2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०-२१ सितम्बर् दिनाङ्के ९ तमे एशियाई गुणवत्ताकार्यविकासः नवीनता च संगोष्ठी तथा गुणवत्तासुधारः नवीनताप्रकरणप्रतियोगितायां च हण्डान् केन्द्रीयचिकित्सालये नर्सिंग् निरन्तरगुणवत्तासुधारपरियोजना प्रथमं पुरस्कारं प्राप्तवती।
कथ्यते यत् एतत् सम्मेलनं हाङ्गझौ-नगरे आयोजितम् आसीत् तथा च एशिया-देशे उच्चस्तरीयः qfd (quality function deployment) इति कार्यक्रमः आसीत् सम्मेलनस्य विषयः नूतन-उत्पादकता-सशक्तिकरणं गुणवत्ता-नवाचारः आसीत् सम्मेलने जापान, अमेरिका, यूनाइटेड् किङ्ग्डम्, जर्मनी, सिङ्गापुर, थाईलैण्ड्, इन्डोनेशिया, दक्षिणकोरिया इत्यादीनां देशानाम्, तथैव अनेकेषां सुप्रसिद्धानां अन्तर्राष्ट्रीय-घरेलु-उद्यमानां, चिकित्सालयानाञ्च गुणवत्ता-विशेषज्ञाः विद्वांसः च व्यवस्थितविषये चर्चां कर्तुं आमन्त्रिताः सन्ति | गुणवत्ताप्रबन्धनस्य नवीनपद्धतयः, सिद्धान्ताः, व्यवहाराः च। सभायां "गुणवत्ताकार्यनियोजनं", "क्यूएफडी अभिनवगुणवत्तानियन्त्रणवृत्तं", "गुणवत्तानवाचारः (बहुआयामीगुणवत्ताप्रबन्धनसाधनाः, सिक्स सिग्मा, परियोजना-आधारित-क्यूसीसी)", "गुणवत्तासुधारः (समस्या-निराकरण-क्यूसीसी)", चिकित्सा-स्थापनं कृतम् गुणवत्ताप्रबन्धनम् इत्यादयः विविधाः विषयाः। सम्मेलने भागं गृह्णन्तीनां परियोजनानां संख्यायां गुणवत्तायां च प्रतिवर्षं निरन्तरं सुधारः भवति अस्मिन् वर्षे निर्णायकमण्डलेन ५३२ परियोजनाभ्यः २८३ अन्तिमपरियोजनानां चयनं कृतम् अन्तिमपरियोजनासु विभिन्नपट्टिकासु, विषयचयनं, कारणानि, विश्लेषणं, प्रतिकारपरिहाराः, कार्यान्वयनम्, प्रभावाः च आधारिताः आसन् , तथा प्रकाशनविशेषताः परियोजनायाः प्रचारस्य अनुप्रयोगस्य च सम्भावनायाः तथा परियोजनायाः प्रदर्शनभूमिका इत्यादीनां आयामानां आधारेण व्यापकं चयनं क्रियते येन एषा प्रतियोगिता अधिका न्यायपूर्णा च भवति। अन्ते हण्डन-केन्द्रीय-अस्पतालस्य न्यूरोलॉजी-विभागात् मा जिंग्वेई-वाङ्ग-हुइ-योः प्रतिवेदितायाः नर्सिंग-निरन्तर-गुणवत्ता-सुधार-परियोजनायाः "रोगिणां तेषां परिवारानां च कृते "इण्टरनेट + नर्सिंग-सेवानां" जागरूकता-दरं सुधारयितुम्" इति विशेषज्ञेन सर्वसम्मत्या मान्यतां प्राप्तम् निर्णायकाः भृशं स्पर्धायाः अनन्तरं अनेकेषां उच्चस्तरीयानाम् अभ्यर्थीनां मध्ये प्रथमस्थानं प्राप्तवान् उच्चगुणवत्तायुक्ताः उच्चस्तरीयाः च अन्तिमपरियोजनाः विशिष्टाः अभवन्, अस्मिन् स्पर्धायां प्रथमं पुरस्कारं च प्राप्तवन्तः। "रोगिणां कृते सुखं, सुरक्षां, स्वास्थ्यं च आनयन् वयं रोगिणां स्वास्थ्याय, सुखाय च सर्वदा मार्गे स्मः।"
एकविंशतिशतकं प्रविश्य जनसंख्या वृद्धा भवति, तथा च अस्पतालात् बहिः चिकित्सासेवाः वैश्विकचुनौत्यं जातम्, २०१९ तमे वर्षे राष्ट्रियस्वास्थ्यआयोगेन "अन्तर्जाल + नर्सिंगसेवानां पायलट् कार्यक्रमस्य निर्वाहविषये सूचना" जारीकृता वृद्धजनसंख्यायाः कारणेन चिकित्सासम्पदां वर्धमानं निरन्तरं च यौनसेवायाः अपर्याप्तप्रावधानं विषये संघर्षः। नीतिमार्गदर्शने "अन्तर्जाल + नर्सिंग सेवा" इत्यस्य प्रभावी कार्यान्वयनम् कथं सुनिश्चितं कर्तव्यं तथा च रोगिणां तेषां परिवारेषु च "अन्तर्जाल + नर्सिंग सेवाः" इत्यस्य जागरूकतादरं कथं सुधारयितुम् इति विशेषतया महत्त्वपूर्णम् अस्ति। एतेन न केवलं अधिकाः रोगिणः अस्याः सुविधाजनकसेवायाः विषये ज्ञातुं शक्नुवन्ति, अपितु महत्त्वपूर्णं यत्, ये रोगिणः चलन्तः एव तिष्ठन्ति, ते गृहात् निर्गत्य उच्चगुणवत्तायुक्तानि चिकित्सासेवानि आनन्दयितुं शक्नुवन्ति। हण्डन-केन्द्रीय-अस्पतालस्य दल-समितिः अस्य कार्यस्य महत्त्वं पूर्णतया अवगच्छति तथा च रोगिणः न्यूनव्यस्तं अधिकं च प्रसन्नं कर्तुं "अन्तर्जाल + नर्सिंग-सेवाः" पूर्णतया परिनियोजयति, कार्यान्वितं च करोति, एतत् च स्वस्य प्रयत्नस्य दिशारूपेण गृह्णाति |.
सञ्चितः मृत्तिका पर्वतः भवति, सञ्चितजलं समुद्रः भवति। अस्याः उपलब्धेः उपलब्धिः गुणवत्ताप्रबन्धने, वैज्ञानिकप्रबन्धने, गुणवत्तासुधारे च दीर्घकालीनरूपेण बलं दत्तस्य प्रतिरूपम् अस्ति, एतत् चिकित्सालये प्रबन्धनसाधनानाम् प्रयोगस्य क्षमतायाः पुष्टिः अस्ति, तथा च एतत् चिकित्सालये गुणवत्तायाः अपि पुष्टिः अस्ति प्रबन्धन कार्य। पुरस्कारविजेता दलेन उक्तं यत् प्रतिवर्षं वयं भिन्नानां चुनौतीनां भ्रमाणां च सामनां कुर्मः एशियाई गुणवत्ताकार्यविकाससङ्घः अस्मान् अन्तर्राष्ट्रीयदृष्टिकोणं प्रदाति तथा च तस्मिन् भागं ग्रहीतुं, चर्चां कर्तुं, संवादं कर्तुं, अवशोषयितुं, समीक्षां कर्तुं, पुनः आकारं दातुं, सत्यापनं कर्तुं, पुनरावृत्तिः अनुमन्यते अस्मान् प्रतिस्पर्धां निरन्तरं सुनिश्चित्य अधिकविश्वासेन निरन्तरं गुणवत्तासुधारं कर्तुं शक्नुमः। वयं "गुणवत्तां आदतं कृत्वा आदतं निर्मातुं साधनानां उपयोगः" इति अवधारणायाः पालनं निरन्तरं करिष्यामः, बहुआयामी गुणवत्ताप्रबन्धनसाधनानाम् अनुप्रयोगस्य विस्तारं करिष्यामः, चिकित्सागुणवत्तायां सुधारं निरन्तरं करिष्यामः, तथा च उच्चगुणवत्तायुक्तं उच्चस्तरीयं च विकासं प्रवर्धयिष्यामः चिकित्सालयाः।