समाचारं

आकस्मिक! अमेरिकीयुद्धपोतेषु २३ क्षेपणानि प्रहारितानि! अमेरिकी प्रतिक्रिया→

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


२७ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकी-अधिकारी अवदत् यत्,अमेरिकी नौसेनायाः युद्धपोताः यमनस्य हुथीविद्रोहिणः प्रहारितान् अनेकान् प्रक्षेप्यान् अवरुद्धवन्तः ।प्रारम्भिकसूचनासु सूचितं यत् प्रक्षेपकेषु क्षेपणानि, ड्रोन् च सन्ति, क्षेत्रे त्रयाणां युद्धपोतानां मध्ये कस्यापि क्षतिः न अभवत्

यमनदेशस्य हुथीसशस्त्रसेनाभिः २७ दिनाङ्के वक्तव्यं प्रकाशितं यत् तेन लालसागरे अमेरिकीविध्वंसकत्रयेषु २३ क्षेपणानि, ड्रोन् च प्रक्षेपितानि।यमनस्य हुथीसशस्त्रसेनायाः प्रवक्ता याह्या सरया इत्यनेन उक्तं यत् इजरायलस्य जाफ्फा-अश्केलोन्-नगरयोः उपरि हौथी-सशस्त्रसेनायाः आक्रमणेन सह युगपत् एतत् कार्यं कृतम् युद्धपोताः "प्रत्यक्षतया आहताः" आसन् । सः अपि अवदत् यत् गतवर्षस्य नवम्बरमासात् आरभ्य हौथी-सङ्घस्य एतत् बृहत्तमं सैन्यकार्यक्रमम् अस्ति, भविष्ये इजरायल्-देशस्य विरुद्धं अधिकानि सैन्य-कार्यक्रमाः आरभ्यन्ते इति।

गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भात् आरभ्य हुथी-दलस्य गाजा-पट्ट्यां इजरायलस्य सैन्यकार्यक्रमस्य विरोधार्थं लालसागरे, एडेन्-खाते च आक्रमणं कर्तुं बहुधा ड्रोन्-क्षेपणानि च उपयुज्यन्ते अस्मिन् वर्षे आरम्भात् अमेरिकादेशः तस्य मित्रराष्ट्रैः सह हौथीसशस्त्रलक्ष्येषु बहुवारं वायुप्रहारः कृतः, यस्य परिणामेण क्षतिः अभवत्

स्रोतः सीसीटीवी न्यूज क्लाइंट

प्रतिवेदन/प्रतिक्रिया