हुनान्-प्रान्ते लिङ्ग्लिंग्-नगरं अधिकतमं २०,००० युआन्-सहायतायाः सह कार-व्यापार-सहायता-प्रवर्तनं करोति
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन समाचार सेवा, हुनान समाचार, सितम्बर 27 (तांग जिओकिंग, हू लिआंगमिंग, शान जियानहुआ) लिंगलिंग जिला, योंगझौ शहर, हुनान प्रान्त व्यक्तिगत यात्री कार प्रतिस्थापन सब्सिडी क्रियाकलापानाम् एकं नवीनं दौरं प्रारभ्यते प्रयुक्तकारप्रतिस्थापनसहायताकूपनं 14,000 युआनपर्यन्तं भवति , तथा च स्क्रैपिंग तथा नवीकरण अनुदानं अधिकतमं 20,000 युआन् अस्ति।
लिङ्गलिंग्, हुनान् पुरातनकारानाम् नूतनानां कृते व्यापारस्य प्रचारं करोति ।
अस्मिन् वर्षे एप्रिलमासात् आरभ्य लिङ्गलिंग्-मण्डले कार-व्यापार-कार्यक्रमाः निरन्तरं प्रचलन्ति । एकं नूतनानां कृते स्क्रैप्ड्-कारानाम् व्यापारः । अस्मिन् वर्षे जुलैमासे ये मानकानि पूरयन्तः पुरातनाः काराः त्यक्त्वा नूतनानि ऊर्जायात्रीकाराः क्रीतवन्तः तेषां कृते मूलसहायतां १०,००० युआन् तः २०,००० युआन् यावत् वर्धिता तथा ईंधनेन चालितानि यात्रीकाराः क्रीतवन्तः, अनुदानं १०,००० युआन् तः २०,००० युआन् यावत् वर्धितम् । सम्प्रति अस्मिन् मण्डले ५०० तः अधिकानां वाहनानां कृते सफलतया आवेदनं कृतम् अस्ति, अनुदानस्य राशिः च ९० लक्षं युआन् अधिकं प्राप्तवती अस्ति ।
द्वितीयं कारप्रतिस्थापनसहायता अस्ति ये व्यक्तिगतग्राहकाः स्वनाम्ना पञ्जीकृतं यात्रीकारं स्थानान्तरयन्ति तथा च लिङ्गलिंगमण्डले कारविक्रयोद्यमात् नूतनं यात्रीकारं क्रियन्ते, तेषां कृते अनुदानं क्रयमूल्यानुसारं त्रयः स्तराः विभक्ताः सन्ति new car.उपभोक्तृवाउचर अनुदानं सर्वाधिकं १४,००० युआन् अस्ति। सम्प्रति मण्डलेन १४०० तः अधिकानां वाहनानां प्रतिस्थापनसहायतायाः कृते सफलतया आवेदनं कृतम् अस्ति, यत्र अनुदानस्य राशिः १५ मिलियन युआन् अधिका अस्ति ।
“कारव्यापारनीतेः कार्यान्वयनात् आरभ्य भण्डारयातायातस्य महती वृद्धिः अभवत्।” अस्मिन् वर्षे स्वर्णसप्ताहे दिवसः, xiaoxiang automobile city इत्यस्मिन् बहवः 4s भण्डाराः उपभोक्तृणां लाभाय superimpose प्राधान्यक्रियाकलापं प्रारभन्ते, उपभोक्तृणां च आगत्य क्रयणस्य स्वागतम् अस्ति।
नीतिविण्डो अवधिः २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २४ दिनाङ्कात् ३१ दिसम्बरपर्यन्तं भवति । लिङ्गलिंग् वाणिज्यविभागस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् ते कार्यतन्त्रे सुधारं अनुकूलनं च निरन्तरं करिष्यन्ति, कारव्यापारनीतेः प्रचारं सुदृढं करिष्यन्ति, कारव्यापारं कर्तुं सर्वेषां पक्षानाम् संसाधनानाञ्च सदुपयोगं करिष्यन्ति नीतिः तृणमूलपर्यन्तं उत्तमं शीघ्रं च प्राप्नोति, जनानां लाभं च प्राप्नोति। (उपरि)