vientiane 9:30@[gf]32b6[/gf] इशिबा शिगेरु जापानस्य नूतनः प्रधानमन्त्री भविष्यति तथा च तस्य अप्रत्याशितपुनरागमनस्य पर्दापृष्ठस्य कथा भविष्यति
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् समये जापानदेशस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने "नवपुत्राः सिंहासनं ग्रहणं कृतवन्तः" इति नाटकीयः दृश्यः आसीत्, यत् "अराजकप्रतिष्ठानम्" इति उच्यते स्म
२७ सेप्टेम्बर्-मासस्य अपराह्णे द्वयोः उग्रनिर्वाचनयोः अनन्तरं शिगेरु इशिबा अन्ततः जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षः निर्वाचितः । यतः प्रतिनिधिसभायां लिबरल् डेमोक्रेटिक पार्टी बृहत्तमः दलः अस्ति, अतः अक्टोबर्-मासस्य प्रथमे दिने भवितुं शक्नुवन्तः जापानस्य असाधारण-काङ्ग्रेस-समारोहे शिगेरु इशिबा जापानस्य नूतनप्रधानमन्त्रीरूपेण निर्वाचितः भविष्यति।
सह ४ अप्रत्याशितपुनरागमनानि
शिगेरु इशिबा पूर्वं चतुर्वारं राष्ट्रपतिपदार्थं धावितवान् आसीत्, परन्तु अस्मिन् समये सः अन्ततः स्वस्य इच्छां प्राप्तवान् ।
शिगेरु इशिबा ६७ वर्षीयः अस्ति सः एकस्य कुलीनपरिवारस्य पुत्रः अस्ति तथा च तस्य वरिष्ठराजनैतिकयोग्यता अस्ति सः प्रायः ४० वर्षाणि यावत् रक्षामन्त्री, स्थानीयविकासमन्त्रीरूपेण कार्यं कृतवान् , तथा लिबरल डेमोक्रेटिक पार्टी इत्यस्य महासचिवः अस्मिन् राष्ट्रपतिनिर्वाचने ९ अभ्यर्थिनः सन्ति ।
लिबरल् डेमोक्रेटिक पार्टी अध्यक्षस्य निर्वाचने काङ्ग्रेसस्य सदस्यानां समर्थनं विशेषतया महत्त्वपूर्णम् अस्ति । काङ्ग्रेसस्य सदस्यानां मतदानस्य अभिप्रायः दलस्य अन्तः लघुवृत्तानां (गुटानां) नेतारणाम् अतीव प्रभावितः भवति । जापानीमाध्यमानां अनुसारं इशिबा तुल्यकालिकरूपेण दूरस्थः अस्ति, तस्य पारस्परिकसम्बन्धाः पर्याप्तरूपेण परिष्कृताः न सन्ति, तस्य जालसंसाधनं च दृढं नास्ति परन्तु इशिबा इत्यस्य व्यावसायिकं व्यावहारिकं च लक्षणं लिबरल डेमोक्रेटिक पार्टी इत्यस्य सदस्यैः समर्थितं कृतवान्
सैन्य-इतिहासस्य प्रेम्णः अतिरिक्तं इशिबा-महोदयस्य शौकेषु "तारकाणां अनुसरणं", गायनम्, रेलयानस्य सवारी च अन्तर्भवति ।
प्रधानमन्त्रिनिर्वाचनः "नव पुत्राः उत्तराधिकारीं जप्तवन्तः"।
२०२२ तमे वर्षे विगतदशकेषु जापानस्य महत्त्वपूर्णः राजनैतिकव्यक्तिः शिन्जो अबे इत्यस्य हत्या अभवत् वर्तमानप्रधानमन्त्री फुमियो किशिदा जापानीमानकेन सत्तायां तुल्यकालिकं दीर्घकालं यावत्, वर्षत्रयं प्राप्तवान् परन्तु उपभोक्तृकरस्य वृद्ध्या, राजनैतिकदानकाण्डस्य, जापानबैङ्कस्य वित्तीयसञ्चालनस्य च कारणेन सः बहु आलोचनां कृतवान्, दीर्घकालीनराजनैतिकशक्तिं च न निर्मितवान्
किशिदा-प्रशासने लिबरल्-डेमोक्रेटिक-पक्षस्य बहवः गुटाः राजनैतिकदान-काण्डस्य कारणेन वर्षस्य आरम्भे स्वस्य विघटनस्य घोषणां कृतवन्तः । अगस्तमासे किशिदा इत्यनेन घोषितं यत् सः लिबरल-डेमोक्रेटिक-पक्षस्य अध्यक्षपदार्थं न धावति इति जापानीराजनीतिः दुर्लभे परिस्थितौ पतिता: अनेके राजनेतारः मञ्चं गृहीत्वा यथाशक्ति प्रयत्नम् अकरोत् २० अनुशंसयामताः जनाः अभूतपूर्वाः आसन्, अधिकतमं ५ जनाः। निर्वाचने "नवपुत्राः वैधपुत्रान् गृह्णन्ति" इति नाटकीयः दृश्यः आसीत् ।
नूतनः प्रधानमन्त्री भवितुं न सुकरम्
लिओनिङ्ग विश्वविद्यालयस्य जापान अध्ययनकेन्द्रस्य आगन्तुकः प्राध्यापकः चेन् याङ्गः विश्लेषितवान् यत् इशिबा इत्यस्य विजयः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य स्थिरतायाः अन्वेषणं, “अबे-उत्तरयुगस्य” विदां कर्तुं इच्छां च प्रतिबिम्बयति वर्तमान आन्तरिकबाह्यपृष्ठभूमिः नूतनप्रधानमन्त्रीरूपेण शिगेरु इशिबा इत्यनेन विदेशनीतौ स्वातन्त्र्यं प्राप्तुं, अमेरिकादेशस्य प्यादात्वं परिहरितुं, समीपस्थैः देशैः सह सम्बन्धसुधारं कर्तुं, क्षेत्रीयप्रवर्धनं च कृत्वा राजनैतिकपारदर्शितायाः, धनस्य पर्यवेक्षणस्य च प्रवर्धनं कर्तव्यम् शान्तिः स्थिरता च।
आधुनिक अध्ययनसंस्थायाः पूर्वोत्तर एशियासंस्थायाः शोधकः हुओ जियाङ्गङ्गः अवदत् यत् नूतनराष्ट्रपतिः घरेलुविदेशीयकार्याणां कष्टानां सामनां करोति नूतनराष्ट्रपतिस्य परीक्षणमपि करिष्यति। राष्ट्रपतिनिर्वाचनानन्तरं जापानदेशस्य अन्तः बहिश्च प्रवृत्तीनां दृष्ट्या निकटभविष्यत्काले प्रतिनिधिसभायाः निर्वाचनं भवितुं शक्नोति, तथा च लिबरल डेमोक्रेटिकदलेन स्वस्य सत्ताधारीस्थानं निर्वाहयितव्यम्, विपक्षदलस्य च प्रतिमानं निरन्तरं भविष्यति इदं द्रष्टव्यं यत् लिबरल डेमोक्रेटिक पार्टी इत्यस्य गुटाः पुनरुत्थानं करिष्यन्ति वा;
गुइझोउ दैनिक आकाश नेत्र समाचार संवाददाता
योजना यांग यी लियू यी
पाठ/वीडियो उत्पादन हू xiaomei
पोस्टर डिजाइन वांग यिनयान
सम्पादक लुओ जिंगशान
ज़ी युटोङ्ग, द्वितीय उदाहरण
तृतीय परीक्षण यिन चांगडोंग