सः इजरायल् सैन्यकार्यक्रमं न स्थगयिष्यति इति बोधयति स्म यत् "आगामिषु दिनेषु वयं प्रमुखानां आव्हानानां सामना करिष्यामः, एतासां आव्हानानां सामना करिष्यामः च" इति ।

नेतन्याहू अपि अवदत् यत्, "इरान्-देशे मध्यपूर्वे वा एतादृशं स्थानं नास्ति यत्र इजरायलस्य 'दीर्घबाहुः' न प्राप्नुयात्" इति ।

लेबनानस्य स्वास्थ्यमन्त्रालयः : २८ दिनाङ्के लेबनानदेशे इजरायलस्य आक्रमणे ३३ जनाः मृताः

२८ सितम्बर् दिनाङ्के स्थानीयसमये सायं लेबनानस्य जनस्वास्थ्यमन्त्रालयेन उक्तं यत्,२८ दिनाङ्के लेबनानदेशे इजरायल्-देशस्य आक्रमणे ३३ जनाः मृताः, १९५ जनाः घातिताः च ।

सीसीटीवी न्यूज क्लायन्ट् रिपोर्ट्स् चित्रैः सह

लेबनानदेशे आक्रमणानि तत्क्षणमेव स्थगयितुं इजरायल्-देशः फ्रान्स्-देशः आह्वयति

फ्रांसदेशस्य विदेशमन्त्री बैरोः लेबनानदेशस्य प्रधानमन्त्रिणा मिकाटी इत्यनेन सह स्थानीयसमये २८ सितम्बर् दिनाङ्के अपराह्णे दूरभाषेण उक्तवान् यत् फ्रान्सदेशः इजरायल्-देशेन लेबनान-देशे आक्रमणानि तत्क्षणमेव स्थगयितुं आह्वयति।

फ्रांसदेशस्य विदेशमन्त्रालयेन जारीकृतस्य प्रेसविज्ञप्त्यानुसारं बैरो इत्यनेन आह्वानकाले उक्तं यत् लेबनानदेशे अद्यतनविकासानां विषये फ्रान्सदेशः अत्यन्तं चिन्तितः अस्ति, इजरायलदेशं लेबनानदेशे आक्रमणानि तत्क्षणमेव स्थगयितुं आह्वयति, नागरिकानां विरुद्धं यत्किमपि अन्धविवेकीकार्यं भवति तस्य निन्दां करोति।लेबनानदेशे कस्यापि स्थलसञ्चारस्य विरोधं फ्रान्स्-देशः करोति ।

सीसीटीवी न्यूज क्लायन्ट् रिपोर्ट्स् चित्रैः सह

बैरो इत्यनेन उक्तं यत् फ्रान्सदेशः सम्बन्धितपक्षेभ्यः आह्वानं करोति यत् ते एतादृशानि कार्याणि न कुर्वन्तु येन अधिका अस्थिरता क्षेत्रीयसङ्घर्षाः च भवितुम् अर्हन्ति। लेबनानदेशे इजरायले च नागरिकानां सुरक्षायाः गारण्टी अवश्यं भवितुमर्हति इति फ्रान्सदेशः मन्यते । फ्रान्सदेशः लेबनानसर्वकारेण सह अस्मिन् क्षेत्रे भागिनैः सह सम्पर्कं कुर्वन् अस्ति यत् द्वन्द्वस्य अधिकं व्याप्तिः न भवेत् ।

स्रोतः : चीन न्यूज एजेन्सी व्यापकरूपेण सीसीटीवी न्यूज क्लायन्ट्, ग्लोबल नेटवर्क, रेड स्टार न्यूज, सिन्हुआ न्यूज एजेन्सी, इत्यादिभ्यः प्राप्तम्।