jd.com इत्यनेन स्वस्य टेकआउट्-व्यापारः वर्धितः, केचन ब्राण्ड्-संस्थाः च दरयोः अन्तरं प्रकाशितवन्तः: meituan, ele.me > jd.com > douyin इति
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रेड स्टार कैपिटल ब्यूरो इत्यनेन २८ सितम्बर् दिनाङ्के ज्ञापितं यत् अद्यैव jd.com (jd.us; 09618.hk) इत्यनेन स्वस्य टेकआउट् व्यवसायः वर्धितः। jd.com app दर्शयति यत् एषः व्यवसायः "instant delivery zone" इत्यत्र स्थापितः अस्ति, तथा च भवान् सम्प्रति walmart तथा hema इत्यादिभ्यः बृहत्सुपरमार्केटेभ्यः उत्पादानाम् आदेशं दातुं शक्नोति, luckin तथा bawang chaji इत्यादिभ्यः कॉफी तथा दुग्धचायस्य आदेशं दातुं शक्नोति, तथा च तत्कालतया xiaomi home इत्यादीनां डिजिटल-उत्पादानाम् आवश्यकता आसीत् ।
रेड स्टार कैपिटल ब्यूरो इत्यनेन अवलोकितं यत् jd.com app इत्यस्मिन् "instant delivery" इति प्रवेशद्वारं "homepage" च समानान्तरेण मुण्डितं भवति, तथा च भवान् मुखपृष्ठस्य माध्यमेन "instant delivery zone" इत्यत्र अपि कूर्दितुं शक्नोति अस्य व्यवसायस्य प्रगतेः योजनायाः च विषये jd.com इत्यनेन अद्यापि प्रतिक्रिया न दत्ता।
वामभागे: jd.com app मुखपृष्ठं "वितरणं प्रेषयन्तु" प्रवेशः दक्षिणतः: jd.com app "वितरणं प्रेषयन्तु" पृष्ठं स्रोतः: jd.com app
एकेन ब्राण्ड् इत्यनेन बहुषु मञ्चेषु चार्जिंग्-दरेषु अन्तरं प्रकाशितम्:
मेइतुआन, एले.मे>जेडी.कॉम>डौयिन्
२८ सितम्बर् दिनाङ्के एकः राष्ट्रियः हॉटपॉट् श्रृङ्खला ब्राण्ड् यः jd.com इत्यस्य “तत्कालवितरणम्” सम्मिलितुं वार्तालापं कुर्वन् आसीत्, सः red star capital bureau इत्यस्मै प्रकटितवान् यत् मञ्चेन गृहीतानाम् दरानाम् आधारेण meituan, ele.me > jd.com > douyin इति वितरणव्ययस्य दृष्ट्या यदि समानभारस्य टेकआउट-आदेशस्य मूल्यं १०० युआन् भवति, तर्हि मेइटुआन्-शुल्कस्य तुलने २.५ किलोमीटर्-अन्तर्गतं भवति, तर्हि जेडी-संस्थायाः “द्वितीय-वितरणम्” ५ किलोमीटर्-तः ८ किलोमीटर्-पर्यन्तं २.२ युआन् सस्ताः भवति; ४.१९ युआन् सस्ताः । आयोग-अनुपातात् न्याय्यं चेत्, meituan इत्यस्य २०%-२५% मूल्य-अनुपातस्य तुलने, jd.com -इत्यस्मै “तत्काल-वितरणस्य” व्ययः प्रायः १६%-१८% भवति
एतादृशेन छूटेन सह अस्य वणिक् प्रति आकर्षणं अद्यापि मापनीयम् अस्ति । ब्राण्ड् व्याख्यातवान् यत् नूतनमञ्चे प्रवेशः केवलं खातं उद्घाटयितुं न भवति, अपितु परिचालनजनशक्तौ निवेशः अपि आवश्यकः भवति। तस्मिन् एव काले jd.com द्वारा "तत्काल वितरण" कृते प्रयुक्ता dada express delivery system पूर्वं प्रयुक्ता अस्ति, परन्तु तस्य क्षमता अपर्याप्तं भवति चरमसन्दर्भेषु भोजनस्य वितरणस्य २०-३० निमेषेभ्यः अनन्तरं कोऽपि आदेशं न गृहीतवान् अपि च, jd.com इत्यस्य “तत्कालवितरणेन” अद्यापि प्रक्षिप्तस्य, लीकस्य वा नष्टस्य वा टेक-आउट्-भोजनस्य स्थितिः सन्तोषजनकं समाधानं न दत्तं यस्य विषये भोजन-कम्पनयः चिन्तिताः सन्ति |.
सम्प्रति bawang tea ji jd.com इत्यस्य “instant delivery” सेवायां निवसति । २८ सितम्बर् दिनाङ्के बवाङ्ग चाजी रेड स्टार कैपिटल ब्यूरो इत्यस्मै अवदत् यत् jd.com इत्यस्य “instant delivery” इत्यत्र प्रवेशस्य मुख्यं उद्देश्यं अधिकान् नूतनानां उपयोक्तृणां विस्तारार्थं नूतनानां takeout delivery channels इत्यस्य परीक्षणं भवति। वर्तमान समये "मियाओ वितरण" मञ्चः प्राथमिकता-निम्न-मूल्य-दर-द्वारा व्यवसायान् आकर्षयति, तथैव उपयोक्तृ-सहायता-आदि-नीतिभिः च अद्यापि तस्य वितरण-वितरणस्य आधारभूत-संरचनायाः, प्रमुख-ग्राहकानाम् कृते समर्थन-अनुभवस्य च दृष्ट्या अनुकूलनस्य स्थानं वर्तते
जेडी दाओजिया २०१५ तमे वर्षे प्रारम्भः अभवत्
जेडी डॉट कॉम इत्यत्र खाद्यवितरणव्यापारस्य आदर्शः २०१५ तमे वर्षे आरब्धः ।स्थानीयजीवनव्यापारस्य परीक्षणार्थं जेडी दाओजिया इत्यस्याः आरम्भः स्वतन्त्रः पूर्णस्वामित्वयुक्ता सहायककम्पनीरूपेण कृतः २०२२ तमस्य वर्षस्य जूनमासे जेडी डॉट कॉम् रिटेल् इत्यस्य तत्कालीनः मुख्यकार्यकारी सिन् लिजुन् इत्यनेन घोषितं यत् जेडी डॉट कॉम इत्यनेन खाद्यवितरणव्यापारे प्रवेशं कर्तुं विचारः कृतः "कदा आरम्भः करणीयः इति विषये अस्माकं क्षमतायाः उपरि निर्भरं भवति, कदा प्रतिभादलस्य निर्माणं कर्तुं शक्नुमः" इति
अस्मिन् वर्षे मेमासे jd.com इत्यनेन स्वस्य तत्क्षणिकखुदराव्यापारं "jd instant delivery" इति उन्नयनं कृतम्, मूल jd.com, घण्टावितरणम् इत्यादीन् व्यवसायान् एकीकृत्य, "9 minutes इत्येव शीघ्रं delivery" तथा "9 yuan" इत्यादीनि नाराणि उद्घोषयन् तथा ९ निःशुल्कं शिपिंगम्", तथा च "समये वितरणम्" प्रारब्धवान्। "गारण्टी" सेवा, अतिरिक्तसमयादेशस्य क्षतिपूर्तिः।
९ वर्षाणाम् अनन्तरं jd.com इत्यस्य टेकआउट्-व्यापारं वर्धयति इति कारणं पूर्वं ज्ञातुं शक्यते ।
१७ सितम्बर् दिनाङ्के जेडी डॉट कॉम् इत्यनेन वालमार्ट्-सहायककम्पनीयाः दादा-समूहस्य भागस्य क्रयणं सम्पन्नम् । एतावता jd.com इत्यनेन walmart इत्यस्य स्वामित्वे dada इत्यस्य सर्वाणि भागाः अधिग्रहीताः, येन तस्य shareholding ratio 63.24% इत्येव वर्धितः ।
अस्मिन् वर्षे द्वितीयत्रिमासे दादा इत्यस्य भोजनव्यवस्थायां महती वृद्धिः अभवत् । अस्य मुख्यवित्तीयपदाधिकारी माओ जुन् द्वितीयत्रिमासे अर्जनसम्मेलने अवदत् यत्, "द्वितीयत्रिमासे श्रृङ्खलाव्यापारिणां समग्रराजस्वं वर्षे वर्षे प्रायः ५०% वर्धितम्। तेषु भोजनशृङ्खलाव्यापारिणां शुद्धायः वर्धितः by nearly 80%, and the number of new stores more than doubled year-on-year ” सः अवदत् यत् व्यापारविकासप्रवृत्तेः दृष्ट्या भोजनव्यवस्था, पेयम्, सुपरमार्केट् इत्यादिषु उद्योगेषु आग्रहेण टेकअवे सेवानां माङ्गलिका अस्ति अद्यापि तीव्रगत्या वर्धमानः, अस्मिन् वर्षे च भोजनस्य प्रमुखग्राहकव्यापारः सर्वोच्चप्राथमिकता अस्ति।
खाद्यवितरणविपण्यस्य दृष्ट्या मेइटुआन् (०३६९०.एच्के) अद्यापि राजा अस्ति । अस्य अर्धवार्षिकप्रतिवेदने ज्ञातं यत् वर्षस्य प्रथमार्धे राजस्वं १५५.५२७ अरब युआन् आसीत्, अस्मिन् काले वर्षे वर्षे २२.९% लाभः १६.७२ अरब युआन् आसीत्, यत् वर्षे वर्षे १०७.८% वृद्धिः अभवत्; .
उच्चस्तरीयरूपेण खाद्यवितरणविपण्ये प्रविष्टः नूतनः खिलाडी douyin ele.me इत्यस्य अधिग्रहणस्य द्विवारं चर्चा अभवत् । परन्तु अगस्तमासस्य परितः डौयिन् इत्यस्य टेकआउट् डौयिन् ई-वाणिज्यस्य अन्तर्गतं “घण्टायाः वितरणम्” तत्क्षणिकखुदराव्यापारे समाविष्टम् आसीत् । सम्प्रति douyin इत्यस्य takeout बटनं तस्य समूहक्रयणपृष्ठे अन्तिमः अङ्कः अस्ति ।
रेड स्टार न्यूजस्य संवाददाता चेङ्ग लुयाङ्ग
सम्पादक डेंग लिङ्ग्याओ
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)