समाचारं

पिंगपोङ्ग-सीमा-पार-भुगतान-सङ्ग्रहः : "चीने बुद्धिमान् निर्माणम्" इत्यस्य नूतन-वैभवस्य विषये ज्ञातुं १३६ तमे कैण्टन-मेले सह मिलित्वा कार्यं कुर्वन्तु ।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य विदेशव्यापारस्य वैभवं स्वप्नानि च वहति इति भव्यः कार्यक्रमः चीनस्य आयातनिर्यातमेला १५ अक्टोबर् दिनाङ्के १३६ तमे सत्रस्य आरम्भं करिष्यति। चीनस्य विदेशव्यापारस्य महत्त्वपूर्णं मञ्चं, बहिः जगतः कृते उद्घाटनस्य उज्ज्वलं खिडकं च इति नाम्ना, कैण्टनमेला चीनस्य विश्वस्य च मध्ये आर्थिकव्यापारसहकार्यस्य प्रवृत्तिं सर्वदा स्वस्य अद्वितीयेन आकर्षणेन अनन्तजीवन्ततायाः च नेतृत्वं कृतवान् अस्ति

अस्य कैण्टनमेलायां प्रदर्शनक्षेत्रं नूतनं उच्चं प्राप्तवान्, यत् १५५ लक्षं वर्गमीटर् यावत् अस्ति, अपितु एतत् न केवलं परिमाणेन विशालं, अपितु प्रदर्शनीनां गुणवत्तायां अपि कूर्दनं प्राप्तवान् नवीन ऊर्जा तथा बुद्धिमान् सम्बद्धकारयोः नवीनतम उपलब्धिभ्यः आरभ्य स्मार्ट बायोनिक हस्ताः विरूपणीयटीवी इत्यादीनां उच्चस्तरीयस्मार्ट-उत्पादानाम् आश्चर्यजनकपदार्पणपर्यन्तं, कैण्टन-मेलायाः प्रथमचरणस्य, "नवीनगुणवत्ता-उत्पादकता" इति विषयेण सह, दर्शितं यत् world "चीनदेशे बुद्धिमान् निर्माणम्" दृढशक्तिः अभिनवजीवनशक्तिः च। द्वितीयतृतीयचरणस्य उत्पादाः वैश्विकक्रेतृणां विविधानां उच्चगुणवत्तायुक्तानां च आवश्यकतानां पूर्तये डिजाइननवाचारं, हरितं न्यूनकार्बनं च, व्यक्तिगतीकरणं अनुकूलनं च अधिकं केन्द्रीभवन्ति।

  

विशेषतया उल्लेखनीयं यत् कैण्टन मेला-अनलाईन-मञ्चस्य सामान्य-सञ्चालनेन वैश्विक-क्रेतृभ्यः विक्रेतृभ्यः च अधिक-सुलभं कुशलं च संचार-मार्गं प्राप्यते ३० लक्षाधिकानि प्रदर्शनानि घण्टायाः परितः अन्तर्जालद्वारा प्रदर्शितानि सन्ति, येन क्रेतारः कदापि कुत्रापि मेघद्वारा प्रदर्शनीं द्रष्टुं शक्नुवन्ति, "चीनदेशे बुद्धिमान् निर्माणस्य" अद्वितीयं आकर्षणं निकटतः अनुभवितुं च शक्नुवन्ति ऑनलाइन-अफलाइन-प्रदर्शन-प्रतिमानयोः एषः संयोजनः न केवलं भौगोलिक-प्रतिबन्धान् भङ्गयति, अपितु कैण्टन्-मेलायां अन्तर्राष्ट्रीय-प्रभावं विकिरणं च बहुधा वर्धयति

१३६ तमे कैण्टनमेलायां "व्यापारसेतुः" भागीदारत्वेन पिंगपोङ्गः गहनतया सम्मानितः इति अनुभवति, सीमापारं भुक्तिसङ्ग्रहस्य च तस्य महती उत्तरदायित्वं वर्तते एतत् वैश्विकक्रेतृविक्रेतृभ्यः व्यावसायिकं, कुशलं, सुरक्षितं च सीमापारं भुक्तिसमाधानं कृत्वा सशक्तवित्तीयसमर्थनं प्रदास्यति, येन तेषां भुक्तिबाधाः सहजतया दूरीकर्तुं, बाजारस्य अवसरान् जब्धयितुं च सहायता भविष्यति।

प्रतिवेदन/प्रतिक्रिया