2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकन-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनीयाः "ड्रैगन" इति अन्तरिक्षयानं अमेरिका-देशस्य फ्लोरिडा-नगरात् स्थानीयसमये २८ सितम्बर्-दिनाङ्के अमेरिकन-रूसी-अन्तरिक्षयात्रिकान् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति वाहयन् प्रक्षेपितम्
नासा-संस्थायाः लाइव-प्रसारणेन ज्ञातं यत् "ड्रैगन"-अन्तरिक्षयानं फ्लोरिडा-नगरस्य केप-कनावेराल्-अन्तरिक्ष-बल-आधारात् "फाल्कन-९"-रॉकेट्-इत्यनेन २८ तमे दिनाङ्के पूर्वसमये १३:१७ वादने (२९ तमे दिनाङ्के १:१७ बीजिंग-समये launched into) उड्डीयत स्थानं। तदनन्तरं तत् अन्तरिक्षयानं रॉकेटात् पृथक् भूत्वा अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति उड्डीयमानम् आसीत् । रॉकेटस्य प्रथमः चरणः सफलतया अवतरित्वा प्रक्षेपणस्थले पुनः प्राप्तः । योजनानुसारं अन्तरिक्षयानं २९ दिनाङ्के पूर्वसमये १७:३० वादने (३० दिनाङ्के बीजिंगसमये ५:३०) अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकेन सह गोदीं करिष्यति ।
"crew-9" इति संकेतनामकं अयं अन्तरिक्षयानं नवमवारं भवति यत् मानवयुक्तेन ड्रैगन-अन्तरिक्षयानेन घूर्णमानानाम् अन्तरिक्षयात्रिकाणां अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति परिवहनं कृतम् अस्ति ड्रैगन-अन्तरिक्षयानं अन्तरिक्षस्थानकं प्रति नेतुम् अन्तरिक्षयात्रीद्वयं अमेरिकन-अन्तरिक्षयात्री निक-हेग्, रूसी-अन्तरिक्षयात्री अलेक्जेण्डर् गोर्बुनोव् च सन्ति । नासा-संस्थायाः अनुसारं द्वयोः अन्तरिक्षयात्रिकयोः अन्तरिक्षस्थानके २०० तः अधिकाः वैज्ञानिकप्रयोगाः प्रौद्योगिकीप्रदर्शनानि च करिष्यन्ति, यत्र रक्तस्य जठरीकरणस्य विषये शोधः, अन्तरिक्षवातावरणे वनस्पतयः वृद्धौ आर्द्रतायाः प्रभावः, अन्तरिक्षयात्रिकाणां दृष्टौ परिवर्तनं च भवति
योजनानुसारं "ड्रैगन" इति अन्तरिक्षयानं आगामिवर्षस्य फेब्रुवरीमासे पृथिव्यां पुनः आगमिष्यति।अमेरिकन-बोइङ्ग्-कम्पनीयाः "स्टारलाइनर्"-अन्तरिक्षयानस्य विफलतायाः कारणेन अन्तरिक्षस्थानके अटन्तौ अमेरिकन-अन्तरिक्षयात्रीद्वयं अपि पुनः आनयिष्यति。
ड्रैगन-अन्तरिक्षयानं अमेरिकादेशस्य निजीकम्पनीद्वारा निर्मितं प्रथमं मानवयुक्तं अन्तरिक्षयानम् अस्ति यत् अन्तरिक्षस्थानकं प्रति अन्तरिक्षयात्रिकाणां परिवहनं करोति, ततः परं अमेरिकी-अन्तरिक्षयानात् परं प्रथमं मानवयुक्तं अन्तरिक्षयानम् अपि अस्ति यत् नासा-द्वारा प्रमाणितं यत् अन्तरिक्षयात्रिकाणां नियमितरूपेण परिवहनं करोति तथा च अन्तरिक्षस्थानकात् । (मुख्यालयस्य संवाददाता झाङ्ग यिंगझे)