समाचारं

शीतलवायुः पूर्वदिशि दक्षिणदिशि च गच्छति! उत्तरे १० डिग्री सेल्सियसतः १२ डिग्री सेल्सियसपर्यन्तं तापमानं न्यूनीभवति, पश्चिमचीनदेशे च वर्षा अधिका भविष्यति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालः (सेप्टेम्बर् २७) २.

शीतवायुप्रभावे

झिन्जियाङ्ग, आन्तरिकमङ्गोलिया, गान्सु, निङ्ग्क्सिया इत्यादयः स्थानानि

६ तः ९ पर्यन्तं स्तरस्य वायुः भवति

स्थानीयस्तर १० तः १२ पर्यन्तम्

दक्षिणी झिन्जियाङ्गबेसिन्, तुर्पान्, हामी इत्यादयः स्थानानि

प्लवमानः रजः वालुका वा दृश्यते

केन्द्रीयमौसमवेधशाला भविष्यवाणीं करोति

पूर्वदिशि दक्षिणदिशि च शीतलवायुः निरन्तरं गमिष्यति

२८ सितम्बरतः २ अक्टोबरपर्यन्तं

उत्तरस्य अधिकांशः भागः

तापमानं १० डिग्री सेल्सियसतः १२ डिग्री सेल्सियसपर्यन्तं न्यूनीभवति

दक्षिणस्य अधिकांशः भागः

तापमानं ४ डिग्री सेल्सियसतः ८ डिग्री सेल्सियसपर्यन्तं न्यूनीभवति

प्रबलवायुयुक्तेन सह

केन्द्रीयमौसमवेधशाला २८ सितम्बर् दिनाङ्के ६:०० वादने नीलवायुस्य चेतावनीम् अदास्यति।अपेक्षा अस्ति यत् २८ सितम्बर् दिनाङ्के ८:०० वादनतः २९ सितम्बर् दिनाङ्के ८:०० वादनपर्यन्तं मध्यपश्चिमे आन्तरिकमङ्गोलियादेशे, दक्षिणे झिन्जियाङ्गबेसिने तथा पूर्वसिन्जियाङ्गदेशे, उत्तरतिब्बे, २०६८ पर्यन्तं ५ तः ६ पर्यन्तं वायुः ७ पर्यन्तं वायुः च भविष्यति । मध्यपश्चिमे च किङ्ग्हाई, गान्सु तथा हेक्सी, निङ्ग्क्सिया, उत्तर शान्क्सी च तेषु पूर्वी झिन्जियाङ्ग इत्यादिषु स्थानेषु ७ तः ११ पर्यन्तं तीव्रवायुः, १० तः ११ पर्यन्तं तीव्रवायुः च भवति । पूर्वचीनसागरस्य दक्षिणपश्चिमभागस्य, ताइवानजलसन्धिस्य, ताइवानस्य पूर्वदिशि स्थितस्य समुद्रस्य, बाशीजलसन्धिस्य, दक्षिणचीनसागरस्य ईशानभागस्य च केषुचित् भागेषु ७ स्तरस्य, ८ स्तरस्य च प्रबलवायुः भविष्यति

तदतिरिक्तं आगामिदिनत्रयेषु वायव्यचीनस्य पूर्वभागे, दक्षिणपश्चिमचीनस्य पूर्वभागे, उत्तरचीनस्य, ईशान्यचीनस्य, आन्तरिकमङ्गोलियायाः इत्यादिषु क्षेत्रेषु महती वर्षा भविष्यति मुख्यतया मध्यमतः प्रचण्डवृष्टिः भविष्यति, केषुचित् क्षेत्रेषु, दक्षिणे शान्क्सी, पूर्वी सिचुआन् च प्रचण्डवृष्टिः भविष्यति , पश्चिमे गुइझोउ इत्यत्र प्रचण्डवृष्टिः भवति ।

मौसमविशेषज्ञस्य युक्तयः

उत्तरक्षेत्रेषु तापमाने महती न्यूनता भविष्यति

उष्णतां स्थापयितुं उपायाः करणीयाः

वायुवृष्टिरक्षणे ध्यानं ददातु