2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनी सूचनासंजालस्य व्यापकप्रतिवेदनानि philstarlife तथा scmp वेबसाइट् तः 25 सितम्बर् दिनाङ्के एकया चीनीयमहिलायाः ३०० तः अधिकैः महिलाभिः सह स्वस्य प्रेमिकायाः अविश्वासस्य विवरणं दत्तं ५८ पृष्ठीयं पावरपोइण्ट्-दस्तावेजं निर्मितं, तत् दस्तावेजं च ऑनलाइन-रूपेण स्थापितं, येन व्यापकं ध्यानं आकर्षितम्
चित्रम् : scmp news headline इत्यस्य स्क्रीनशॉट्
चीनीयसामाजिकमाध्यमेषु १९ सितम्बर् दिनाङ्के एषा घटना शीघ्रमेव उष्णविषयः अभवत्, यत्र दृश्यानि ३० कोटिगुणानि यावत् उच्छ्रिताः अभवन् । अनामिका महिला पीपीटी-मध्ये स्वस्य प्रेमी शि मौ (अनुवादः, चाइना मर्चेन्ट्स् बैंकस्य शेन्झेन् मुख्यालये प्रबन्धनप्रशिक्षुः) इत्यस्य उपरि आरोपं कृतवती यत् सः विगतवर्षे यौनकार्यकर्ताभिः सह शतशः महिलाभिः सह यौनसम्बन्धं कृतवान्
कथ्यते यत् सा महिला गतवर्षस्य अक्टोबर् मासे शि इत्यनेन सह डेटिङ्ग् आरब्धवती, आरम्भे च सः "सज्जनः" इति चिन्तितवती । परन्तु अस्मिन् वर्षे जूनमासे यदा शी इत्यस्य गपशप-अभिलेखेषु प्रमाणानि आविष्कृतवती यत् सः अनेकैः महिलाभिः सह यौनसम्बन्धी सन्देशान् आदानप्रदानं कृतवान् इति सा स्तब्धा अभवत्
पीपीटी इत्यस्य अनुसारं मार्चमासात् अगस्तमासपर्यन्तं शी न्यूनातिन्यूनं नववारं यौनकार्यकर्तृणां दर्शनं कृतवान्, प्रत्येकं वारं २५०० तः ५००० युआन् यावत् भुक्तवान् । पीपीटी इत्यनेन डेटिंग् एप् इत्यत्र प्रायः ३०० महिलाभिः सह आदानप्रदानं कृतवन्तः रोमान्टिकसन्देशाः अपि दर्शिताः, येषु "टी०", "टी१" इत्यादीनां वित्तीयपदानां लेबलं कृतम्, तथैव विभिन्नैः महिलाभिः सह आत्मीयसमागमस्य केचन छायाचित्राः अपि दर्शिताः
पोस्टरे उक्तं यत्, सा महिला जूनमासे शी तस्याः वञ्चनं कृतवान् इति ज्ञात्वा तस्याः सम्मुखीभवति स्म, शि तां क्षन्तुं याचते स्म, पुनः तथैव किमपि न कर्तुं प्रतिज्ञातवती च। एकदा सा महिला तं क्षन्तुं चितवती यत् शि-मातापितरौ लज्जां न प्राप्नुयात् । परन्तु यदा सा सेप्टेम्बरमासे आविष्कृतवती यत् शिः पुनः तस्याः वञ्चनं कृतवान् तदा सा प्रतिशोधं कर्तुं निश्चितवती ।
प्रतिवेदनानुसारं शी ज़ियामेन् विश्वविद्यालयस्य अर्थशास्त्रस्य विद्यालयस्य सद्यः एव स्नातकः अस्ति तथा च चीनव्यापारिणां बैंकस्य प्रशिक्षणकार्यक्रमे भागं गृहीतवान्, यस्य उद्देश्यं प्रबन्धनपदं ग्रहीतुं युवानां व्यावसायिकानां प्रशिक्षणं करणीयम् अस्ति।
चीनीयमाध्यमानां समाचारानुसारं १९ सितम्बर् दिनाङ्के चीनव्यापारिबैङ्केन शि इत्यस्य कार्यसन्धिं समाप्तं कृत्वा आन्तरिकजागृत्यानन्तरं चीनस्य साम्यवादीदलात् निष्कासितः इति घोषितम्
चीनदेशे वेश्यावृत्तिः अवैधः इति कारणेन शी इत्यस्य वेश्यावृत्तिव्यवहारस्य विषये पुलिसं सम्बन्धितविभागं च निवेदयितुं योजना अस्ति इति अपि महिला अवदत्।
परन्तु केचन कानूनीविशेषज्ञाः सूचितवन्तः यत् एषा महिला अन्तर्जालस्य उपरि असत्यापितसूचनाः स्थापयित्वा शि इत्यस्य गोपनीयतायाः उल्लङ्घनस्य शङ्का भवितुं शक्नोति। अस्याः घटनायाः कारणात् अन्तर्जालद्वारा उष्णविमर्शाः अभवन् ।
एकः नेटिजनः टिप्पणीं कृतवान् यत् "एतत् बलवती महिला करोति यत् कदापि न क्षमति, पुनः कदापि विश्वासं न करोति, तस्य अविश्वासस्य दानं च करोति" इति ।
अन्यः नेटिजनः विनोदं कृतवान् यत् "यदि तस्य ३०० महिलाभिः सह सम्बन्धः कर्तुं समयः अस्ति तर्हि इदं प्रतीयते यत् चीन मर्चन्ट्स् बैंकस्य कार्यं वस्तुतः कर्तुं कठिनं नास्ति" इति