समाचारं

२०२४ xtep jinjiang marathon इति १ दिसम्बर् दिनाङ्के निर्धारितम्

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

fujian daily client · new fujian news on september 27 (reporter wang minxia) 27 सितम्बर दिनाङ्के चीनीय एथलेटिक्स एसोसिएशनेन मैराथन-पञ्चाङ्गं अद्यतनं कृतम् 2024 तमस्य वर्षस्य xtep jinjiang marathon आधिकारिकतया 1 दिसम्बर् दिनाङ्के निर्धारितम् अस्ति, पञ्जीकरणचैनलः च 30 सितम्बर् दिनाङ्के भविष्यति। १० वादने उद्घाट्यते।
विश्व एथलेटिक्सस्य प्रमुखः इवेण्ट् इति नाम्ना एतत् जिन्मा इवेण्ट् स्केल, मार्गनियोजनं, बोनस् सेटिंग्स् च इत्येतयोः दृष्ट्या अनुकूलितं सुदृढं च भविष्यति।
अत्र ज्ञायते यत् अस्मिन् जिनमा-मैराथन्-क्रीडायां त्रीणि आयोजनानि सन्ति: मैराथन् (४२.१९५ किलोमीटर्), अर्ध-मैराथन् (२१.०९७५ किलोमीटर्), तथा च स्वस्थ-धावनम् (८.८ किलोमीटर्) व्यक्तिगत-समूह-पञ्जीकरणं स्वीक्रियते धारयिष्यते ।
दौडः १ दिसम्बर् दिनाङ्के जिन्जियाङ्ग क्रीडाकेन्द्रे ७:३० वादने आरभ्यते मैराथन्, अर्धमैराथन् च जिन्जियाङ्ग क्रीडाकेन्द्रे अपि समाप्तं भविष्यति, स्वास्थ्यधावनं च काओआन् इत्यत्र समाप्तं भविष्यति।
अस्मिन् वर्षे जिनमा-नगरस्य कुल-आकारः पूर्वस्मिन् संस्करणे १५,००० तः २०,००० यावत् वर्धितः, विशेषतः मैराथन्-क्रीडायाः कृते ५,०००, अर्ध-मैराथन्-क्रीडायाः कृते ७,०००, स्वस्थ-धावनस्य कृते च ८,००० यावत्, अधिकाधिक-धावकानां कृते अस्मिन् भावुक-चुनौत्य-दौड-क्रीडायां प्रवेशस्य अवसरः प्राप्यते अत्यन्तं सुन्दरः पटलः" इति ।
ज्ञातव्यं यत् अस्मिन् वर्षे प्रचारस्य पुरस्कारधनं पूर्ववर्षस्य तुलने महतीं वर्धितम् अस्ति । मैराथन् स्पर्धायां प्रथमस्थानस्य पुरुषस्य महिलायाः च बोनसः २०,००० युआन् तः ३०,००० युआन् यावत् वर्धितः अस्ति; २०,००० युआन्, द्वितीयस्थानस्य पुरुषस्य महिलायाः च बोनसः ६,००० युआन् तः ७,००० युआन् यावत् वर्धितः । "शतरेजिमेण्ट् स्पर्धा" दलस्पर्धायां प्रथमस्थानस्य बोनसः १०,००० युआन् तः १५,००० युआन् यावत् वर्धितः, द्वितीयस्थानस्य बोनस् ६,००० युआन् तः ८,००० युआन् यावत् वर्धितः, तृतीयस्थानस्य बोनस् ५,००० युआन् तः ६,००० युआन् यावत् वर्धितः
धावकाः समये एव नवीनतमवार्ताः प्राप्तुं आयोजनस्य आधिकारिकजालस्थलं (www.jinjiang-marathon.com), आधिकारिकं wechat id "jinjiang marathon" अथवा jinjiang economic news wechat आधिकारिकखाते निकटतया ध्यानं दातुं शक्नुवन्ति।
जिनजियांग-मैराथन्-इत्येतत् २०१६ तमे वर्षे आरम्भात् आरभ्य अस्य आयोजनस्य स्तरः प्रभावः च निरन्तरं सुधरति, चीनीय-एथलेटिक्स-सङ्घस्य स्वर्णपदक-इवेण्ट्-इत्येतत् च अयं महत्त्वपूर्णः आरम्भः अभवत् संस्कृतिस्य, क्रीडायाः, पर्यटनस्य च एकीकरणस्य प्रचारार्थं जिन्जियांगस्य कृते बिन्दुः अस्ति, तथा च जिन्जियांगस्य प्रचारस्य, प्रदर्शनस्य च एकः उपायः अस्ति अन्यत् नगरकार्डम्। २०२३ तमे वर्षे जिन्जियांग-मैराथन्-दौडः वर्षत्रयानन्तरं पुनः आगतः विश्व एथलेटिक्स प्रमुख इवेण्ट् इति उपाधिः ।
प्रतिवेदन/प्रतिक्रिया