समाचारं

डालियान् तियानजिन् स्ट्रीट् इत्येतत् अन्यत् प्रमुखं वाणिज्यिकसङ्कुलं योजयति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ सितम्बर् दिनाङ्के दक्षिणे लिओनिङ्ग् इत्यस्मिन् प्रथमः जेडी डॉट कॉम् स्वसञ्चालितः भण्डारः, डालियान्-नगरस्य तियानजिन्-वीथिकायां जिंग्डोङ्ग-मॉल-इत्यनेन स्वस्य परीक्षण-सञ्चालनं उद्घाटितम् । "ट्रेंडी शॉपिंग टेक्नोलॉजी" इति विषयेण सह जेडी डॉट कॉम इत्यस्य अन्तर्गतं विमर्शपूर्णं व्यापकं उपभोक्तृव्यापारिकसङ्कुलं इति नाम्ना ऐतिहासिकं तियानजिन् स्ट्रीट् इत्यत्र नूतनजीवनशक्तिं प्रविष्टवती अस्ति
भण्डारः तियानजिन्-वीथिकायां पूर्व-नव-विश्व-विभाग-भण्डारे स्थितः अस्ति । पारम्परिक इलेक्ट्रॉनिक-भण्डारात् भिन्नं, एतत् ऑनलाइन-अफलाइन-एकीकरणस्य माध्यमेन विमर्शपूर्णं शॉपिंग-अनुभवं निर्मातुं अभिनव-"डिजिटल-भौतिक-एकीकरण"-व्यापार-प्रतिरूप-विन्यासस्य उपयोगं करोति वी.आर.पारिवारिकक्रीडाक्षेत्राणि, परन्तु जीवनानुभवक्षेत्राणि यथा बेकिंगकक्षा, कॉफीपाकक्षेत्राणि, पेटूपाकशालाः च निर्मिताः सन्ति। लिओनिङ्ग-प्रान्तस्य गृह-उपकरण-व्यापार-सहायता-नीतेः कार्यान्वयनेन सह, भण्डारः परीक्षण-उद्घाटन-काले बहुविध-छूटान् अपि प्रारब्धवान्
समाचारानुसारं jd.com इत्यनेन अनेकेषु नगरेषु jd.com mall तथा chaosi इत्येतत् उद्घाटितम्, तथा च 100 तः अधिकाः नगरस्य प्रमुखभण्डाराः प्रारब्धाः । (झाङ्ग जिओमिन्, डालियान् रिपोर्टर स्टेशन, चीन दैनिक)
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया