समाचारं

चीनदेशे नवस्थापितानां औद्योगिकरोबोट्-सङ्ख्या २०२३ तमे वर्षे विश्वस्य अर्धाधिका भविष्यति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मनीदेशस्य फ्रैंकफर्टनगरे मुख्यालयेन स्थापितेन अन्तर्राष्ट्रीयरोबोटिक्ससङ्घेन अद्यैव प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् २०२३ तमे वर्षे चीनदेशे नवस्थापितानां औद्योगिकरोबोट्-सङ्ख्या २७६,३०० यावत् भविष्यति, येन विश्वस्य नूतनस्थापनानाम् ५१% भागः भवति

प्रतिवेदने उक्तं यत् २०२३ तमे वर्षे चीनस्य कुल औद्योगिकरोबोट्-स्वामित्वं प्रायः १८ लक्षं यूनिट् भविष्यति, विश्वे प्रथमस्थाने भविष्यति, विश्वस्य बृहत्तमः औद्योगिकरोबोट्-विपण्यरूपेण स्वस्य स्थानं निरन्तरं निर्वाहयिष्यति, द्वितीये च चीनस्य रोबोट्-विपण्यं स्वस्य विस्तारं त्वरितं करिष्यति अस्य वर्षस्य अर्धभागः । प्रतिवेदने भविष्यवाणी कृता यत् दीर्घकालं यावत् चीनस्य निर्माणक्षेत्रे रोबोट्-माङ्गल्याः अद्यापि महती वृद्धि-क्षमता अस्ति, तथा च २०२७ तमे वर्षे वार्षिकवृद्धेः औसत-दरः ५% तः १०% यावत् भविष्यति इति अपेक्षा अस्ति

प्रतिवेदने विद्यमानाः आँकडा: दर्शयन्ति यत् २०२३ तमे वर्षे विश्वे औद्योगिकरोबोट्-समूहानां कुलसंख्या प्रायः ४२८२ मिलियन-यूनिट् भविष्यति, यत् पूर्ववर्षस्य अपेक्षया १०% अधिकम् अस्ति नूतनस्थापनस्य दृष्ट्या जापानदेशः द्वितीयस्थाने अस्ति, यत्र प्रायः ४६,१०० यूनिट्-स्थानानि सन्ति;

प्रतिवेदने एतदपि उल्लेखितम् अस्ति यत् जर्मनीदेशे यूरोपदेशस्य बृहत्तमः औद्योगिकरोबोट्-विपण्यः इति नाम्ना २०२३ तमे वर्षे २८,००० नवस्थापिताः औद्योगिकरोबोट्-आदयः भविष्यन्ति, यत् वर्षे वर्षे ७% वृद्धिः भविष्यति २०२३ तमे वर्षे इटली-फ्रांस्-देशयोः नवस्थापितानां औद्योगिक-रोबोट्-सङ्ख्या क्रमशः १०,०००, ६,००० तः किञ्चित् अधिका भविष्यति, यूरोपीय-देशेषु द्वितीय-तृतीय-स्थाने भविष्यति (लेखक चे युनलोंग

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया