2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२८ सितम्बर् दिनाङ्के चङ्गन् माज्दा ईजेड्-६ इत्यनेन आधिकारिकतया पूर्वविक्रयणं प्रारब्धम्, यत्र कुलम् ७ विन्यासमाडलाः प्रक्षेपिताः येषां पूर्वविक्रयमूल्यपरिधिः १६०,०००-२००,००० युआन् आसीत् नूतनं कारं माज्दा-चङ्गन-योः संयुक्तरूपेण विकसितम् अस्ति तथा च इदं मध्यम-आकारस्य काररूपेण स्थितम् अस्ति तथा च इदं चङ्गनस्य ईपीए-संकर-मञ्चे निर्मितम् अस्ति तथा च विस्तारितायाः परिधिस्य शुद्धविद्युत्शक्तिस्य च विकल्पद्वयं प्रददाति
इतः परं प्रथमाः १०,००० उपयोक्तारः ये डीलर-भण्डारेषु अथवा yuema xingkong app/mini-program इत्यत्र कारं आदेशयन्ति, ते त्रयः कार-क्रयण-विशेषाधिकाराः भोक्तुं शक्नुवन्ति: आदेशितं zhiya edition मॉडलं सीमितकालं यावत् १५,००० युआन् मूल्यस्य विन्यासे उन्नयनं भविष्यति, सहित: 14 उच्च-प्रदर्शन-स्पीकर sony audio , अनुकूली निलम्बन इलेक्ट्रिक रियर विंग, 50-इञ्च उच्च-परिभाषा ar-hud, michelin e·lingyue टायर; यात्री शून्य-गुरुत्वाकर्षण-आसनेषु 120-डिग्री मेघ-संवेदन-निलम्बन-समायोजनं भवति तथा च 8 वस्तूनि मालिश-विधानम्: असीमित-कार-यातायातम्, तदतिरिक्तं 1:18 स्मार्ट-श्रव्य-कार-मॉडलं च विहङ्गम-सूर्य-छाया च विस्तरेण वा ऑनलाइन ग्राहक सेवा।
रूपस्य दृष्ट्या नूतनं कारम् अद्यापि माज्दा इत्यस्य क्लासिकं "आत्मगतिम्" डिजाइनभाषां निरन्तरं करोति, यस्याः न केवलं गतिशीलः फैशनयुक्तः च दृश्यप्रभावः अस्ति, अपितु विलासितायाः प्रबलः भावः अपि सृजति अग्रे मुखं आधिकारिकतया "mazda wings" इति नाम्ना प्रकाश-उत्सर्जक-एककेन सुसज्जितम् अस्ति व्यवस्था नियमितं सुरुचिपूर्णं च अस्ति, प्रकाश-प्रभावः च अतीव उत्तमः अस्ति ।
कारस्य पार्श्वाद् संक्रमणं तुल्यकालिकरूपेण शिथिलं सुस्पष्टं च भवति, क्रीडावातावरणं च अतीव प्रबलम् अस्ति । विवरणस्य दृष्ट्या कृष्णवर्णीयाः बी-स्तम्भाः, पार्श्वजालकाः च सम्यक् एकीकृताः सन्ति, येन प्राकृतिकं रूपं निर्मीयते । पृष्ठभागः थ्रू-टाइप् प्रकाशसमूहेन सुसज्जितः अस्ति, तथा च क्लासिक अर्धवृत्ताकारशैली उभयतः अवशिष्टा अस्ति, या न केवलं क्लासिक्स् कृते श्रद्धांजलिम् अयच्छति, अपितु अत्यन्तं ज्ञातुं शक्यते आकारस्य दृष्ट्या नूतनस्य कारस्य लम्बता, विस्तारः, ऊर्ध्वता च ४९२१मि.मी.*१८९०मि.मी.*१४८५मि.मी., चक्रस्य आधारः २८९५मि.मी.
आन्तरिकभागे केन्द्रकन्सोलस्य डिजाइनः अतीव सरलः अस्ति, समग्रशैली च स्पष्टतया विद्युत्युक्तशैल्याः समीपं गच्छति । १४.६ इञ्च् प्लवमानस्य केन्द्रीयनियन्त्रणपर्दे अन्तर्निर्मितं क्वाल्कॉम् स्नैपड्रैगन ८१५५ चिप् अस्ति, सोनी ध्वनिप्रणाल्या सह ६४-रङ्गस्य आन्तरिकपरिवेशप्रकाशस्य च सह मिलित्वा, एते विन्यासाः पूर्णतया युवानां उपभोक्तृणां प्राधान्यानि पूरयन्ति नूतनं कारं 3d holographic face sensorless recognition login समर्थयति तथा च 9 खातासूचनाः यावत् संग्रहीतुं शक्नोति।
शक्तिविषये नूतनकारः द्वौ विकल्पौ प्रददाति : विस्तारिता परिधिः शुद्धविद्युत् च । तेषु विस्तारितपरिधिमाडलं श्रेणीविस्तारकरूपेण 1.5l प्राकृतिकरूपेण आस्पिरेड् इञ्जिनेण सुसज्जितम् अस्ति, यस्य अधिकतमशक्तिः 70kw, कुलमोटरशक्तिः 160kw, तथा च शुद्धविद्युत्संस्करणं भवति एकेन मोटरेण सुसज्जितं, कुलमोटरशक्तिः १९०किलोवाट्, लोहफॉस्फेट् लिथियमबैटरी अपि सुसज्जिता अस्ति । 3c अल्ट्रा-फास्ट चार्जिंग कोर तथा ctp एकीकृत प्रौद्योगिक्याः आधारेण बैटरी शक्तिः 15 निमेषेषु 30% तः 80% पर्यन्तं चार्जं कर्तुं शक्यते ।