2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जॉब्स् न केवलं असाधारणं मोबाईलफोनं निर्मातुम् इच्छति स्म, असाधारणभवनानि अपि निर्मातुम् इच्छति स्म ।
एप्पल् इत्यनेन अस्मिन् सप्ताहे नूतनानां उत्पादानाम् अनेकमाडलानाम् आरम्भः कृतः, यत्र बहुप्रतीक्षितः iphone 16 अपि अस्ति, परन्तु वास्तुकला-उत्साहिनां कृते तस्य नवीनतमस्य भवनस्य, apple park observatory इत्यस्य अनावरणं शो चोरितुं शक्नोति।
एकः आधुनिकः "हॉबिट् छिद्रः" ।
अस्य "स्टीव जॉब्स् थिएटरस्य उद्घाटनात् परं महत्त्वपूर्णं भवनम्" ५ अरब डॉलरात् अधिकं व्ययः अभवत् ।
एप्पल्-कम्पन्योः वैश्विकः डिजाइनप्रमुखः जॉन् डी मायो अवदत् यत् -
यदा वयं एप्पल् पार्क् निर्मितवन्तः तदा वयं इच्छन्तः आसन् यत् सम्पूर्णं परिसरं परिदृश्ये निर्विघ्नतया सम्मिलितं भवतु, अयं भवनः अपि तथैव अनुसरणं करोति । क्षितिजं परितः परिसरस्य हरितस्थानानि, पर्वतदृश्यानि च सन्ति, एतत् एप्पल् पार्कस्य सच्चिदानन्दविस्तारः अस्ति, यत्र कैलिफोर्निया-देशस्य सर्वोत्तमानि, अस्मान् परितः प्राकृतिकवातावरणस्य सर्वोत्तमानि च प्रदर्शयति
"वेधशाला" एप्पल् पार्क् प्राकृतिक परिदृश्येन सह एकीकरणस्य अवधारणां निरन्तरं करोति एतत् एप्पल् पार्क इत्यनेन सह सङ्गतस्य प्राकृतिकशिला, टेराजो, काष्ठतत्त्वानां उपयोगं करोति, तथा च डिजाइनं कर्तुं बहुसंख्यायां मृदुवक्राणां उपयोगं करोति, येन एतत् समग्रसंरचनात्मकसौन्दर्यशैल्याः पूरकं भवति उद्याने अन्ये भवनानि .
एप्पल् पार्कस्य मुख्यभवनं यस्मात् कारणात् एतावत् विशिष्टं तस्य बृहत् भागः जॉब्स् इत्यस्य सामग्रीषु डिजाइनषु च हठः अस्ति । foster + partners इत्यस्य भागीदारः stefan behling यः डिजाइनमध्ये भागं गृहीतवान्, सः एकदा wired इत्यस्य साक्षात्कारे एतत् लघु वस्तु साझां कृतवान्:
सः (जॉब्स्) सम्यक् जानाति स्म यत् सः किं काष्ठं इच्छति, परन्तु केवलं "मम ओकं रोचते" अथवा "मम मेपल् रोचते" इति न आसीत् । सः वास्तुकाराय काष्ठं कथं छिन्दितव्यम् इति निर्देशं दत्तवान्, रसः शर्करा च न्यूनतमा भवतु इति शिशिरे, प्रायः जनवरीमासे च काष्ठं कटनीयम् इति च वयं सर्वे तत्र उपविष्टाः आसन्, धूसरकेशानां वास्तुविदां समूहः, वयं सर्वे "पवित्रं गन्धम्!"
न केवलं सामग्रीः, अपितु अन्तिमः उत्पादः अपि, जॉब्स् इत्यस्य मुख्यभवनस्य डिजाइनस्य अनेकविवरणानां कृते अत्यन्तं उच्चाः आवश्यकताः आसन् ।
स्टीफन् बेह्लिङ्ग् इत्यनेन अपि उल्लेखः कृतः यत् जॉब्स् इत्यनेन भवनस्य प्रत्येकं कोणे कठोरसमीक्षाः कृताः, काचस्य वक्रतायाः आरभ्य तलस्य स्निग्धतापर्यन्तं, द्वारस्य हस्तकस्य डिजाइनः अपि, आशास्ति यत् ये सर्वे परिसरे प्रविशन्ति ते you can feel the अस्य भवनस्य अद्वितीयं आकर्षणं, उत्तमशिल्पं च।
मुख्यशरीररूपेण काचस्य विषये जॉब्स् इत्यस्य अपि अत्यन्तं कठोराः आवश्यकताः आसन् । "अन्तरिक्षयान"-आकारस्य मुख्यभवनस्य सम्पूर्णे भवने एकः अपि समतलकाचखण्डः नास्ति, तथा च मुखाग्रभित्तिः १४ मीटर्-उच्चस्य अति-बृहत् वक्रकाचस्य ८०० खण्डैः निर्मितः अस्ति चक्षुषः जर्मनीदेशस्य आपूर्तिकर्ता सीले इत्यनेन निर्मिताः सन्ति, प्रत्येकं काचखण्डस्य उत्पादनार्थं १४ घण्टाः भवन्ति ।
काचस्य सम्यक् वक्रतां दृश्यप्रभावं च सुनिश्चित्य सीले शीतलमोचनप्रौद्योगिक्याः उपयोगं कृतवान्, यस्य कुलक्षेत्रं ३१,००० वर्गमीटर् आसीत्, यत् चतुर्णां मानकपदकक्रीडाक्षेत्राणां क्षेत्रफलस्य बराबरम् आसीत्, काचस्य च अत्यन्तं उपयोगं कृतवान्
भित्तिषु अतिरिक्तं यथासम्भवं हरितत्वं परिहरितुं प्रत्येकस्य "ईव" इत्यस्य पृष्ठभागः प्राचीन-आपॉड-वलयस्य सदृशेन श्वेत-रङ्गेन चित्रितः भवति, धातु-प्लेट्-इत्यनेन अपि स्थापितः भवति, धातु-प्लेट्-इत्येतयोः कृते अपि श्वेतवर्णेन रङ्गः भवति "विदेशीय-सदृशं" वातावरणं "अन्तरिक्ष-यानम्" यूटोपियन-वास्तुकलानां निर्माणं कुर्वन्तु ।
स्टीव जॉब्स् इत्यस्य अनुरागात् एतत् भवनं जातम् । आकाशात् अस्मिन् हरित-शान्त-भूमौ पतति इति विचारः यथार्थतया यूटोपियन-दृष्टिः आसीत् ।
सम्भवतः वास्तुकलाविषये बहवः जनाः प्रथमं तस्य निर्माणसामग्री, संरचना, रूपविन्यासः च चिन्तयन्ति, परन्तु बहुषु सन्दर्भेषु भवनस्य प्रकाशः छाया च महत्त्वपूर्णं तत्त्वं भवति प्रकाशः छाया च विभिन्नसंयोजनानां माध्यमेन भवनस्य निहितबाह्यरूपेण सह सम्बद्धौ स्तः, यत् न केवलं अन्तरिक्षस्य वातावरणं आकारयितुं शक्नोति, अपितु जनानां भावनां अनुभवं च प्रभावितं कर्तुं शक्नोति, यथा वास्तुकारः लुईस कान् अवदत्
प्राकृतिकप्रकाशः एव प्रकाशः अस्ति यः वास्तुकलाकलां करोति, अन्तरिक्षस्य डिजाइनं च प्रकाशस्य डिजाइनं भवति ।
अत्यन्तं प्रसिद्धं वास्तुकारस्य तादाओ आण्डो इत्यस्य प्रकाशस्य छायायाः च विषये डिजाइनस्य श्रृङ्खला अस्ति, तादाओ आण्डो इत्यनेन पूर्वमुखे क्रॉस्-आकारस्य उद्घाटनं स्थापितं यत् प्रारम्भिके प्राकृतिकरूपेण प्राकृतिकरूपेण प्रवेशं कर्तुं शक्नोति प्रातःकाले आन्तरिकपङ्क्तिभित्तिं कृष्णमात्रातः प्रकाशमानपेटिकायां परिणमयित्वा न केवलं अन्तरिक्षस्य पवित्रतां वर्धयति, अपितु प्रकाशं छाया च वास्तुकलानां मूलतत्त्वं भवति।
ले कोर्बिसिएर् इत्यनेन पूर्वमेव वास्तुकलानां प्रकाशस्य छायायाः च एतस्य अन्तरक्रियायाः सारांशः कृतः यत् -
वास्तुकला प्रकाशे आकृतीनां सम्यक्, अद्भुतं, माधुर्यपूर्णं क्रीडा अस्ति।
"चर्च ऑफ लाइट" तादाओ अण्डो द्वारा डिजाइन किया गया
"वेधशाला" "प्रकाश-छाया-क्रीडा" अपि क्रीडति
यथा यथा कालः गच्छति तथा तथा भित्तिस्थः प्रकाशः छाया च शनैः शनैः परिवर्तन्ते, अतः जनानां आकाशस्य, प्रकाशस्य, छायायाः च बोधः प्रभावितः भवति, अधिकविमर्शात्मकः अनुभवः निर्मीयते
"वेधशाला" इत्यस्य उपरि वृत्ताकारः उद्घाटनविन्यासः ।
एतत् न केवलं "प्रकृत्या सह सम्पर्कस्य" अवधारणां प्रकाशयितुं, अपितु एप्पल्-संस्थायाः स्वस्य "ध्यान-अन्तरिक्षस्य" स्थितिः अपि उद्भूतः अस्ति आकाशप्रकाशैः प्रक्षेपितं आगन्तुकानां सृजनशीलतां प्रेरणाञ्च उत्तेजितुं।
जेम्स् टुरेल् इत्यस्य "आन्तरिक-अन्तरिक्षम्", विचारः "प्रकाशस्य, अन्तरिक्षस्य, प्रकृतेः च हेरफेरं कृत्वा ब्रह्माण्डस्य, पवित्रस्य, दैनन्दिनजीवनस्य च मध्ये सेतुनिर्माणम्" इति ।
मेक्सिकोदेशस्य सैन् जुआटानो-नगरस्य प्लाया ब्लैङ्का-समुद्रतटे लायन्स्-उद्यानम्
यूके-देशस्य कूपर-पर्वतस्य पादे स्थितं "book on the water" इति
अग्रे लॉबीतः गभीरं गत्वा वयं द्रष्टुं शक्नुमः यत् "वेधशाला" इत्यस्य लॉबी अपि प्राकृतिकं न्यूनतमं च समग्रशैलीं निरन्तरं करोति इति कथ्यते यत् भविष्ये नूतनानां उत्पादानाम् अनुभवाय तस्य उपयोगः भविष्यति।
"वेधशाला" हॉलस्य आन्तरिकस्थानं
सभागारस्य माध्यमेन सीधा गत्वा भवन्तः "वेधशाला" इत्यस्य बहिः दृश्यमञ्चं प्राप्नुवन्ति, यत्र भवन्तः वलय-आकारस्य मुख्यभवनस्य निर्बाधं दृश्यं द्रष्टुं शक्नुवन्ति, एतदेव कारणं भवितुम् अर्हति यत् एतत् वेधशाला इति कथ्यते
"वेधशाला" इत्यस्मात् एप्पल् पार्कस्य मुख्यभवनस्य दृश्यं दृश्यते ।
वेधशालायाः निर्माणकाले एप्पल् इत्यनेन स्थलात् प्रायः ९० वृक्षाः निष्कासिताः, ततः निर्माणानन्तरं पुनः रोपिताः, येन ते प्राकृतिकदृश्यस्य मूलरूपं निर्वाहयितुं शक्नुवन्ति स्म
तथा च एते वनस्पतयः केवलं अलङ्कारार्थं न सन्ति "वेधशाला" ओक, रेडवुड्, बल्ब इत्यादिभिः विविधैः देशीयैः अनावृष्टिप्रतिरोधीभिः वनस्पतिभिः परितः अस्ति, यत् सम्पूर्णस्य उद्यानस्य जलसंरक्षणलक्ष्यैः सह सङ्गतम् अस्ति भवनं शतप्रतिशतम् नवीकरणीयशक्त्या अपि चालितं इति कथ्यते, यत्र स्थले एव सौरशक्तिः अस्ति:
कंक्रीटस्य चयनात् आरभ्य वायु-छनन-प्रणालीपर्यन्तं वर्षाजलसङ्ग्रहपर्यन्तं "वेधशालायाः" प्रत्येकं विवरणं सावधानीपूर्वकं विचारितम् अस्ति - भवनस्य अन्तः प्रयुक्ता सामग्रीतः आरभ्य तृणयुक्तस्य परिदृश्यस्य रक्षणपर्यन्तं वयम् अस्य अन्तरिक्षस्य प्रत्येकस्मिन् विवरणे सावधानी, सृजनशीलतां च प्रविष्टुं इच्छामः, आगन्तुकाः च प्रत्येकं उद्याने स्थित्वा एतत् अनुभवन्तु इति इच्छामः ।
एप्पल्-परिसरस्य वलय-आकारस्य मुख्यभवने सौर-पटलाः
foster + partners - "जमे संगीतम्" कथं वादयितव्यम्।
समकालीन वास्तुकलाक्षेत्रे रुचिं विद्यमानाः मित्राणि अस्य "वेधशालायाः" डिजाइनरस्य foster + partners इत्यनेन परिचिताः भवेयुः तथा च एप्पल् परिसरे अनेके भवनानि अस्य डिजाइनं 21तमं प्रिट्जकरपुरस्कारविजेता a global studio इत्यनेन कृतम् १९६७ तमे वर्षे नॉर्मन् फोस्टरेन स्थापिते अस्य व्यवसाये बहुसंस्कृतयः बहुविधाः च विषयाः सन्ति, येषु नगरनियोजनं, वास्तुनिर्माणं, उत्पादनिर्माणं, प्रदर्शनीः इत्यादयः सन्ति, यस्य व्यावसायिकव्याप्तिः षट् महाद्वीपान् विविधसमयक्षेत्राणि च कवरयति अस्य फर्मस्य विश्वे कार्यालयानि सन्ति, दलस्य सदस्याः ७० तः अधिकानि भिन्नानि भाषाणि वदन्ति ।
फोस्टर + पार्टनर्स् इत्यस्य संस्थापकः नॉर्मन् फोस्टरः
वरिष्ठ भागीदार, पालक + भागीदार
foster + partners इत्यस्य बहवः कार्याणि स्वस्य अद्वितीयैः डिजाइनैः सह स्थानीयानि स्थलचिह्नानि अभवन्, परन्तु तस्य अधिकं आकर्षणं तस्य वास्तुशिल्पस्य डिजाइनस्य अवधारणायां निहितम् अस्ति - प्राकृतिकपर्यावरणेन सह सामञ्जस्यपूर्णसहजीवनस्य उपरि बलं दत्त्वा, स्थायिविकासे ऊर्जादक्षतायां च केन्द्रीकृत्य, जनानां गुणवत्तां सुधारयितुम् प्रतिबद्धम् जीवनं डिजाइनद्वारा तथा च कार्यात्मकानि सौन्दर्यात्मकानि च भवनानि निर्मातुं। संस्थापकः नॉर्मन् फोस्टरः अवदत् यत् -
आरम्भादेव अस्माकं अभ्यासः नवीनतायाः, स्थायित्वस्य, डिजाइनस्य च विचारेषु निर्मितः अस्ति ।
यथा, लण्डन्-नगरस्य स्विस-री-मुख्यालयस्य भवनं स्वस्य अद्वितीयस्य "घेरकिन्"-आकारस्य कृते प्रसिद्धम् अस्ति, तस्य वायुगतिकी-आकारः प्राकृतिक-प्रकाशं, प्राकृतिक-वायु-प्रवाहं च अधिकतमं करोति । it can परिवर्तनशीलमौसमस्थितेः प्रतिक्रियारूपेण उद्घाटनं बन्दीकरणं च, भवनस्य ऊर्जा-उपभोगं महत्त्वपूर्णतया न्यूनीकरोति तथा च स्थायि-निर्माणस्य प्रति foster + partners-प्रतिबद्धतायाः प्रतिरूपं भवति
स्विस री बिल्डिंग, लण्डन
तदतिरिक्तं foster + partners न केवलं डिजाइनं स्थायित्वं च बलं ददाति, अपितु वास्तुशिल्पस्य डिजाइनस्य व्यावहारिकतायाः च संयोजनाय अपि महत् महत्त्वं ददाति।
अधुना एव शङ्घाईनगरे तस्य डिजाइनं कृतं नूतनं अलीबाबा-कार्यालयम् अपि प्रारब्धम् अस्ति । प्राकृतिकप्रकाशस्य, अनुकूलितवायुप्रवाहप्रणालीनां, हरितवनस्पतिनां च विशालक्षेत्रेषु कार्यवातावरणस्य आरामं सुधारयति, कर्मचारिणां मध्ये सहकार्यं, अन्तरक्रियाञ्च प्रोत्साहयति, स्मार्टकार्यालयानाम् अनुकूलनस्य लक्षणं च अस्ति अस्य फर्मस्य भागीदारः जेरेमी किमः अवदत् यत् -
अभिनव-डिजाइन-प्रक्रिया कम्पनी-संरचनायाः, सफलतायाः सामूहिक-भावनायाः च व्यापक-अवगमनात् उद्भूतः अस्ति ।
फर्मः न केवलं नूतनानि भवनानि निर्माति, अपितु ब्रिटिश-सङ्ग्रहालयस्य राज्ञी एलिजाबेथ् द्वितीयं भव्यं प्राङ्गणं अपि निर्माति, यत् ऐतिहासिकभवनानां रक्षणं कुर्वन् आधुनिकतत्त्वानि अपि योजयति, येन सम्पूर्णस्य अन्तरिक्षस्य भावः भवति ऐतिहासिकगहनता आधुनिकस्वादेन च परिपूर्णा।
foster + partners इत्यस्य एप्पल् इत्यनेन सह अपि घनिष्ठः सम्बन्धः अस्ति तेन सम्पूर्णे विश्वे apple इत्यस्य खुदरा-भण्डारस्य डिजाइनं कृतम् अस्ति, यत्र मिलान, पेरिस्, मकाऊ, शिकागो, लण्डन्, सियोल, सैन्फ्रांसिस्को च सन्ति एप्पल स्टोर।
अस्य भण्डारस्य बृहत्तमं वैशिष्ट्यम् अस्ति यत् विद्यमानेन पदयात्रीमार्गेण सह सम्बद्धेन चतुष्कोणेन प्रवेशः भवति, यत् नगरे भवनस्य "सार्वजनिकस्थानम्" इति विशेषतायाः उपरि बलं ददाति, कार्यालयस्य प्रमुखः स्टीफन् बेहलिंग् अवदत्
अत्र आरामस्य स्थानं प्राप्यते, अत्र आगन्तुं जनान् आकर्षयति, जिंग्आन्-मन्दिरस्य वातावरणस्य आदरं करोति, अपि च उत्तमं अलङ्कारं भवति ।
तदतिरिक्तं नॉर्मन् फोस्टरः डिजाइनररूपेण अपि कार्यं कृतवान्, स्टीव जॉब्स् तथा पौराणिक एप्पल् डिजाइनर जॉनी इव इत्यनेन सह एप्पल् परिसरस्य प्रतिष्ठितं "अन्तरिक्षयानम्" मुख्यभवनं निर्मितवान्, तथैव स्टीव जॉब्स् थिएटर इत्यादीनां सुविधानां निर्माणं कृतवान्
अद्य अनावरणं कृतं नवनिर्मितं "वेधशाला" निःसंदेहं तस्य डिजाइनदर्शनस्य निरन्तरता अस्ति - अद्वितीयं डिजाइनं, प्राकृतिकं एकीकरणं, स्थायित्वं, व्यावहारिकता, सार्वजनिकगुणाः च इति द्रष्टुं न कठिनम्। ते एव वास्तुतत्त्वानि अस्य निरन्तरताम् अस्थापयितुं परिसरे भवनानां श्रृङ्खलायां नूतनः नायकः भवितुम् च शक्नुवन्ति ।
एप्पल पार्क मुख्य भवन
स्टीव जॉब्स् थिएटर
प्राचीनग्रीकपौराणिककथासु सङ्गीतदेवस्य ओर्फीयसस्य अपोलोना दत्तं वीणा आसीत्, तस्य वीणाध्वनिः पक्षिणः पशवः च चालयितुं शक्नोति स्म, येन सङ्गीतस्य लयस्य, रागस्य च अनुसारं चतुष्कोणे काष्ठानि, पाषाणाः च विविधानि भवनानि निर्मान्ति स्म ।
गीतस्य अन्ते एतेषु भवनेषु लयः रागः च दृढः भवति, अनुपातेन लयेषु च परिणमति, प्रकाशस्य छायायाः च स्वाभाविकं परिवर्तनं वहति
अतः प्रेरितः १८ शताब्द्याः जर्मन-दार्शनिकः शेलिंग् स्वस्य प्रसिद्धे पुस्तके "कलादर्शनम्" इत्यस्मिन् सङ्गीतस्य वास्तुकलानां च सम्बन्धस्य वर्णनं कृत्वा एकं बुद्धिमान् वचनं कृतवान्
वास्तुकला जमेन सङ्गीतम् अस्ति।
यथा सङ्गीतं भावानाम् उद्दीपनं कर्तुं शक्नोति तथा वास्तुकला अपि जनानां कृते भिन्नान् मनोवैज्ञानिकान् इन्द्रियान् च अनुभवान् आनेतुं शक्नोति तथा च स्वस्य स्थानिकविन्यासस्य, संरचनात्मकनिर्माणस्य, सामग्रीनां उपयोगस्य च माध्यमेन अवधारणाः दर्शनानि च प्रसारयितुं शक्नोति:
वास्तुकलायां अपूरणीयं कार्यं जगतः अस्माकं च सम्बन्धस्य मध्यस्थतां, मनुष्याणां कृते जगतः स्वस्य च अवगमनस्य दृष्टिः निर्मातुं च अतः यद्यपि वास्तुनिर्माणस्य सारः अन्तरिक्षं, सामग्रीं, निर्माणं च विषयः अस्ति तथापि तस्य अभिप्रायः अद्यापि जनानां जीवनस्य च विषये अस्ति अर्थात् परमं लक्ष्यं मानवजातेः सेवा एव