समाचारं

कस्तूरी "हस्तचलितरूपेण रोचते": चीनदेशः अस्मिन् पक्षे अमेरिकादेशं दूरं अतिक्रान्तवान्!

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 28 सितम्बर (सम्पादक हुआंग जुन्झी)शुक्रवासरे (२७) स्थानीयसमये अन्तर्जालस्य प्रसिद्धः टेस्ला-सङ्घस्य मुख्यकार्यकारी च मस्कः अवदत् यत् चीनस्य औद्योगिक-उत्पादन-क्षमता अमेरिका-देशस्य अपेक्षया दूरम् अतिक्रान्तवती अस्ति

x इत्यत्र एकस्य उपयोक्तुः पोस्ट् इत्यस्य प्रतिक्रियारूपेण मस्कः लिखितवान् यत् -"औद्योगिकोत्पादनक्षमता प्रथमं विद्युत् उत्पादनेन अनुमानिता भवति, चीनस्य औद्योगिकनिर्माणक्षमता च अमेरिकादेशस्य अपेक्षया दूरम् अतिक्रान्तवती अस्ति।"

अस्मिन् उपयोक्त्रेण साझां कृतं चित्रं दर्शयति यत् ऊर्जासंशोधनसंस्थायाः "विश्व ऊर्जासांख्यिकीयवार्षिकपुस्तकस्य" (२०२४ संस्करणस्य) अनुसारं२००५ तमे वर्षे किञ्चित्कालानन्तरं चीनदेशस्य विद्युत् उत्पादनक्षमता अमेरिकादेशस्य क्षमताम् अतिक्रान्तवती ।तथा च ऋजुं ऊर्ध्वगामिनी प्रवृत्तिं दर्शयति। २०२३ तमे वर्षे चीनदेशः अमेरिकादेशं दूरं अतिक्रान्तवान् भविष्यति ।

चीनदेशः प्रथमस्थाने अस्ति

विद्युत् अस्माकं आधुनिकसमाजस्य रक्तस्य तुल्यम् अस्ति, जनानां दैनन्दिनजीवनस्य प्रत्येकं पक्षं समर्थयति। बल्बस्य आविष्कारात् आरभ्य स्मार्टगृहस्य लोकप्रियतां यावत् विद्युत्विकासस्य इतिहासः मानवसभ्यतायाः प्रगतेः सूक्ष्मविश्वः अस्ति अस्मिन् विद्युत्शक्तिक्रान्तौ चीनदेशः अमेरिकादेशश्च सर्वदा महत्त्वपूर्णां भूमिकां निर्वहति ।

एकदा अमेरिकादेशः अद्वितीयः आसीत्, वैश्विकविद्युत्विकासस्य नेतृत्वं च कृतवान् । परन्तु कतिपयानां पीढीनां परिश्रमस्य अनन्तरं चीनदेशः अमेरिकादेशं गृहीतवान् अस्ति ।अद्यत्वे मम देशस्य विद्युत्-उत्पादनं दशवर्षेभ्यः अधिकं कालात् विश्वे प्रथमस्थानं प्राप्तवान् अस्ति : प्रतिव्यक्तिं दैनिकविद्युत्-उपभोगस्य औसतं सम्भवतः ७५ वर्षपूर्वं विगत-त्रयवर्षेषु एकः व्यक्तिः यत् प्रयुक्तवान् तत् एव |.

अपि च, दत्तांशः तत् दर्शयति२०२३ तमे वर्षे अमेरिकादेशस्य विद्युत् उत्पादनं ४.४ खरब किलोवाट्-घण्टा, भारतस्य १.९ खरब किलोवाट्-घण्टा, चीनस्य विद्युत् उत्पादनं च आश्चर्यजनकं ९.४ खरब किलोवाट्-घण्टा (अमेरिकादेशस्य प्रायः २ गुणाधिकं ५ गुणाधिकं च... भारत)।

परन्तु शक्तिविकासस्य मापनार्थं परिमाणं एकमात्रं मानदण्डं न भवति गुणवत्तां कार्यक्षमतां च समानरूपेण महत्त्वपूर्णाः सन्ति;अन्तिमेषु वर्षेषु चीनदेशेन स्वच्छ ऊर्जायाः विकासे अपि उल्लेखनीयाः उपलब्धयः प्राप्ताः । वायुशक्तिः, सौरशक्तिः, परमाणुशक्तिः इत्यादीनां स्वच्छशक्तेः अनुपातः निरन्तरं वर्धमानः अस्ति ।एतेन “कार्बन पीकिंग् तथा कार्बन न्यूट्रलिटी” इति महत्त्वाकांक्षी लक्ष्यं प्राप्तुं ठोसः आधारः स्थापितः अस्ति ।

तदपेक्षया अमेरिकादेशे यद्यपि विद्युत् उत्पादनक्षमता विश्वे बृहत्तमा नास्ति तथापि अद्यापि अतीव विशाला अस्ति ।तस्मिन् एव काले तस्य विद्युत्जालस्य वृद्धावस्थायाः समस्या क्रमेण उद्भवितुं आरब्धा ।विशेषतः २०२३ तमे वर्षे बहवः महत्त्वपूर्णाः आधारभूतसंरचनाः स्वस्य डिजाइनसेवाजीवनं अतिक्रान्तवन्तः । यथा कैलिफोर्निया-अग्नयः उजागरिताः, वृद्धावस्थायाः विद्युत्जालाः न केवलं औद्योगिकविद्युत्-उपभोगस्य स्थिरतां प्रभावितयन्ति, अपितु सुरक्षा-संकटाः अपि वर्धयन्ति

अपि,ऊर्जासंक्रमणं अमेरिकादेशस्य कृते अपि प्रमुखं शिरोवेदना अस्ति ।राष्ट्रपतिजो बाइडेन् इत्यस्य धक्कायाः ​​अभावेऽपि अद्यापि अङ्गारः प्राकृतिकवायुः च विद्युत् उत्पादनस्य अधिकांशं भागं गृह्णन्ति ।

(वित्तसङ्घतः हुआङ्ग जुन्झी)
प्रतिवेदन/प्रतिक्रिया