2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सम्प्रति केवलं एकः एव स्टॉकः अद्यापि पुनर्वित्तपोषणस्य अधीनः अस्ति ।
csi financial इत्यनेन प्रकाशितानि आँकडानि दर्शयन्ति यत् शुक्रवासरपर्यन्तं macline इति एकमात्रं कम्पनी विपण्यां यस्याः अद्यापि प्रतिभूतिपुनर्वित्तपोषणं कृतम् अस्ति। शेषं स्टॉकपुनर्वित्तपोषणशेषं ६४,९०० भागाः सन्ति, यत्र शेषं २००,५०० युआन् अस्ति । सम्पूर्णे विपण्ये प्रतिभूतिपुनर्वित्तपोषणस्य शेषः शून्यस्य समीपे अस्ति । अस्मिन् गुरुवासरे अद्यापि पुनर्वित्तपोषणशेषयुक्ताः २२६ स्टॉक्स् आसन् ।
अस्मिन् वर्षे जुलैमासे चीन-प्रतिभूति-नियामक-आयोगेन कानूनानुसारं प्रतिभूति-पुनर्वित्त-व्यापारं स्थगयितुं csi-वित्तीयस्य आवेदनस्य अनुमोदनं कृतम् विद्यमान-प्रतिभूति-पुनर्वित्त-अनुबन्धस्य विस्तारः कर्तुं शक्यते, परन्तु तस्य निपटनं ३० सितम्बर-मासात् परं न करणीयम् |. १० जुलै दिनाङ्के प्रतिभूतिपुनर्वित्तपोषणस्य शेषं ३० अरब युआन् आसीत् । सम्प्रति ३० सेप्टेम्बर् दिनाङ्कपर्यन्तं एकः एव व्यापारदिवसः अवशिष्टः अस्ति ।
विपण्यां केवलं प्रायः द्विलक्षं युआन् अवशिष्टम् अस्ति
सीएसआई फाइनेन्शियल इत्यस्य नवीनतमाः आँकडा: दर्शयन्ति यत् २७ सितम्बर् दिनाङ्के विपण्यां केवलं एकस्मिन् एव स्टॉके अद्यापि प्रतिभूतिपुनर्वित्तपोषणं कृतम् आसीत् । स्टॉकः मैकलाइन् अस्ति, पुनर्वित्तपोषणप्रतिभूतिषु शेषः २,००,५०० युआन् अस्ति ।
२६ सेप्टेम्बर् दिनाङ्कस्य तुलने पुनर्वित्तपोषणस्य परिमाणं तीव्रगत्या न्यूनीकृतम् अस्ति । २६ सेप्टेम्बर् दिनाङ्के अद्यापि २२६ स्टॉक्स् आसन् ये पुनर्वित्तपोषणस्य अधीनाः आसन्, यत्र १९.५५७६ मिलियनं शेयर्स्, शेषं २३७ मिलियन युआन् च आसीत् । २५ सितम्बर् दिनाङ्के प्रतिभूतिपुनर्वित्तपोषणस्य शेषं ४७५ मिलियन युआन् आसीत् ।
अद्यतनकाले प्रतिभूतिपुनर्वित्तपोषणस्य शेषः निरन्तरं न्यूनः अभवत् : अगस्तमासस्य १३ दिनाङ्के प्रतिभूतिपुनर्वित्तपोषणस्य शेषः अद्यापि १०.१६३ अरब युआन् आसीत् ।
३० सितम्बर् दिनाङ्के क्लियर करणीयम्
पुनर्वित्तप्रतिभूतिषु शेषस्य समाशोधनं नीतीनां समायोजनेन सह सम्बद्धम् अस्ति ।
अस्मिन् वर्षे जुलै-मासस्य १० दिनाङ्के चीन-प्रतिभूति-नियामक-आयोगेन उक्तं यत् निवेशकानां चिन्तानां प्रभावीरूपेण प्रतिक्रियां दातुं, बाजारस्य स्थिर-सञ्चालनं च निर्वाहयितुम्, वर्तमान-बाजार-स्थितेः पूर्णतया मूल्याङ्कनं कृत्वा चीन-प्रतिभूति-नियामक-आयोगेन चीन-प्रतिभूति-वित्तीयस्य आवेदनस्य अनुमोदनं कृतम् कम्पनी कानूनानुसारं स्वस्य प्रतिभूतिपुनर्वित्तव्यापारं स्थगयितुं 11 दिनाङ्कात् प्रभावी। विद्यमानप्रतिभूतिपुनर्वित्तपोषणसन्धिषु विस्तारः कर्तुं शक्यते, परन्तु ३० सितम्बर् दिनाङ्कात् परं न बन्दः करणीयः ।
चीनप्रतिभूतिनियामकआयोगेन उक्तं यत् मार्जिनव्यापारः पूंजीबाजारस्य महत्त्वपूर्णमूलव्यवस्थासु अन्यतमः अस्ति तथा च तर्कहीनस्य उतार-चढावस्य शान्तीकरणे, दीर्घकालीन-लघु-सन्तुलनं मूल्य-आविष्कारं च प्रवर्धयितुं, मध्यम-दीर्घकालीन-निधिभ्यः प्रवेशाय आकर्षयितुं च सकारात्मकं भूमिकां निर्वहति विपणि। घरेलुप्रतिभूतिबाजारस्य विकासस्य वास्तविकआवश्यकतानां आधारेण तथा केन्द्रीकृतपर्यवेक्षणस्य आधारेण मम देशः २०१३ तमस्य वर्षस्य परितः पुनर्वित्तपोषणव्यवस्थां स्थापितवान् एकतः मार्जिनव्यापारस्य प्रतिभूतिऋणप्रदानव्यापारस्य च कृते आवश्यकानि धनराशिः प्रतिभूतिश्च प्रदाति अन्यतरे, एतत् नियामकप्रधिकारिभ्यः व्यवसायस्य स्थितिं अवगन्तुं अपि शक्नोति यत् दैनिकं पर्यवेक्षणं सुदृढं कर्तुं, समये प्रतिचक्रीयसमायोजनपरिहारं कर्तुं च साधनानि प्रदाति।
अगस्त २०२३ तः बाजारस्य स्थितिः निवेशकानां चिन्ता च आधारीकृत्य चीनप्रतिभूतिनियामकआयोगेन प्रतिभूतिऋणप्रदानस्य पुनर्वित्तपोषणस्य च व्यवसायानां पर्यवेक्षणं सुदृढं कर्तुं उपायानां श्रृङ्खला कृता, यत्र सामरिकनिवेशकानां शेयरस्थापनं ऋणं च प्रतिबन्धयितुं, प्रतिभूतिषु मार्जिनानुपातं वर्धयितुं च ऋणदानं, तथा पुनर्वित्तपोषणं न्यूनीकर्तुं प्रतिभूतिविपणनीकरणेन प्रतिभूतिस्थानांतरणस्य रिपोर्टिंगस्य दक्षतां निर्धारितं भवति, नूतनप्रतिभूतिऋणप्रदानस्य परिमाणं स्थगयति इत्यादिषु प्रतिभूतिकम्पनीभ्यः ग्राहकव्यापारव्यवहारस्य प्रबन्धनं सुदृढं कर्तुं आवश्यकं भवति, अवैधस्य पर्यवेक्षणं प्रवर्तनं च निरन्तरं भवति प्रतिभूतिऋणव्यवहारस्य उपयोगेन अनुचितमध्यस्थता इत्यादीनां क्रियाकलापानाम् . २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते प्रतिभूतिऋणप्रदानस्य पुनर्वित्तपोषणस्य च परिमाणं सञ्चितरूपेण ६४% ७५% च न्यूनीकृतम् अस्ति । ए-शेयरस्य परिसञ्चरितबाजारमूल्ये प्रतिभूतिऋणस्य परिमाणं प्रायः ०.०५% भवति, तथा च ए-शेयरव्यापारमात्रायां दैनिकप्रतिभूतिऋणविक्रयणस्य अनुपातः ०.७% तः ०.२% यावत् न्यूनीकृतः अस्ति महत्त्वपूर्णतया दुर्बलं जातम्, प्रतिभूतिपुनर्वित्तव्यापारस्य निलम्बनस्य परिस्थितयः सृजति . एतत् समायोजनं विद्यमानव्यापाराणां कानूनीविस्तारपृथक्करणव्यवस्थां स्पष्टीकरोति, येन व्यावसायिकजोखिमनिवारणे सहायता भविष्यति तथा च विपण्यस्य स्थिरं व्यवस्थितं च संचालनं निर्वाहयितुम्।