विश्वविजेता एन् से-यंगः उत्पीडितः इति कोरिया-देशस्य बैडमिण्टन्-सङ्घः प्रतिक्रियाम् अददात्
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं दक्षिणकोरियादेशस्य संस्कृतिक्रीडापर्यटनमन्त्रालयेन अद्यैव उक्तं यत् कोरियादेशस्य बैडमिण्टनसङ्घस्य अन्वेषणं अन्तिमपदे प्रविशति, अक्टोबर्मासे अन्तिमजागृतेः परिणामः प्रकाशितः भविष्यति इति अपेक्षा अस्ति।
an xiying (file photo) photo by सिन्हुआ न्यूज एजेन्सी रिपोर्टर रेन झेंगलाइ
दक्षिणकोरियादेशस्य बैडमिण्टन-तारका एन् से-यङ्ग्-इत्यनेन पेरिस-ओलम्पिक-क्रीडायां महिलानां एकल-स्वर्णपदकं प्राप्तस्य अनन्तरं सा कोरिया-देशस्य बैडमिण्टन-सङ्घस्य उपरि एथलीट्-चोट-प्रबन्धन-प्रशिक्षण-व्यवस्थायाः समस्याः इति सार्वजनिकरूपेण आरोपं कृतवती, येन दक्षिणकोरिया-देशे जन-आक्रोशः उत्पन्नः तस्य प्रतिक्रियारूपेण दक्षिणकोरियादेशस्य संस्कृतिक्रीडापर्यटनमन्त्रालयेन कोरियादेशस्य बैडमिण्टनसङ्घस्य विषये १२ अगस्तदिनाङ्के अन्वेषणं प्रारब्धम् ।
yonhap news agency इत्यस्य अनुसारं दक्षिणकोरियादेशस्य संस्कृतिक्रीडापर्यटनमन्त्रालयस्य अधिकारिणः २५ तमे दिनाङ्के अवदन् यत् अन्वेषणदलः निकटभविष्यत्काले कोरियादेशस्य बैडमिण्टनसङ्घस्य अध्यक्षेन किम ताएकक्यु इत्यनेन सह मिलित्वा प्रश्नं प्राप्तुं शक्नोति तथा च... उत्तरपुस्तकम्। अन्वेषणस्य समाप्तिपूर्वं अन्तिमप्रक्रियासु अन्यतमम् अस्ति केई कानाजावा इत्यनेन पूर्वजागृतेः विषयवस्तु सत्यं वा इति पुष्टिः करणीयः।
an xiying (file photo) photo by सिन्हुआ न्यूज एजेन्सी रिपोर्टर रेन झेंगलाइ
इदमपि ज्ञातं यत् किम ताएक्-ग्युः दक्षिणकोरियादेशस्य बैडमिण्टनदलस्य प्रशिक्षकः किम हाक्-क्युन् च कोरियाराष्ट्रियसभायाः संस्कृतिक्रीडापर्यटनसमितेः लम्बितजागृतौ २४ दिनाङ्के साक्षिणः रूपेण उपस्थितौ। "क्रीडकानां प्रशिक्षकाणां संघानां च निर्देशानां पालनम् अवश्यं कर्तव्यम्" इति नियमस्य विषये केई कानाजावा इत्यनेन उक्तं यत् एषः नियमः संचालकमण्डलस्य माध्यमेन विलोपितः भविष्यति, तथा च राष्ट्रियदलस्य खिलाडयः प्रायोजकउत्पादानाम् उपयोगं कर्तुं बाध्यन्ते ये प्रासंगिकाः नियमाः तेषां परिवर्तनं भविष्यति। प्रश्नस्थाने संसदस्य सदस्येन प्रायोजितस्नीकर्-परिधानेन असुविधायाः पीडितायाः एन् ज़ियिंग् इत्यस्याः छायाचित्रं प्रकाशितम्, यस्य परिणामेण तस्याः पादतलयोः फोडाः अभवन्
कोरियादेशस्य युवानां बैडमिण्टनक्रीडकानां "आन्तरिक-अभ्यासस्य" विषये बहिः जगतः संशयानां विषये किम हाक-ग्युन् प्रतिवदति यत् "मम (रूढि-निराकरणस्य) दिशि मार्गदर्शनं कृतम्, परन्तु एतत् उत्तमं नास्ति पर्याप्तम्।"
दक्षिणकोरियादेशस्य एसबीएस-टीवी-स्थानकस्य पूर्व-समाचार-अनुसारं २०१७ तमे वर्षे प्रथमवारं राष्ट्रिय-दलस्य कृते एन् ज़ियिंग्-इत्यस्य चयनं कृतम् ।दले कनिष्ठतमा खिलाडी इति नाम्ना केषाञ्चन वरिष्ठानां कृते रैकेट्-तारं परिवर्तयितुं, कक्षस्य सफाईं कर्तुं, कर्तुं च तस्याः दायित्वम् आसीत् धूपपात्रं सा प्रशिक्षणानन्तरं तत् कर्तुं असमर्था आसीत्।
स्रोतः - सिन्हुआ न्यूज एजेन्सीगुआंगझौ दैनिक नव पुष्प शहर सम्पादक: मा junxian