2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलशीर्षकं: iqoo 13 3c प्रमाणीकरणं उत्तीर्णम्: 120w द्रुतचार्जिंग् समर्थयति, तथा च snapdragon 8 gen 4 इत्यस्य प्रथमबैचस्य मध्ये द्रुततमः इति कथ्यते
आईटी हाउस् इत्यनेन २८ सितम्बर् दिनाङ्के ज्ञापितं यत् v2408a इति मॉडल् नम्बरस्य नूतनः विवो फ़ोन् २७ सितम्बर् दिनाङ्के घरेलु 3c प्रमाणीकरणं पारितवान् अस्ति तथा च 120w फास्ट चार्जिंग् समर्थयति। ब्लोगर @digitalchatstation इत्यनेन प्रकटितं यत् एषः फ़ोन् iqoo 13 अस्ति, "नवस्य स्नैपड्रैगन sm8750 फ़ोनस्य प्रथमसमूहस्य मध्ये द्रुततमः फ्लैश चार्जिंग् (आधिकारिकरूपेण स्नैपड्रैगन 8 gen4 अथवा स्नैपड्रैगन 8 एलिट् इति नामकरणं अपेक्षितम्)" इति
अतः पूर्वं एषः नूतनः दूरभाषः रेडियो-अनुमोदनं इत्यादीन् अपि उत्तीर्णः अभवत्, विमोचनस्य एकं पदं समीपे अस्ति । आईटी हाउस् इत्यनेन अवलोकितं यत् ब्लोगरः अगस्तमासस्य २२ दिनाङ्के वार्ताम् अभङ्गितवान् यत्,एकं नूतनं snapdragon 8 gen 4 यन्त्रं 2k प्रत्यक्षपर्दे, नूतनं आधारसामग्री, नूतनपर्दे च स्वीकरोति, चतुर्-संकीर्ण-बेजल-नियन्त्रणं सुधरितम् अस्ति, तथा च पृष्ठस्य उपरि वामकोणे त्रीणि 50mp लेन्स-मॉड्यूलानि सन्ति अभियांत्रिकी-यन्त्रं "rococo white" वर्णमेलनं प्रदाति आद्यरूपः "भारयुक्तः कार्यप्रदर्शनस्य अनुभवः" अस्ति । अस्य दूरभाषस्य iqoo 13 इति अपेक्षा अस्ति ।
तुलनायै it home इत्यस्य iqoo 12 इत्यस्य मापदण्डाः निम्नलिखितरूपेण सन्ति ।
snapdragon 8 gen 3 प्रोसेसर इत्यनेन संचालितम्
6.78-इञ्च् 2800×1260 oled प्रत्यक्षपर्दे स्वीकरोति, 144hz ताजगीदरं समर्थयति
बैटरी क्षमता ५०००mah इत्यस्य बराबरम् अस्ति
पृष्ठभागे ५०-मेगापिक्सेल १/१.३-इञ्च् प्रकाश-अनुसन्धानं मुख्यकॅमेरा + ६४-मेगापिक्सेल-पेरिस्कोप् टेलीफोटो १००x डिजिटल जूम + ५०-मेगापिक्सेल अल्ट्रा-वाइड-एङ्गल् लेन्सः ।