2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सम्प्रति मानवयुक्तस्य चन्द्रानुसन्धानपरियोजनायाः चन्द्रारोहणचरणं पूर्णतया प्रारब्धम् अस्ति, तथा च सामाजिकबुद्धिः संग्रहीतुं चीनमानवयुक्तं अन्तरिक्षइञ्जिनीयरिङ्गकार्यालयं च विविधं शोधं विकासं च वर्धितं भवतिचन्द्रारोहणसर्वरनामसंग्रहणक्रियाकलापं आरभत। सिद्धान्ततः चीनीयनामानि ४ चीनीवर्णेभ्यः अधिकं न भवेयुः, अस्मिन् वर्षे अक्टोबर्-मासस्य ३१ दिनाङ्के २४:०० वादने संग्रहः समाप्तः भविष्यति । चीनीजनानाम् स्वस्य चन्द्र-अवरोहण-सूटस्य नाम मिलित्वा स्थापयामः!
1. संग्रहसामग्री व्याप्तिः च
चन्द्रस्य अवरोहणसूटस्य नाम (रचनात्मकवर्णनसहितं), सर्वे प्राकृतिकाः व्यक्तिः, कानूनीव्यक्तिः, चीनस्य मानवयुक्तं अन्तरिक्ष-उद्योगं प्रेम्णा संस्थाः च भागं ग्रहीतुं शक्नुवन्ति
2. क्रियाकलापव्यवस्था
संग्रहणक्रियाकलापस्य आयोजनं कार्यान्वितं च चतुर्षु चरणेषु भवति : घोषणा, प्रारम्भिकचयनम्, अन्तिमचयनं तथा परिणामघोषणा:
(1) घोषणा लिङ्क।संग्रहस्य घोषणा जनसामान्यं प्रति निर्गतं भविष्यति, संग्रहणं च २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य ३१ दिनाङ्के २४:०० वादने समाप्तं भविष्यति ।
(2) प्रारम्भिक चयन प्रक्रिया। संस्था संगृहीतकृतीनां प्रारम्भिकसमीक्षां कृत्वा १० तः अधिकान् अन्तिमपक्षस्य चयनं न करिष्यति।
(3) अन्तिमचयनप्रक्रिया। अभियांत्रिकी, साहित्य, मीडिया इत्यादिक्षेत्रेषु विशेषज्ञान् सहितं समीक्षादलस्य आयोजनं स्थापनं च विशेषज्ञसमीक्षामतानाम् आधारेण नामकरणयोजनायाः चयनं भविष्यति तथा च नामस्य रचनात्मकवर्णनस्य आधारेण निश्चितसङ्ख्यायाः उत्कृष्टलेखकानां चयनं भविष्यति .
(4) परिणामघोषणालिङ्कः। चन्द्रारोहणसूटस्य नाम आधिकारिकतया जनसामान्यं प्रति प्रकाशितम् ।
3. आयोजकः
चीन मानवयुक्त अंतरिक्ष अभियांत्रिकी कार्यालय।
4. समग्रमानकाः
(1) मूल अभिप्रायः। चन्द्र-अवरोहण-सूटस्य प्रासंगिकं नामकरणं सकारात्मकस्तरस्य आधारेण भवितुमर्हति, मानवयुक्त-अन्तरिक्ष-उड्डयनस्य मूल-मूल्यानि, तत्सम्बद्धानि च तत्त्वानि पूर्णतया प्रतिबिम्बितानि भवेयुः, "चीनदेशे बुद्धिमान्-निर्माणस्य" उत्तम-प्रतिबिम्बं प्रकाशयितुं च
(2) सृजनात्मक आवश्यकताएँ। नामकरणं अस्य आयोजनस्य विषये निकटतया केन्द्रितं भवेत्, एकस्यैव नामस्य अभिप्रायं प्रति ध्यानं दातव्यं, पूर्वस्य अन्तरिक्षस्थानकस्य मिशनस्य "उड्डयन"-अन्तरिक्षसूटस्य नामनिरन्तरतायां समग्रतया विचारः करणीयः of traditional chinese culture and modern technology, with both chinese characteristics and distinctive प्रौद्योगिक्याः अन्वेषणस्य च अर्थः चन्द्रारोहणसूटस्य लक्षणं अनुप्रयोगमूल्यं च प्रतिनिधितुं शक्नोति।
(3) औपचारिकविनिर्देशाः।चीनीनाम संक्षिप्तं संक्षिप्तं च भवेत्, सिद्धान्ततः ४ चीनीवर्णाधिकं न भवेत् ।;
5. क्रियाकलापनियमाः
(1) प्रस्तुतं कृतिं योगदातृणां मूलकार्यं भवितुमर्हति यत् योगदातृणां पूर्णप्रतिलिपिधर्मः तस्य स्वामित्वं भवति, तथा च प्रतिलिपिधर्मस्य अन्येभ्यः स्थानान्तरणं वा स्थानान्तरणं वा न भवति यदि तस्मिन् संयुक्तसहकार्यं भवति अथवा अन्ये भिन्नाः स्वामित्वस्य स्थितिः, सः सहकारिणी इति गण्यते , यूनिट् वा अन्ये अधिकारधारकाः अस्मिन् कथनेन बाध्यतां जानन्ति, सहमताः च भवन्ति।
(2) प्रतिभागिभिः सहमतिः भवितुमर्हति यत् आग्रहक्रियाकलापस्य आयोजकः सहभागिकार्येषु परिवर्तनं कृत्वा चन्द्रारोहणसूटस्य अन्तिम आधिकारिकनाम निर्मातुं शिक्षितुं शक्नोति।
(3) यदि प्रतिलिपिधर्मस्य, गोपनीयताधिकारस्य, व्यापारचिह्नाधिकारस्य इत्यादीनां रक्षणस्य कारणेन, अथवा प्रस्तुतस्य कार्यस्य अधिकारदोषाः सन्ति वा सामग्री मिथ्या, अवैध, अनुचिता, अन्यस्य वा अयुक्तस्य वा कारणात् प्रस्तुतकृतात् कोऽपि कानूनी विवादः उत्पद्यते कारणानि, सर्वाणि कानूनी उत्तरदायित्वं योगदातृणां वहनं भविष्यति तथा च आयोजकः भवतः प्रस्तुतिम् अयोग्यतां कृत्वा पुरस्कारं पुनः प्राप्तुं अधिकारं सुरक्षितं कुर्वन् अस्ति।
(4) प्रस्तुतानि कार्याणि प्रथमवारं प्रस्तुतानि भवेयुः, अस्य प्रस्तुति-आह्वानस्य परिणामस्य घोषणायाः पूर्वं सर्वेषां योगदातृणां प्रस्तुतानि कार्याणि तृतीयपक्षाय स्थानान्तरयितुं वा अधिकृतं कर्तुं वा अनुमतिः नास्ति, न च तेषां कार्याणि प्रस्तुतुं अनुमतिः अस्ति तृतीयपक्षाय ।
(५) योगदानकर्तारः स्वकीयानि पाण्डुलिप्यानि अवश्यं रक्षन्ति एकवारं प्रस्तूयन्ते तदा ताः न प्रत्यागमिष्यन्ति।
(6) एकदा प्रस्तूयमाणं कार्यं अन्ततः आयोजकेन स्वीकृतं जातं चेत्, प्रस्तुतस्य कार्यस्य सर्वे अधिकाराः तथा च तत्सम्बद्धसामग्रीः आयोजकस्य एव सन्ति।
(७) अस्य आयोजनस्य अन्तिमव्याख्यानाधिकारः आयोजकस्य भवति।
6. प्रस्तुतीकरणविधिः
(1) word दस्तावेजस्वरूपेण प्रस्तुतं कुर्वन्तु, यस्मिन् चन्द्रारोहणसूटस्य नाम रचनात्मकविवरणं च (300 शब्दानां अन्तः), तथैव प्रतियोगिनः नाम, संगठनं, सम्पर्कसूचना च भवति।
(2) सर्वाणि निवेदनानि समयसीमायाः पूर्वं ईमेल-पतेः प्रेषितव्यानि: [email protected].
(3) सम्पर्क व्यक्तिः : १.
यांग होंगरुई, परामर्श हॉटलाइन: 010-66362321;
झांग xinfang, परामर्श दूरभाष संख्या: 010-68378751.
7. पुरस्कारः
चीनमानवयुक्तः अन्तरिक्षइञ्जिनीयरिङ्गकार्यालयः उत्कृष्टलेखकानां कृते स्मारकप्रमाणपत्राणि निर्गमिष्यति।
चीन मानवयुक्त अंतरिक्ष अभियांत्रिकी कार्यालय
२०२४ सितम्बर २८ तारिख
स्रोतः - जनदैनिकग्राहकः लियू शियाओ