राष्ट्रदिवसस्य अवकाशकाले बीजिंग-नगरस्य पश्चिमदिशि स्थिते प्राचीनमार्गे शरद-उत्सवः आरभ्यते
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग न्यूज (रिपोर्टरः झोउ हुआइजोङ्ग्) प्राचीनमार्गे पश्चिमवायुः, पतले अश्वाः च, लघुसेतुः, प्रवाहितं जलं च अस्ति । राष्ट्रियदिवसस्य अवकाशः समीपं गच्छति, तथा च "प्राचीनमार्गे शरदऋतुविपणनम्" आधिकारिकतया मेन्टौगौमण्डलस्य वाङ्गपिङ्गनगरे जिंगसीप्राचीनमार्गे उद्घाटितः अस्ति संवाददाता ज्ञातवान् यत् राष्ट्रियदिवसस्य समये स्थानीयक्षेत्रं अमूर्तसांस्कृतिकविरासतां धारयिष्यति प्रदर्शनानि, प्राचीनमार्गमेलाः, लघुप्राङ्गणनाटकानि, काव्यानि च शरदकालस्य विचाराः इत्यादयः पश्चिमे बीजिंगनगरे काव्यशरदं पर्यटकैः सह साझां कर्तुं सांस्कृतिकक्रियाकलापाः।
"2024 वाङ्गपिङ्ग प्राचीनमार्गकृषकाणां फसलमहोत्सवः प्राचीनमार्गः शरदबाजारः च" इति कार्यक्रमः "पश्चिमबीजिंगनगरे काव्यं चित्रकला च·प्राचीनमार्गस्य शरदऋतुतालम्" इति विषयरूपेण गृह्णाति पारम्परिकसंस्कृतेः आधुनिकसृजनशीलतायाश्च एकीकृत्य क्रियाकलापानाम् एकस्याः श्रृङ्खलायाः माध्यमेन। it recreates the bustling autumn scene of the ancient road and shows पश्चिमे बीजिंगक्षेत्रे अद्वितीयाः प्राकृतिकाः दृश्याः, गहनाः सांस्कृतिकविरासतां, समृद्धाः लोकरीतिरिवाजाः च सन्ति उद्घाटनसमारोहे स्थानीयसर्वकारेण "वाङ्गपिङ्ग् एन्शियन्ट् ट्रेल् क्षेत्रीयपदयात्रामार्गस्य" नूतनं संस्करणमपि प्रकाशितम् ।
वांगपिंग प्राचीन सड़क शरद बाजार, जिंगबाई नाशपाती। फोटो वाङ्गपिंग टाउन, मेन्टौगौ मण्डलस्य सौजन्येन
सहस्रवर्षेभ्यः बीजिंग-नगरस्य पश्चिमदिशि प्राचीनमार्गेभ्यः विरासतां प्राप्तानां संस्कृतिषु अवलम्ब्य स्थानीयतया प्राचीनमार्गाङ्गणस्य स्टूडियोषु स्थापिताः सन्ति प्राचीनमार्गकलासंस्कृतेः निर्माणे विकासे च सहायतार्थं कलात्मकसांस्कृतिकक्षेत्राणि .
संवाददाता ज्ञातवान् यत् राष्ट्रियदिवसस्य अवकाशकाले वाङ्गपिङ्गनगरे "एकादशप्राचीनमार्गभ्रमणम्" इति क्रियाकलापः भविष्यति, यत्र प्रतिदिनं भिन्नाः क्रियाकलापाः भविष्यन्ति उदाहरणार्थं, अक्टोबर्-मासस्य प्रथमे दिने "असाधारणजिंगसी·विरासतां कला च" इति क्रियाकलापः आयोजितः भविष्यति showcase the mentougou district "पुराण बीजिंग पारम्परिक पवनचक्की निर्माण कौशलम्" अमूर्त सांस्कृतिकविरासतां २ अक्टोबरतः ४ पर्यन्तं "प्राचीनमार्गबाजारः" आयोजितः आसीत् । इत्यादीनि पश्चिमबीजिंग-नगरात् तत्समीपस्थेभ्यः च क्षेत्रेभ्यः । अक्टोबर् ५ दिनाङ्के "लघु प्राङ्गणे नाटकम् - प्राचीनमार्गकवितायां चित्रकलायां च युवानां कृते दानक्रिया" इति युवानां काव्यप्रेमिणः शरदस्य दृश्यानां प्राचीनमार्गाणां च विषये काव्यपाठं कर्तुं आमन्त्रिताः भविष्यन्ति समय, कवितायां चित्रकलायां च युवानः हानफू "पूर्वनिवासः" इत्यत्र भ्रमणार्थं आयोजिताः भविष्यन्ति, मा zhiyuan इत्यस्य प्रसिद्धे गीते "शुद्धाकाश·शरदविचाराः", "शुष्कता" इत्यस्मिन् प्राचीनमार्गस्य सांस्कृतिकपरिदृश्यस्य विमर्शपूर्वकम् अनुभवं कुर्वन्ति लताः, वृद्धाः वृक्षाः, मन्दकाकाः च, लघुसेतुः, प्रवाहितजलं च, जनानां गृहाणि च"। अक्टोबर्-मासस्य ६ दिनाङ्के "कविता-शरद-विचाराः" इति कार्यक्रमः आयोजितः, यत्र काव्य-युआन्-ओपेरा-प्रेमिणः प्राचीनमार्गेषु एकत्रितुं, शरद-दृश्यैः प्राचीनमार्गैः च प्रेरितानि काव्यानि रचयितुं, स्थले एव पाठयितुं, साझां कर्तुं च आमन्त्रिताः तदतिरिक्तं अवकाशदिनेषु पर्यटकानां कृते प्रतिदिनं स्वादनार्थं पश्चिमबीजिंगतः विशेषाणि स्वादिष्टानि खाद्यानि उपलभ्यन्ते ।
सम्पादक झांग शुजिंग
झांग यांजुन द्वारा प्रूफरीड