समाचारं

टेस्ला ताओ लिन् : चीननिर्मितं निर्यातितं १० लक्षं मॉडल् ३ अद्य शाङ्घाईतः निर्यातितं ततः प्रस्थानम् अकरोत्

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २८ सितम्बर् दिनाङ्के ज्ञापितं यत् टेस्ला इत्यस्य विदेशकार्याणां उपाध्यक्षः ताओ लिन् अद्य एकं वक्तव्यं प्रकाशितवान् यत् अद्य निर्यातितस्य १० लक्षतमं चीननिर्मितं मॉडल् ३ शाङ्घाई नाङ्गङ्ग टर्मिनल् तः निर्यातं कृत्वा प्रस्थानम् अकरोत्। प्रथमस्य वाहनानां समूहस्य निर्यातात् केवलं चतुर्वर्षेषु चीनदेशे निर्मिताः टेस्ला-वाहनानि यूरोप, एशिया-प्रशांत, आस्ट्रेलिया, न्यूजीलैण्ड् इत्यादिषु अनेकेषु देशेषु क्षेत्रेषु च निर्यातिताः, विदेशेषु विपण्यैः च अत्यन्तं मान्यतां प्राप्तवन्तः

आईटी हाउस् इत्यनेन उल्लेखितम् यत् अस्मिन् वर्षे चीनदेशे टेस्ला इत्यस्य दशमवर्षम् अस्ति टेस्ला इत्यनेन एप्रिलमासे प्रकाशितं यत् चीनदेशे १७ लक्षाधिकाः कारस्वामिनः सन्ति, विश्वे च ६० लक्षाधिकाः कारस्वामिनः सन्ति। दशवर्षपूर्वं चीनीयप्रयोक्तृणां प्रथमसमूहः आधिकारिकतया टेस्ला मोटर्स् इत्यस्य मुख्यकार्यकारी एलोन् मस्क इत्यस्मात् स्वस्य मॉडल् एस कारस्य कुञ्जीम् अवाप्तवान् ।

२०१८ तमस्य वर्षस्य जुलै-मासस्य १० दिनाङ्के टेस्ला, शङ्घाई-नगरपालिका-सर्वकारः, शङ्घाई-लिङ्गाङ्ग-प्रबन्धन-समित्या च संयुक्तरूपेण शुद्ध-विद्युत्-वाहन-परियोजना-निवेश-सम्झौते हस्ताक्षरं कृतम् । in-one टेस्ला गीगाफैक्ट्री। २०१९ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३० दिनाङ्के शाङ्घाई-कारखाने कर्मचारिणां स्वामिभ्यः आधिकारिकतया घरेलु-माडल-३-इत्यस्य वितरणं कृतम् ।

टेस्ला-संस्थायाः शङ्घाई-गीगा-फैक्टरी शङ्घाई-नगरस्य लिङ्गाङ्ग-नव-क्षेत्रे स्थिता अस्ति, यस्य क्षेत्रफलं ८६०,००० वर्गमीटर् अस्ति