समाचारं

अमेरिकीसैन्यउद्योगस्य दिग्गजः निवृत्तेः घोषणां करोति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी "स्पेस न्यूज नेटवर्क" इत्यस्य २५ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकीसैन्यविशालकायः लॉकहीड् मार्टिन् चन्द्रभूभागवाहनविकासयोजनातः निवृत्तः अस्ति यतः केषुचित् सहकार्यशर्तेषु सहमतिः प्राप्तुं विलम्बः जातः।

चन्द्रस्य भूभागस्य वाहनस्य डिजाइनयोजना यत्र लॉकहीड् मार्टिन् (लॉकहीड् मार्टिन् आधिकारिकजालस्थलम्)

लॉकहीड् मार्टिन् इत्यस्य आधिकारिकजालस्थलघोषणानुसारं राष्ट्रियवायुयानशास्त्रम् अन्तरिक्षप्रशासनेन (नासा) अस्मिन् वर्षे एप्रिलमासे चन्द्रभूभागवाहनविकासपरियोजनां मुख्यठेकेदाराय "चन्द्रचौकी" इत्यस्मै समर्पिता टायरः परियोजनायां मुख्यसाझेदाररूपेण कार्यं करोति । चन्द्रभूभागवाहनं नासा-संस्थायाः चन्द्र-अन्वेषण-परियोजनायाः "आर्टेमिस्"-कार्यक्रमस्य भागः इति कथ्यते ।

lockheed martin आधिकारिक वेबसाइट बुलेटिन

परन्तु चन्द्रआउटपोस्टस्य मुख्यकार्यकारी जस्टिन सेलर्स् इत्यनेन अद्यैव स्पेस न्यूज नेटवर्क् इत्यस्मै पुष्टिः कृता यत् लॉकहीड् मार्टिन् इत्यनेन सहकार्यस्य केषुचित् शर्तौ सम्झौतां कर्तुं असमर्थतायाः कारणात् चन्द्रस्य भूभागवाहनस्य विकासात् निवृत्तम् अस्ति। २६ तमे दिनाङ्के लॉकहीड् मार्टिन् इत्यनेन अपि मीडियाभ्यः एकं वक्तव्यं प्रकाशितं यत् चन्द्ररोवरविकासयोजनातः कम्पनीयाः निवृत्तिः "रणनीतिकनियोजनस्य" विचाराणां कारणेन अभवत् इति सहकार्यस्य समाप्तेः विषये द्वयोः पक्षयोः अपि अधिकानि सूचनानि न प्रकाशितानि यदा जस्टिनः केवलं "पक्षद्वयं केषुचित् विषयेषु सम्झौतां न प्राप्तवान्" इति ।

वर्तमान समये अस्मिन् परियोजनायां लॉकहीड् मार्टिन् इत्यस्य कार्यं परिवर्त्य अमेरिकनकम्पनी रेडोस् इत्यनेन परियोजनायाः अन्यैः भागिनैः सह सम्पर्कः सम्पन्नः अस्ति तथा च लॉकहीड् मार्टिन् इत्यनेन सह सम्बद्धाः पूर्वाः सर्वाः सहकार्ययोजनाः प्रतिस्थापिताः सन्ति।

लेइडोस् इत्यस्य सहभागितायाः अनन्तरं नूतनस्य चन्द्रस्य भूभागस्य रोवरस्य डिजाइन-स्केचः

उल्लेखनीयं यत् लेडोस् तथा लॉकहीड् मार्टिन् इत्येतयोः निकटसम्बन्धः अस्ति अगस्त २०१६ तमे वर्षे लॉकहीड् मार्टिन् इत्यनेन स्वस्य सूचनाप्रणालीनां वैश्विकसमाधानव्यापारस्य च विभाजनं कृतम् । तदतिरिक्तं लॉकहीड् मार्टिन्-रेडोस्-योः सहकारसम्बन्धः अपि विविधक्षेत्रेषु अस्ति ।

व्यापारसंयोजनस्य विषये लेइडोस् निगमस्य विज्ञप्तिः

स्रोतः - ग्लोबल टाइम्स् न्यू मीडिया

प्रतिवेदन/प्रतिक्रिया