2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन २९ सितम्बर् दिनाङ्के ज्ञापितं यत् संयुक्तोद्यमब्राण्ड्-विक्रयस्य न्यूनतायाः, स्वतन्त्रब्राण्ड्-प्रतिस्पर्धायाः तीव्रतायाः च बहुदबावानां अधीनं जीएसी-समूहः सक्रियरूपेण आत्मसुधारस्य प्रचारं कुर्वन् अस्ति
चीन बिजनेस न्यूज इत्यस्य अनुसारं जीएसी समूहः गहनतया सुधारयोजनां निर्माति योजनायाः विशिष्टा सामग्री अद्यापि परिष्कृता अस्ति, तथा च निकटभविष्यत्काले सुचारुसंक्रमणं सुनिश्चित्य पदे पदे कार्यान्वितुं योजना अस्ति। gac group इत्यस्य एकः अन्तःस्थः प्रकटितवान् यत्,जीएसी समूहः अनुसन्धानस्य, उत्पादनस्य, विक्रयस्य च पृथक्करणस्य पारम्परिकं रणनीतिकप्रबन्धनं नियन्त्रणप्रतिरूपं च स्वतन्त्रे ब्राण्ड् एकीकृतसञ्चालनप्रतिरूपे परिवर्तयितुं योजनां करोति, मुख्यालयस्य कर्मचारिभिः स्वतन्त्रब्राण्डानां परिचालननियन्त्रणं समन्वयस्तरं च सुदृढं कर्तुं स्वतन्त्रब्राण्डप्रबन्धनस्य उन्नयनं कृतम् । अस्मिन् क्रमे जीएसी-समूहस्य मुख्यालयस्य केचन कर्मचारीः जीएसी-केन्द्रात् जीएसी-संशोधन-संस्थानं प्रति गमिष्यन्ति ।
जीएसी समूहेन प्रतिक्रियारूपेण उक्तं यत् जीएसी समूहेन बहुविधसुधारयोजनाः निर्मिताः, परन्तु चयनार्थं अन्तिमयोजना अद्यापि चर्चायां वर्तते।
आईटी होम इत्यनेन उल्लेखितम् यत् २०२४ तमे वर्षे प्रथमार्धे जीएसी समूहेन ४५.८०८ अरब युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे २५.६२% न्यूनता अभवत्, शुद्धलाभः १.५१६ अरब युआन्, वर्षे वर्षे ४८.८८% न्यूनता अभवत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं जीएसी-समूहस्य सञ्चितविक्रयः प्रायः १५.२४ मिलियनं वाहनम् आसीत्, यत् वर्षे वर्षे २५.६८% न्यूनता अभवत् । सम्प्रति, २.अद्यापि gac group इत्यस्य कारविक्रयस्य ६०% अधिकं भागः तस्य संयुक्त उद्यमब्राण्ड् gac toyota, gac honda इत्येतयोः द्वयोः कृते भवति ।, यदा तु gac aian तथा gac trumpchi इत्येतयोः स्वतन्त्रयोः ब्राण्ड्योः विक्रयमात्रा केवलं प्रायः ३७.१९% आसीत् ।