समाचारं

नवीनतमं शोधम् : कोविड-१९ टीका कर्करोगस्य चिकित्सां कर्तुं समर्थः भवेत्

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

text丨xie chengsi, phoenix.com इत्यस्य "cc intelligence bureau" इत्यस्य विशेषलेखिका

सम्पादक丨बाई जिन्ना हुआंग हान

मूलसारांशः : १.

1. 17 सितम्बर् दिनाङ्के एडम् ग्रिपिन् इत्यादिभिः शोधकर्तृभिः नवीनतमं परिणामं प्रकाशितं यत् कोविड-19 mrna टीकेन टीकाकृताः कर्करोगरोगिणः द्विगुणं दीर्घकालं यावत् जीवन्ति ये कोविड-19 टीका पीडी-एल1 इत्यस्य स्तरं सुधारयितुं शक्नुवन्ति प्रतिरक्षा चिकित्सा।

2. डॉ. ग्रिप्पिन् इत्यस्य दलस्य शोधस्य मतं यत् नूतनं कोरोनावायरसटीका टीकाकृतानां रोगिणां रोगप्रतिरोधकशक्तिं सक्रियं करोति, येन कर्करोगटीकानां चिकित्सासिद्धान्तः पलटितः भवितुम् अर्हति। यदि नूतनं कोरोनावायरसटीकं पीडी-एल१ लक्ष्यं कृत्वा प्रतिरक्षाचिकित्सायाः सह संयोजितं भवति तर्हि एतत् ट्यूमरविरोधी प्रतिरक्षाप्रतिक्रियाम् आरभ्य रोगी दीर्घकालीनजीवनस्य सम्भावनाम् अपि वर्धयितुं शक्नोति।

3. केचन वैज्ञानिकाः मन्यन्ते यत् mrna वाहकाः सहजप्रतिरक्षातन्त्रं सक्रियं कर्तुं सहायकरूपेण कार्यं कर्तुं शक्नुवन्ति, phoenix.com इत्यस्य "cc intelligence bureau" इत्यस्य विशेषविशेषज्ञः, संयुक्तराज्यसंस्थायाः प्रतिरक्षाविज्ञानस्य वैद्यः च वाङ्ग युगे इत्यस्य मतं यत् उपर्युक्तं शोधं पुष्टिं करोति एषा परिकल्पना किञ्चित्पर्यन्तं। कोविड-१९ टीका ट्यूमररोगिणां समग्रजीवनदरं सुदृढं कर्तुं शक्नोति इति शोधः अतीव आशाजनकः अस्ति भविष्ये पशुप्रयोगेषु अथवा चिकित्सापरीक्षणेषु कोविड-१९ mrna टीका नियन्त्रणरूपेण स्थापनीयम्।

किं कोविड्-१९ टीका कर्करोगस्य चिकित्सां कर्तुं शक्नोति?

एडम् ग्रिपिन्, एमडी, इत्यादिभिः कृते नूतने अध्ययने शोधकर्तारः विविधकर्क्कटरोगिणां ८,००० तः अधिकानां रोगिणां आँकडानां विश्लेषणं कृत्वा ज्ञातवन्तः यत्,अ-लघुकोशिकीय-फुफ्फुस-कर्क्कट-मेटास्टेटिक-मेलेनोमा-रोगेण पीडी१-प्रतिरक्षा-चिकित्सां प्राप्यमाणानां रोगिणां मध्ये ये कोविड्-१९ mrna-टीकाम् अवाप्तवन्तः, तेषां जीवनं टीकं न प्राप्यमाणानां अपेक्षया द्विगुणं दीर्घकालं यावत् आयुः ।अग्रे शोधकार्यं कृत्वा ज्ञातं यत् नूतनं कोरोनावायरसटीका पीडी-एल१ (प्रतिरक्षापरीक्षाबिन्दुऔषधं, अमेरिकीराष्ट्रपतिः कार्टरः केट्रुडा इति पीडी१ इत्यस्य उपयोगेन चिकित्सितः) प्रतिरक्षाचिकित्सायाः स्तरं सुधारयितुं शक्नोति, तथा च फेफसस्य कर्करोगस्य चिकित्साप्रतिरोधं विपर्ययितुं शक्नोति।

एतत् शोधं १७ सितम्बर् दिनाङ्के आयोजिते २०२४ तमस्य वर्षस्य यूरोपीय-सोसाइटी आफ् ऑन्कोलॉजी इत्यस्य वार्षिकसभायां प्रकाशितम् ।

२०२० तमस्य वर्षस्य डिसेम्बर्-मासे फाइजर-मोडोना-इत्यनेन द्वौ नूतनौ कोरोनावायरसस्य mrna-टीकौ प्रारब्धौ । अवगम्यते यत् २०२१ तः विश्वे कोविड्-१९ mrna टीकानां १३ अरबाधिकमात्रायां प्रदत्ताः सन्ति । डॉ. कैरिको न्यूक्लिओसाइड् आधारसंशोधनस्य आविष्कारस्य कृते २०२३ तमे वर्षे शरीरविज्ञानस्य अथवा चिकित्साशास्त्रस्य नोबेल् पुरस्कारं प्राप्तवान्, येन कोविड्-१९ विरुद्धं प्रभावी mrna टीकानां विकासः सम्भवः अभवत् नूतनकोरोनावायरसस्य कारणेन प्रसिद्धस्य अस्य mrna टीकस्य मूल अभिप्रायः केवलं कर्करोगविरोधी टीकाविकासः एव आसीत् नूतनः कोरोनावायरसटीका तेषां कर्करोगटीकानां विषये शोधस्य उपोत्पादः अस्ति।

कोविड-१९ टीकाकरणेन कर्करोगरोगिणां जीवितस्य सम्भावना सुदृढा भवितुमर्हति

यतो हि पूर्व-चिकित्सा-अध्ययनेन ज्ञातं यत् mrna-टीकाः ट्यूमर-मध्ये pd-l1-अभिव्यक्तिं उत्तेजितुं शक्नुवन्ति, अतः डॉ. ग्रिप्पिन्-सहकारिभिः अध्ययनं कृतम् अस्ति यत् कोविड्-19 mrna-टीकेन फेफस-कर्क्कट-मेलेनोमा-रोगिषु पीडी-एल-१-अभिव्यक्तिं वर्धयिष्यति वा इति ।

डॉ. ग्रिपिन् इत्यनेन तृतीय-चतुर्थ-चरणस्य फुफ्फुस-कर्क्कट-रोगस्य २,३५८ रोगिणां आँकडा: प्रस्तुता: येषां बायोप्सी-परीक्षा अगस्त-२०१९ तः अगस्त-२०२३ पर्यन्तं एम.डी.एण्डर्सन्-कर्क्कट-केन्द्रे अभवत् ।

शोधकर्तृभिः ज्ञातं यत् बायोप्सीतः १०० दिवसपूर्वं कोविड्-१९ mrna टीकं प्राप्तवन्तः ३३% रोगिणः 50% तः अधिकं pd-l1 (ट्यूमर सेल पॉजिटिव एक्सप्रेशन रेट्) अभिव्यक्तवन्तः।

ट्यूमरकोशिकासकारात्मकव्यञ्जनदरः (tps) एकः सामान्यः प्रतिरक्षाचिकित्सालक्ष्यः अस्ति । यदि tps ≥ 50% भवति तर्हि pd-l1 सकारात्मकं भवति, यस्य अर्थः अस्ति यत् इदं औषधार्थं उपयुक्तं भवति, तद्विपरीतम्, यदि tps 1 तः 49% यावत् भवति तर्हि pd-l1 नकारात्मकं भवति तथा च औषधार्थं उपयुक्तं नास्ति;

अनेके कर्करोगरोगिणः तस्य परिणामेण चिकित्सायाः अवसरान् नष्टं कुर्वन्ति ।

डॉ. ग्रिपिन् इत्यनेन उल्लेखितम् यत् पीडी-एल१ ट्यूमरकोशिकासकारात्मकतायां समाना वृद्धिः गैर-mrna टीकाभिः, यथा निमोनिया, इन्फ्लूएन्जा टीकाभिः सह न दृष्टाएतेन ज्ञायते यत् केवलं mrna-टीकायाः ​​एव एषः अद्वितीयः प्रभावः भवति ।

अस्मिन् अध्ययने मन्यते यत् कर्करोगिणां कृते नूतनस्य मुकुटटीकस्य व्यापकं "सकारात्मकप्रतिक्रिया" दर्शयति यत् "कर्क्कटटीकाचिकित्सायां तथाकथितं व्यक्तिगतीकरणं" महत्त्वपूर्णं कारकम् अस्ति, परन्तु "अस्माकं मतं यत् एतत् बहुधा यतोहि mrna स्वयं एकः अतीव एकः शक्तिशाली प्रतिरक्षातन्त्रसक्रियकः।"अन्येषु शब्देषु नूतनं मुकुटटीका टीकाकृतस्य रोगी प्रतिरक्षातन्त्रं सक्रियं करोति । यदि सत्यं तर्हि एतेन तथाकथितानां कर्करोगटीकानां चिकित्सासिद्धान्ताः उल्लिखिताः भविष्यन्ति ।

स्वनिष्कर्षाणां पुष्ट्यर्थं डॉ. ग्रिपिन् सहकारिभिः एमडी एण्डर्सन् कैंसर केन्द्रस्य ५,५२४ विकृतिविज्ञानप्रतिवेदनेषु एतत् विश्लेषणं पुनः पुनः कृतम्, यत्र विभिन्नेषु कैंसरप्रकारेषु पीडी-एल१ अभिव्यक्तिः आकलनं कृतम् शोधकर्तृभिः पुनः ज्ञातं यत् ये रोगिणः बायोप्सी इत्यस्मात् १०० दिवसेभ्यः न्यूनं पूर्वं mrna covid-19 टीकां प्राप्तवन्तः तेषु रोगिणां तुलने सकारात्मकं ट्यूमरस्य दरं महत्त्वपूर्णतया अधिकं भवति येषां टीकाकरणं न कृतम् अथवा येषां बायोप्सी इत्यस्मात् १०० दिवसाभ्यः अधिकं टीकाकरणं कृतम् आसीत्।

▎ "टीका" इत्यस्य मार्च २०२२ अंकस्य सूचना अस्ति यत् ७२ वर्षीयायाः श्वेतवर्णीयायाः महिलायाः sars-cov-2 mrna pfizer-biontech टीकस्य द्वितीयमात्रायाः प्राप्तेः अनन्तरं बहुविधमेटास्टेटिक मेलेनोमा त्वचा गांठस्य प्रतिगमनम् अभवत् टीकस्य तृतीया मात्रा । रोगविज्ञानपरीक्षायाः निष्कर्षः अभवत् यत् कोविड्-१९ टीकेन रोगी रोगप्रतिरोधकशक्तिः प्रेरिता स्यात्, चिकित्साप्रभावः च उत्पन्नः स्यात् ।

तदनन्तरं शोधकर्तारः मेटास्टेटिक मेलेनोमा-रोगेण पीडितानां २१४ रोगिणां अध्ययनं कृतवन्तः येषां बायोप्सी अगस्त २०१९ तः अगस्त २०२३ पर्यन्तं कृतम्, तेषु अपि एतादृशाः परिणामाः प्राप्ताः ।प्रतिरक्षाचिकित्सायाः आरम्भस्य १०० दिवसेषु टीकाकृतानां रोगिणां समग्रजीवनस्य दरः टीकाकृतानां रोगिणां अपेक्षया अधिकः आसीत् ।

अस्य अध्ययनस्य निष्कर्षः अस्ति यत् यदि नूतनं कोरोनावायरसटीकं पीडी-एल१ लक्ष्यं कृत्वा प्रतिरक्षाचिकित्सायाः सह संयोजितं भवति तर्हि एतत् एकं शक्तिशालीं अर्बुदविरोधी प्रतिरक्षाप्रतिक्रियाम् आरभुं शक्नोति यत् स्थायित्वं कर्तुं शक्यते तथा च दीर्घकालीनजीवनस्य सम्भावना वर्धयितुं शक्यते। वस्तुतः अस्मिन् अध्ययने अपि तत् दर्शयतिये रोगिणः कोविड्-१९-विरुद्धं टीकाकृताः आसन्, तेभ्यः टीकाकरणं न कृतानां रोगिणां द्विगुणं दीर्घकालं यावत् जीवन्ति स्म ।

यद्यपि व्यक्तिगत mrna कर्करोगस्य टीकाः शीघ्रमेव उपलब्धाः न भविष्यन्ति तथापि एते परिणामाः उत्साहवर्धकाः सन्ति। अद्यत्वे व्यक्तिगतकर्क्कटटीकाः शीघ्रं प्रयोक्तुं न शक्यन्ते ।“नवीनमुकुटटीकायाः ​​उपयोगेन एतेषां तथाकथितानां व्यक्तिगतकर्क्कटटीकानां ५०% तः ८०% यावत् लाभः प्राप्तुं शक्यते, येन कर्करोगिणां जीवितस्य दरस्य महती उन्नतिः भविष्यति।”. "सुलभतया उपलब्धस्य, प्रायः निःशुल्कस्य, चिकित्सायाः उपयोगेन जीवनरक्षकचिकित्सानां प्रतिक्रियासु सुधारस्य उपायं वयं अन्विष्यामः" इति डॉ. ग्रिप्पिन् अवदत् ।

भविष्ये अध्ययनेन नियन्त्रणरूपेण नूतनं कोरोनावायरसस्य mrna टीकं स्थापनीयम्

phoenix.com इत्यस्य "cc intelligence bureau" इत्यस्य विशेषविशेषज्ञः, अमेरिकादेशस्य प्रतिरक्षाविज्ञानस्य वैद्यः च wang yuge इत्यस्य मतं यत् नूतनेन कोरोनावायरसस्य टीकेन कैंसररोगिणां समग्रजीवनस्य दरं सुदृढं कर्तुं शक्यते। अयं शोधः अतीव रोचकः अस्ति, महतीः सम्भावनाः च सन्ति । मम पूर्वकार्यं कोविड्-१९ एड्स-रोगेषु mrna-टीकानां प्रयोगस्य अध्ययनम् आसीत् । विगतवर्षद्वयेषु ट्यूमरचिकित्साटीकावाहकत्वेन mrna-टीकानां विषये बहवः अध्ययनाः, नैदानिकपरीक्षणाः च अभवन् । पीडी-१/पीडी-एल१ इत्यस्य उद्भवात् पूर्वं ट्यूमरटीकाः सर्वे असफलतायां समाप्ताः अभवन्, ततः पीडी-१/पीडी-एल१ संयुक्तटीकाः, विशेषतः mrna टीकाः, ट्यूमरटीकानां गतिरोधं विपर्ययितवन्तः इव भासन्ते स्म

परन्तु रोचकं तत् अस्ति यत् मया श्रुतेषु केषुचित् प्रतिवेदनेषु बहवः वैज्ञानिकाः मन्यन्ते यत् एतेषां mrna-कर्क्कट-टीकानां संकेतः mrna-कर्क्कट-टीकायाः ​​प्रभावः न भवति, अपितु mrna-वाहकस्य एव प्रभावः भवतिप्रतिरक्षाजनत्वेन mrna वाहकः सहजप्रतिरक्षातन्त्रं सक्रियं कर्तुं शक्नोति, सहायकरूपेण च कार्यं करोति ।अतः नूतनस्य कोरोनावायरसस्य mrna टीकस्य विषये अयं नवीनतमः अध्ययनः ट्यूमरस्य जीवितस्य दरं सुधारयति तथा च ट्यूमरकोशिकासु pd-l1 अभिव्यक्तिं अपरेगुलेटं करोति।एषा परिकल्पना किञ्चित्पर्यन्तं पुष्टा भवितुम् अर्हति ।

अहं मन्ये भविष्ये पशुप्रयोगेषु वा चिकित्सापरीक्षणेषु वा नूतनं कोरोनावायरसस्य mrna टीकं नियन्त्रणरूपेण स्थापनीयम्।