समाचारं

चीन-अमेरिका-देशयोः मध्ये षष्ठपीढीयाः युद्धविमानानाम् विकासस्य तुलनां कुर्वन् चीनदेशः अग्रणीः भवितुम् अर्हति, २०२८ तमे वर्षे च बहिः आगन्तुं शक्नोति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यत्वे विश्वे केवलं चीनदेशः अमेरिकादेशश्च षष्ठपीढीयाः युद्धविमानप्रौद्योगिकीविकासं कुर्वन्ति रूसदेशः अस्य आदर्शस्य विकासे पश्चात् अस्ति ।

चीन-अमेरिका-देशयोः मध्ये षष्ठपीढीयाः युद्धविमानानाम् विकासवेगस्य तुलनायां दृश्यते यत् भविष्ये चीनदेशः अग्रणीः भवितुम् अर्हति, चीनस्य षष्ठपीढीयाः युद्धविमानं २०२८ तमे वर्षे मुक्तं भवितुम् अर्हति

षष्ठपीढीयाः युद्धविमानस्य अन्तर्राष्ट्रीयदेशेभ्यः एतावत् ध्यानं आकृष्टस्य कारणं अस्ति यत् अस्य उच्चप्रौद्योगिकीयुक्तानि विमाननसाधनाः अत्यन्तं द्रुतगतिना उड्डयनक्षमतां समर्थयन्ति, तथा च तस्य उन्नतं चोरीकार्यं विद्यमानं वायुरक्षानियोजनं टोहीसाधनं च परिहरितुं शक्नोति a wepon that is as अनिवासितप्रदेशे प्रवेश इव शीघ्रम्।

तथा च यतोहि अत्यन्तं बुद्धिमान् नियन्त्रणव्यवस्था मानवरहितयुद्धाय स्वचालितं अग्निनियन्त्रणं साक्षात्कर्तुं शक्नोति, एतादृशी युद्धपद्धतिः भविष्यस्य वायुयुद्धप्रतिरूपं विध्वंसयितुं, युद्धप्रतिमानं परिवर्तयितुं, वायुयुद्धस्य इतिहासं पुनः लिखितुं च बाध्यते षष्ठपीढीयाः युद्धविमानानाम् वर्तमानपीढौ सम्भवतः विद्यमानः कोऽपि वायुरक्षाव्यवस्था निरर्थकः अस्ति, तथा च एतादृशेन वायुयुद्धव्यवस्थायाः निर्मितः युद्धपरिमाणः, प्रहारतीव्रता च सरलवर्णनैः वर्णनं कर्तुं कठिनम् अस्ति