समाचारं

"खातानां उद्घाटनस्य जलप्लावनम् अस्ति, तेषां केवलं अन्तः नास्ति।"

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 28 सितम्बर (रिपोर्टर झाओ सिनरुई, चेन जुनलान्, लिन जियान)१.४६ खरबस्य समापनमूल्ये ए-शेयरव्यापारस्य परिमाणं त्रयः खरबदिनानि यावत् एकखरबं अतिक्रान्तवान्, येन पुनः निवेशकानां कृते "इतिहासस्य साक्षी" इति आश्चर्यजनकः भावः प्राप्तः, येन अग्रपङ्क्तौ युद्धं कुर्वन्तः दलाली-अभ्यासकारिणः अपि शोकं कृतवन्तः यत् "कालः अस्मान् न प्रतीक्षते" इति।
“अद्य अग्रपङ्क्तौ सर्वे व्यस्ताः सन्ति” इति व्यवहारविसंगतानां आपत्कालीननिबन्धनं, तथैव खाता उद्घाटनस्य परामर्शव्यापारस्य च उदयः
"गतदिनेषु खातानां उद्घाटनस्य जलप्लावनम् अभवत्, उद्घाटयितुं शक्यमाणानां खातानां संख्यायाः अन्तः नास्ति। तथापि वित्तीयवित्तीयग्राहकाः बहवः नास्ति, येन ज्ञायते यत् केचन पुरातनग्राहकाः अद्यापि सावधानाः सन्ति ." दलालीव्यापारस्य प्रभारी एकः व्यक्तिः अवदत्।
कैलियन न्यूजस्य संवाददातारः प्रमुखप्रतिभूतिसंस्थाभिः सह तत्क्षणमेव संवादं कृतवन्तः तथा च उद्योगे विपण्ये च परिवर्तनस्य साक्षिणः, अवलोकितवन्तः च। सेप्टेम्बर्-मासस्य २७ दिनाङ्कः स्पष्टतया विपण्यतः उद्योगपर्यन्तं जलप्रवाहः आसीत् ।
संवाददातारः अद्यतने दलालीशाखासु गहनसाक्षात्कारं सर्वेक्षणं च कृतवन्तः, दलालीव्यापारस्य अग्रपङ्क्तौ च बहुधा आँकडाप्रतिक्रियाः प्राप्तवन्तः, यत्र परामर्शस्य मात्रायां वृद्धिः, खाता उद्घाटनस्य संख्यायां वृद्धिः, निवेशस्य प्रबलइच्छा च सन्ति निधिः । विस्तरेण "प्रवेशार्थं पङ्क्तिः!" प्रतिभूतिसंस्थासु ऑनलाइन खाता उद्घाटनस्य संख्या २०% अधिका अभवत् अद्य विक्रयविभागः पुनः व्यस्तः अस्ति, अधिकाः जिज्ञासाः सन्ति, दलाली खातेः उद्घाटनस्य पोस्टराणि च पुनः पर्दायां सन्ति" इत्यादयः प्रतिवेदनानि।
वयं एकरूपेण एकीकृताः स्मः, विपण्यप्रवृत्तेः पृष्ठतः च अनुकूलनीतीनां श्रृङ्खला अस्ति । अस्मिन् सप्ताहे राज्यपरिषदः सूचनाकार्यालयः, सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो च क्रमशः बहुविधसकारात्मकसंकेतान् प्रकाशितवन्तः, नीतिपरिहारस्य एषा श्रृङ्खला पूंजीबाजारस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं निवेशकानां विश्वासं अधिकं वर्धयितुं च उद्दिश्यते। cailian news इत्यस्य संवाददातृणां नवीनतमसर्वक्षणदत्तांशतः न्याय्यं चेत्, विभिन्नप्रतिभूतिसंस्थानां खाता उद्घाटनं सहजतया निवेशकानां विपण्यस्य उत्साहं प्रतिबिम्बयति, उत्साहस्य डिग्री च बहुगुणरूपेण दर्शिता अस्ति:
आँकडा १ : २७ सितम्बर् दिनाङ्कस्य सायं यावत् खाता उद्घाटनस्य संख्या २-४ गुणा वर्धिता अस्ति, यत्र ऑनलाइन खाता उद्घाटनं मुख्याधारः अस्ति ।
पिंग एन् सिक्योरिटीज इत्यनेन फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य पत्रकारैः उक्तं यत् अद्य अग्रपङ्क्तौ सर्वे व्यस्ताः सन्ति। समग्रतया, यथा यथा अस्मिन् सप्ताहे मार्केट्-भावना उष्णतां प्राप्नोति, तथैव ग्राहकानाम् खातान् उद्घाटयितुं इच्छा महती वर्धिता, खाता-उद्घाटनस्य औसत-दैनिक-सङ्ख्या अपि वर्धिता, तथा च, ऑनलाइन-खाता-उद्घाटनस्य पङ्क्तयः अपि अभवन्, तस्मिन् एव काले सुप्तग्राहकानाम् स्वतन्त्र-क्रियाकलापः वर्धितः अस्य मासस्य पूर्वकालस्य तुलने महत्त्वपूर्णतया, तथा च व्यक्तिगत-संस्थागतग्राहकानाम् निधिषु महती वृद्धिः अभवत्, विपण्यां प्रवेशस्य इच्छा प्रबलः अस्ति, तथा च व्यापारस्य मात्रा दर्शयति यत् ग्राहकाः व्यापारे उत्साहिताः सन्ति।
गुओयुआन् सिक्योरिटीज इत्यनेन ज्ञातं यत् २७ सितम्बर् दिनाङ्कपर्यन्तं कम्पनी ३,००० तः अधिकान् नूतनान् ग्राहकान उद्घाटितवती, नूतनग्राहकानाम् औसत दैनिकसङ्ख्या दुगुणाधिका अभवत्, औसत दैनिकव्यापारस्य मात्रा ३० अरब युआन् अतिक्रान्तवती, यत् ४०% अधिकं वृद्धिः अभवत्
एकेन उत्तरचीनदलालेन अपि ज्ञातं यत् २७ दिनाङ्के खाता उद्घाटनस्य समग्रसंख्या २६ तमे दिनाङ्के त्रिगुणा आसीत्; दिवसाः पूर्वस्य २-४ गुणाः आसन्;
दक्षिणचीनस्य दलालीसंस्थायाः आँकडानि दर्शयन्ति यत् २३ सितम्बरतः अस्मिन् सप्ताहे कम्पनीखातानां उद्घाटनस्य संख्यायां महती वृद्धिः अभवत्, पूर्वसप्ताहस्य तुलने मासे मासे वृद्धिः प्रायः २००% तः २५०% यावत् अधिका आसीत् । . एषा महत्त्वपूर्णा वृद्धिः प्रत्यक्षतया विपण्यस्थितौ प्रबलवृद्ध्या चालिता आसीत्, येन निवेशकानां विपण्यभागित्वस्य उत्साहः महती उत्तेजितः, निवेशक्रियाकलापस्य च महती वृद्धिः अभवत्
परन्तु अत्र ज्ञातव्यं यत् यद्यपि खाता उद्घाटनं लोकप्रियं भवति तथापि दलालैः अनुपालनजोखिमेषु ध्यानं दातव्यम् । संवाददाता ज्ञातवान् यत् प्रतिभूतिकम्पनीनां शाखानां केषाञ्चन विपणनसेवाकर्मचारिणां "क्षणेषु खाता उद्घाटनलिङ्कानि पोस्ट् करणं" इति व्यवहारः भवति, प्रतिभूतिकम्पनीनां अनुपालनविभागेन चेतावनीः जारीकृताः सन्ति। विगतकेषु वर्षेषु बहवः दलालाः विक्रयविभागाः च स्वस्य मोमेण्ट्स्-व्यापारे नियमानाम् उल्लङ्घनस्य कारणेन दण्डं प्राप्नुवन्ति, यत् अनुपालनप्रतिबन्धितक्षेत्रं जातम्
निवेशकानां कृते जोखिमचेतावनी कथं प्रभावीरूपेण प्रदातुं निवेशकानां तर्कसंगतरूपेण निवेशस्य सहायता च कथं करणीयम् इति विषये गुओयुआन सिक्योरिटीज इत्यनेन एतदपि उल्लेखितम् यत् तया कम्पनीयाः निवेशपरामर्शदातृणां आयोजनं कृतम् यत् ते यथाशीघ्रं नीतिव्याख्यां बाजारविश्लेषणं च कर्तुं शक्नुवन्ति। तदतिरिक्तं ग्राहकेभ्यः कम्पनीयाः निवेशपरामर्शदातृमतानि निवेशरणनीत्यानि च प्रसारयितुं निवेशकान् तर्कसंगतरूपेण निवेशं कर्तुं मार्गदर्शनं कर्तुं १० तः अधिकाः ऑनलाइन-वीडियो-लाइव-प्रसारणं, अफलाइन-ग्राहक-सैलून-क्रियाकलापाः च आयोजिताः आसन्
दत्तांशः २ : परामर्शानां संख्यायां महती वृद्धिः अभवत् ।गुओयुआन् सिक्योरिटीज इत्यस्य उदाहरणरूपेण गृहीत्वा २७ सितम्बर् दिनाङ्के १५:३० वादनपर्यन्तं कम्पनीयाः परामर्शव्यापारे १०,००० तः अधिकाः परामर्शाः प्राप्ताः, यत् अस्य सप्ताहस्य आरम्भे औसतदैनिकपरामर्शमात्रायाः तुलने ६ गुणाधिकम् अस्ति गुओयुआन सिक्योरिटीजस्य प्रभारी प्रासंगिकः व्यक्तिः अपि पत्रकारैः अवदत् यत् अन्तिमेषु दिनेषु खाता उद्घाटनस्य, आँकडासंशोधनस्य अन्यसेवानां च ग्राहकानाम् अन्वेषणं वर्धितम् अस्ति एपीपी इत्यस्य दैनिकसक्रियप्रयोक्तृणां संख्यायां प्रायः ३०% वृद्धिः अभवत्, यत् क्लिक् दरः अस्ति मार्केट् सूचना प्रायः १००% वर्धिता अस्ति, तथा च लाइव् विडियो दृश्यानां संख्या प्रायः १००% वर्धिता अस्ति ।
तृतीयः आँकडा: खाता उद्घाटने केन्द्रीकृत्य ७*२४ घण्टाः प्रदातुं सेवा विस्तारिता अस्ति।अद्यापि राष्ट्रियदिवसात् पूर्वं अन्तिमः व्यापारदिवसः अस्ति, ३० सेप्टेम्बर् दिनाङ्के "अन्तिम-खात-युद्धम्" च प्रचलति ।
संवाददाता इदमपि ज्ञातवान् यत् २७ सेप्टेम्बर्-मासस्य सायं यावत् अद्यापि दलालीसंस्थाः सन्ति ये कर्मचारिणः अग्रपङ्क्तौ लम्बितुं, यथासम्भवं शीघ्रं अवकाशं न ग्रहीतुं, उत्तमसमयव्यवस्थां कर्तुं च प्रोत्साहयितुं विचारं प्रकटयन्ति स्म . केचन दलालाः राष्ट्रियदिवसस्य अवकाशे २४/७ ग्राहकसेवाम् अपि निरन्तरं दातुं योजनां कुर्वन्ति । संवाददाता ज्ञातवान् यत् ग्राहकसन्तुष्टिं सुधारयितुम् गुओयुआन् सिक्योरिटीज सहितं प्रतिभूतिसंस्थाभिः ग्राहकानाम् कृते ७*२४ घण्टानां ग्राहकसेवा प्रदत्ता अस्ति।
ओरिएण्ट् सिक्योरिटीज इत्यनेन अपि २७ सितम्बर्-मासस्य सायं खाता-उद्घाटन-पोस्टरं प्रारब्धम्, यस्मिन् "पूर्ववायुं सवारः उच्चैः उदयः च" इति पाठः आसीत् ।
जियांगहाई सिक्योरिटीज इत्यनेन अद्यैव खाता उद्घाटनस्य प्रचारः प्रकाशितः, यत्र ७*२४ घण्टानां खाता उद्घाटनसेवाः प्रदत्ताः सन्ति
ए-शेयर-व्यापारः सक्रियः अस्ति, तथा च मिन्मेटल्स् सिक्योरिटीज् द्वि-वित्तपोषण-व्यापारस्य प्रचार-पोस्टरं प्रारभते
निवेश-उत्साहस्य उदयस्य तालमेलं स्थापयितुं दलालीभिः प्रतिक्रिया-उपायानां अधिकव्यापक-श्रृङ्खला अपि स्वीकृता अस्ति । गुओयुआन् सिक्योरिटीज इत्यनेन उक्तं यत् कम्पनीयाः ग्राहकसेवाकेन्द्रेण बहिःस्थमार्गेण ग्राहकपरामर्शपङ्क्तौ निकटतया ध्यानं दत्त्वा जनशक्तिस्य समये परिनियोजनं कृतम् अस्ति।
तदतिरिक्तं २७ सितम्बर् दिनाङ्के घटितस्य बृहत्परिमाणस्य व्यापारविफलतायाः सम्मुखे प्रतिभूतिसंस्थाभिः प्रणालीनिरीक्षणं निवारणं च नियन्त्रणं च सुदृढं कृतम् यत् व्यापारव्यवस्था सुरक्षिततया स्थिरतया च कार्यं कर्तुं शक्नोति इति सुनिश्चितं भवति। एकस्याः प्रतिभूतिकम्पन्योः एकः आईटी-व्यक्तिः २७ दिनाङ्के सायं संवाददातृभ्यः अवदत् यत् ते अद्यापि निवारकनिरीक्षणस्य निरीक्षणस्य च अतिरिक्तसमयं कार्यं कुर्वन्ति इति। तदतिरिक्तं अनुपालनस्य जनमतनिरीक्षणस्य च मध्यपृष्ठकार्यालयाः अपि व्यक्तवन्तः यत् ते जनमतनिरीक्षणं सुदृढं कुर्वन्ति, प्रतिष्ठायाः श्रृङ्खलाप्रतिक्रियां जनयितुं शक्नुवन्ति नीतयः वा उपायाः वा प्रवर्तयितुं सज्जाः सन्ति, नेतारं प्रति प्रतिवेदनं च ददति . एतावता दलालीभिः आन्तरिकसञ्चारः यथासम्भवं सुचारुः भवतु इति प्रयत्नः कृतः ।
एषा लाभस्य तरङ्गः अतीव तीव्रः अभवत्, दलालीभिः व्यापारस्य जोखिमानां विषये बहुवारं चेतावनी दत्ता । एतादृशे विपण्यवातावरणे यदा निवेशकाः शेयरबजारेण आनितं लाभं आनन्दयन्ति तदा तेषां विपण्यगतिशीलतां पूर्णतया अवगन्तुं भवति, स्वस्य जोखिमसहिष्णुतायाः निवेशलक्ष्यस्य च आधारेण उचितविनियोगः करणीयः, जोखिमप्रबन्धने च उत्तमं कार्यं कर्तव्यम्
दलालीसंशोधनदलः विन्याससुझावः ददाति
सीआईसीसी इत्यस्य शोधविभागस्य मतं यत् आवंटनस्य दृष्ट्या वयं अल्पकालीनरूपेण गैर-बैङ्क-अचल-संपत्ति-शृङ्खलासु ध्यानं ददामः, तथा च मध्यमकालीन-शैल्याः लघु-मध्यम-आकारस्य बाजार-पूञ्जीकरण-वृद्धि-शैल्याः विषये ध्यानं ददामः |. भङ्गकम्पनीनां अपि तुल्यकालिकरूपेण उत्तमं प्रदर्शनं अपेक्षितम् अस्ति । राज्यपरिषदः पूर्वटिप्पणीषु एतत् विश्वासः आसीत् यत् नीति-अपेक्षाभ्यः प्रत्यक्षतया लाभं प्राप्यमाणानां गैर-बैङ्क-अचल-सम्पत्-शृङ्खलानां अल्पकालीनरूपेण उत्तमं प्रदर्शनं भविष्यति इति अपेक्षा अस्ति भूखः अधिकं स्थिरं भवति, वयं मध्यमकालीनरूपेण लघु-मध्यम-आकारस्य उद्यमानाम् उपरि ध्यानं दातुं शक्नुमः, विशेषतः प्रौद्योगिकी-हार्डवेयर्-मध्ये तथा च नवीन-ऊर्जा-क्षेत्रेषु येषु अनेके प्रारम्भिक-समायोजनानि दृष्टानि सन्ति | सूचीबद्धकम्पनीनां विपण्यमूल्यप्रबन्धनस्य चरणः, तथा च शुद्ध-भङ्ग-कम्पनीनां अपि निकटभविष्यत्काले रक्षात्मकगुणैः सह उच्चलाभांशशैल्याः सापेक्षिकप्रदर्शनस्य अपेक्षा अस्ति भेदः भवितुम् अर्हति
कैयुआन सिक्योरिटीजस्य गैर-बैङ्कवित्तीयसंशोधनदलः अन्तर्जालप्रतिभूतिसंस्थानां, विलयस्य अधिग्रहणस्य च धनप्रबन्धनरेखायाः च विषये आशावादी अस्ति, तथा च प्रोसाइक्लिकलजीवनबीमानां विविधवित्तीयक्षेत्राणां च अनुशंसा करोति
दलालीक्षेत्रम् : अन्तर्जालदलालीकरणस्य, विलयस्य अधिग्रहणस्य च बृहत्धनप्रबन्धनस्य च मुख्यत्रयपङ्क्तयः विषये वयं आशावादीः स्मः। 2c वित्तीयसूचनासेवाप्रदातारः अन्तर्जालदलालाः च लेनदेनस्य मात्रायां सुधारस्य पूर्णतया लाभं प्राप्तवन्तः, तथा च तेषां कार्यप्रदर्शनस्य लोचः दलालीव्यापाराणां अपेक्षया अधिकः अस्ति विगतवर्षे दलालीक्षेत्रं, तथा च चीनगैलेक्सी तथा झेजियांग व्यापारिणः लाभार्थिनः सन्ति अहं धनप्रबन्धनव्यापारे बकायालाभानां न्यूनमूल्यांकनानां च अग्रणीलक्ष्याणां विषये आशावादी अस्मि।
बीमाक्षेत्रम् : एनबीवी-वृद्धेः तृतीयत्रिमासे अधिकं विस्तारः भविष्यति, सम्पत्ति-पक्षीय-इक्विटी-निवेशाः शिथिलाः भवन्ति, तथा च कार्यप्रदर्शन-लचीलता बकाया अस्ति वयं चीन-प्रशान्त-बीमा-संस्थायाः अनुशंसयामः, यस्य दायित्व-पक्षे उच्च-गुणवत्ता-वृद्धिः अस्ति, चीनस्य पिंग-एन्-इत्यस्य, यस्य मूल्याङ्कन-स्थानं विशालः अस्ति, तथा च चीन-जीवन-नव-चाइना-बीमा-संस्थायाः, येषां लाभार्थी-लक्ष्यरूपेण बकाया-इक्विटी-लचीलता अस्ति
विविधवित्तम् : जियांगसु वित्तीयपट्टे अनुशंसयन्तु, यत् उपकरणानां अद्यतनीकरणेन उच्चलाभांशदरेण च लाभं प्राप्नोति, लकाला, यस्य उपभोगस्य पुनर्प्राप्तेः लाभः भवति तथा च मूल्याङ्कनं न्यूनं भवति, तथा च हाङ्गकाङ्गविनिमयस्य अनुशंसा कुर्वन्तु, यत् हाङ्गकाङ्ग-स्टॉकस्य वर्धितायाः गतिविधितः न्यूनतया च लाभं प्राप्नोति मूल्याङ्कनस्तराः।
पश्चिमचीनप्रतिभूति मैक्रो व्यापकसमीक्षायां उल्लेखः कृतः यत् तदनन्तरं इक्विटीबाजारे सकारात्मकभावना निरन्तरं भवितुं शक्नोति तथा च क्रमेण नीतिप्रभावानाम् सत्यापनपदे प्रवेशं कर्तुं शक्नोति। वृद्धिशीलवित्तनीतेः परिमाणं अग्रिमः महत्त्वपूर्णः नोड् भवितुम् अर्हति । ९२४ नवीनवित्तीयसौदान्तरेण प्रवर्तितानि स्वैपसुविधाः इत्यादीनि नवीनसाधनाः, तथैव नीतिबलं यत् अपेक्षां अतिक्रान्तवती, तरलतायाः आपूर्तिं वर्धयित्वा विश्वासं वर्धयित्वा विपण्यपुनरुत्थानं प्रवर्धितवती उच्चस्तरीयसमागमरूपेण पोलिट्ब्यूरोसमागमेन संकेताः प्रकाशिताः येन वृद्धिशीलनीतिषु विपण्यस्य अपेक्षाः सुदृढाः अभवन्, मूल्यानां अनुसरणस्य मनोभावः च वर्धितः तदनन्तरं वयं वृद्धिशीलवित्तीय-आदि-नीतीनां कार्यान्वयनस्य परिमाणं, तथैव नीति-प्रभावानाम् विमोचन-कालः, माङ्गल्याः प्रतिचक्रीय-उपकरणानाम् उत्तेजक-प्रभावः, कुल-मात्रातः संरचनापर्यन्तं नूतनानां अवसरानां अन्वेषणं च केन्द्रीकुर्मः |. उपभोक्तृक्षेत्रं & गैर-बैङ्कवित्तीयबाजारं निरन्तरं सुदृढं भविष्यति इति अपेक्षा अस्ति।
प्रतिवेदन/प्रतिक्रिया