समाचारं

८ वर्षाणाम् अनन्तरं चेन्जर्डिङ्ग् रॉकेट् इत्यनेन पुनः पुनरागमनप्रकारस्य उपग्रहप्रक्षेपणमिशनं कृतम्

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ सितम्बर् दिनाङ्के १८:३० वादने जिउक्वान् उपग्रहप्रक्षेपणकेन्द्रात् लाङ्गमार्च-२डी वाहकरॉकेटः प्रक्षेपितः, येन शिजियान्-१९ उपग्रहः पूर्वनिर्धारितकक्षायां समीचीनतया प्रक्षेपणं कृतम्
छायाचित्रं चीन एयरोस्पेस् विज्ञानं प्रौद्योगिकीनिगमस्य सौजन्येन
पेपर (www.thepaper.cn) इति संवाददाता चीनस्य अष्टम-अकादमी-संस्थायाः एयरोस्पेस्-विज्ञान-प्रौद्योगिकी-निगमात् (शङ्घाई-एरोस्पेस्-प्रौद्योगिकी-संस्थानम् इति अपि ज्ञायते) ज्ञातवान् यत् एतत् कार्यं कृतवान् लाङ्ग-मार्च-2d-वाहक-रॉकेटः कक्ष-तापमानस्य द्रवः अस्ति अष्टम-अकादमीद्वारा विकसितम् अस्ति अस्य सूर्यसमकालिकवृत्ताकारकक्षावाहनक्षमता १.३ टन (कक्षायाः ऊर्ध्वता ७००कि.मी.) यावत् भवितुम् अर्हति ।
एतत् अभियानं ८ वर्षाणां अनन्तरं चेन्जर्डिङ्ग्-रॉकेटस्य द्वितीयं पुनरागमन-उपग्रह-प्रक्षेपण-मिशनम् अस्ति । सम्भाव्यदुर्बललिङ्कानां दृष्ट्या आदर्शेन "द्विविधचिन्तन"कार्यं कर्तुं परीक्षणदलस्य सक्रियरूपेण आयोजनं कृत्वा विशेषगुणवत्तासमीक्षाकार्यं कृतम्
अस्य मिशनस्य कृते प्रत्यागन्तुं योग्यस्य उपग्रहस्य भारस्य आवश्यकतां पूर्तयितुं, मॉडल् प्रक्षेपणात् ४८ घण्टापूर्वं फेयरिंग्-गोपुरस्य बकलिंग् कर्तुं कार्यप्रवाहं अनुकूलितवान् नूतनप्रक्रियायाः नूतनसञ्चालनस्य च दृष्ट्या परीक्षणदलेन प्रमुखनोड्-जोखिम-बिन्दवः क्रमेण व्यवस्थिताः, तथैव विस्तृत-प्रक्रियाः, प्रतिकार-उपायाः च निर्मिताः, तत्सह, उपग्रहैः, प्रक्षेपणस्थलैः च सह संयुक्त-अभ्यासस्य आयोजनं कृतवान् यत् फेयरिंग्-बकलः कार्यं करोति इति सुनिश्चितं करोति was completed on time after being mounted on the tower, and to ensure subsequent refueling , प्रक्षेपणस्य प्रमुखाः नोड्स् सुचारुतया कृताः, प्रक्षेपणमिशनं च पूर्णतया सफलम् अभवत्
अस्मिन् समये प्रक्षेपितः शिजियान्-१९ उपग्रहः चीनस्य पञ्चम-अकादमी-एरोस्पेस्-विज्ञान-प्रौद्योगिकी-निगमेन विकसितः । चीनस्य "१४ तमे पञ्चवर्षीययोजनायाः" समये महत्त्वपूर्णस्य नवीनप्रौद्योगिकीपरीक्षणस्य उपग्रहस्य रूपेण, पुनःप्रयोगक्षमता, उच्चसूक्ष्मगुरुत्वाकर्षणसमर्थनम्, उच्चभारवाहनानुपातः, पुनःप्रवेशवातावरणपरीक्षणसेवाः च इति दृष्ट्या अनेकाः प्रौद्योगिकीविफलताः प्राप्ताः, महत्त्वपूर्णतया च करिष्यति चीनस्य रिटर्न-टू-रिटर्न् क्षमतां वर्धयति उपग्रहाणां तकनीकीस्तरः अनुप्रयोगदक्षता च परिचालनव्ययस्य न्यूनीकरणं करोति तथा च नवीनप्रौद्योगिकीनां सत्यापनार्थं पूर्वसंशोधनपरिणामानां द्रुतपरिवर्तनस्य च सशक्तसमर्थनं प्रदाति।
छायाचित्रं चीन एयरोस्पेस् विज्ञानं प्रौद्योगिकीनिगमस्य सौजन्येन
शिजियान् क्रमाङ्कस्य १९ उपग्रहः अन्तरिक्षप्रजननप्रयोगान् करिष्यति, अनहुईप्रान्तस्य हैनान्-प्रान्तेन चयनितानि प्रेषितानि च प्रासंगिकानि वनस्पतिबीजानि वहति, कृषिग्रामीणकार्याणि च मन्त्रालयेन च अन्तरिक्षप्रजननस्य लाभानाम् पूर्णं क्रीडां दास्यति यथा " उच्च उत्परिवर्तनदक्षता, लघुप्रजननचक्रं, अनेके लाभप्रदाः उत्परिवर्तनानि च" चीनस्य अन्तरिक्षं प्रजननप्रौद्योगिकीस्तरं वर्धयितुं, जर्मप्लाज्मसंसाधनानाम् नवीनतायाः गतिं त्वरयितुं, बीज-उद्योगस्य प्रौद्योगिकी-आत्मनिर्भरतायाः साकारीकरणाय महत्त्वपूर्णं समर्थनं प्रदातुं च स्वतन्त्रं नियन्त्रणीयं बीजं च स्रोतांसि । तदतिरिक्तं शिजियान्-१९ उपग्रहेण थाईलैण्ड्-पाकिस्तान-सहितैः पञ्चभिः देशैः आवेदनं कृतं पेलोड् अपि वहति स्म, अन्तर्राष्ट्रीयसहकार्यं च व्यापकं कृतम्
इदं प्रक्षेपणं लाङ्गमार्च-२डी वाहकरॉकेटस्य ९२तमं प्रक्षेपणं, अष्टमप्रौद्योगिकीसंस्थायाः विकसितानां लाङ्गमार्चश्रृङ्खलानां प्रक्षेपणवाहनानां २१९तमं प्रक्षेपणं, लाङ्गमार्चश्रृङ्खलायाः प्रक्षेपणवाहनानां ५३७तमं प्रक्षेपणं च अस्ति
द पेपर रिपोर्टर यू काई
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया