समाचारं

अद्य १९:०० वादने झेङ्ग किन्वेन् पदार्पणं करोति! आगच्छतु क्वीनवेन

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य २०२४ तमस्य वर्षस्य चीन-टेनिस् ओपन-क्रीडायां महिलानां एकल-क्रीडायाः द्वितीय-चरणस्य स्पर्धा निरन्तरं भविष्यति ।त्रयः स्वर्णपुष्पाणि झेङ्ग किन्वेन्, युआन् युए, वी सिजिया च क्रीडन्ति, शीर्षबीजस्य सबालेन्का अपि अस्मिन् वर्षे चाइना ओपन-क्रीडायां पदार्पणं करिष्यति;पुरुषाणां एकलस्य द्वितीयः दौरः अपि पूर्णरूपेण प्रचलति।

पेरिस् ओलम्पिकक्रीडायाः महिला एकलस्वर्णपदकविजेता, ५ क्रमाङ्कस्य बीजविजेता चडायमण्ड् स्टेडियम इत्यत्र रात्रौ क्रीडने प्रथमः झेङ्ग् किन्वेन् दृश्यते तस्य प्रतिद्वन्द्वी भाग्यशाली हारितः अस्ति तथा च ७१ तमे स्थाने स्थितः राखिमोवा इति द्वयोः पक्षयोः करियरस्य प्रथमवारं परस्परं सामना भविष्यति।अस्मिन् वर्षे चीन-ओपन-क्रीडायां न केवलं झेङ्ग-किन्वेन्-इत्यस्य प्रथमा उपस्थितिः, अपितु चीनीय-सीजन-क्रीडायां प्रथम-प्रदर्शनम् अपि अस्ति ।अद्य १९:०० वादने आधिकारिकतया क्रीडायाः आरम्भः भविष्यति।

३० क्रमाङ्कस्य वरीयता प्राप्ता युआन् युए लोटस् स्टेडियम इत्यत्र तृतीयवारं दृश्यं करिष्यति।प्रतिद्वन्द्वी गतवर्षस्य फ्रेंच ओपनस्य उपविजेता अस्मिन् वर्षे च यूएस ओपनस्य सेमीफाइनलिस्ट् मुचोवा अस्ति तथा च द्वयोः पक्षयोः क्रमाङ्कनम् अपि अतीव समीपस्थम् अस्ति। अधुना एव अन्तिमे दौरस्य प्रथमं भ्रमणं मुख्यसमन्वयविजयं प्राप्तवान्वेई सिजिया यिंग्युए-क्रीडाङ्गणे द्वितीयं दर्शनं करिष्यति ।प्रतिद्वन्द्वी माया, १३ तमः बीजः यः गतसप्ताहे एव सियोल्-नगरे चॅम्पियनशिपं प्राप्तवान् । उभयक्रीडा द्वयोः पक्षयोः प्रथमसमागमः भविष्यति।

स्पर्धायाः शीर्षस्थाने स्थितः सबलेन्का थाईलैण्ड्-क्वालिफायर-क्लब-सवाङ्ग-कै-इत्यनेन सह अपि द्वन्द्वयोः करियर-क्रीडायां प्रथमवारं परस्परं सम्मुखीभवति ।

पुरुषाणां एकलस्पर्धायां विश्वस्य प्रथमक्रमाङ्कस्य रक्षकः च सिनर् हीरकक्रीडाङ्गणे तृतीयवारं दृश्यमानः भविष्यति तस्य प्रतिद्वन्द्वी भाग्यशाली हारितः सफिउलिन् २-० इति स्कोरेन अग्रणीः अस्ति। तृतीयक्रमाङ्कस्य बीजः अन्तिमः उपविजेता च मेदवेदेवः डायमण्ड्-क्रीडाङ्गणे अन्तिम-प्रदर्शनं करिष्यति तस्य प्रतिद्वन्द्वी फ्रांस-देशस्य दिग्गजः मनरिनो-इत्येतत् शिरः-शिरः-अभिलेखे किञ्चित् पृष्ठतः अस्ति चीन ओपन-क्रीडायां पक्षद्वयस्य मध्ये ।

स्रोतः : cctv sports weibo, people’s daily client sports channel

प्रतिवेदन/प्रतिक्रिया