समाचारं

विद्यालये वितरिता रोटिका ढालयुक्ता अस्ति! मातापितरौ उक्तवन्तौ यत् ते शुल्कं दत्त्वा आदेशं दत्तवन्तः! स्थानीयं अन्वेषणदलं स्थापितं भवति!

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-समाचारग्राहकस्य अनुसारं अद्यैव जियांग्सु-प्रान्तस्य कुन्शान्-नगरस्य प्राथमिक-माध्यमिक-विद्यालयानाम् अभिभावकाः एकं सन्देशं स्थापितवन्तः यत् "विद्यालयेन छात्राणां कृते वितरितायाः रोटिकायाः ​​अवधिः समाप्तः, फफून्दः च अस्ति", येन ध्यानं आकर्षितम् २७ सेप्टेम्बर् दिनाङ्के सायं संवाददाता तत् ज्ञातवान्अन्वेषणार्थं स्थानीयं अन्वेषणदलं स्थापितं अस्ति।प्रासंगिकविभागाः प्रासंगिकछात्राणां स्वास्थ्यनिरीक्षणं करिष्यन्ति।

अधिकानि वार्तानि पश्यन्तु

अवगम्यते यत् २५ सितम्बर् दिनाङ्के कुन्शान् नम्बर २ मध्यविद्यालयः, गेजियाङ्गमध्यविद्यालयः, कुन्शानप्रयोगात्मकप्राथमिकविद्यालयः च समाविष्टाः सप्तविद्यालयाः कुन्शान् होङ्गशेङ्ग् एग्रीकल्चरल एण्ड् साइडलाइन प्रोडक्ट्स् कम्पनी लिमिटेड् इत्यनेन वितरिताः १६,५०५ रोटिकाः प्राप्ताः। तस्मिन् दिने प्रायः १५:०० वादने गेजियाङ्ग-मध्यविद्यालये वितरणप्रक्रियायां ढालयुक्ता रोटिका आविष्कृता । ततः परं अनेकेषु विद्यालयेषु एतादृशाः परिस्थितयः आविष्कृताः ।

२५ दिनाङ्के सायंकाले स्थानीयशिक्षाविभागात् अधिसूचना प्राप्य कुंशाननगरपालिकाबाजारनिरीक्षणब्यूरो शीघ्रमेव अन्वेषणं निष्कासनं च प्रारब्धवान्। अन्वेषणस्य अनन्तरं कुनशान होङ्गशेङ्ग कृषि तथा साइडलाइन उत्पाद कं, लिमिटेड कुनशान विद्यालयानां खाद्यवितरण इकाई अस्ति।

२४ सितम्बर् दिनाङ्के १४:०० वादने कम्पनी सुझोउ लिझोङ्ग फूड् कम्पनी लिमिटेड् इत्यस्मात् ३३३ रोटिकायाः ​​पेटीः क्रीतवती यत् तस्य वितरणार्थं तस्मिन् एव दिने २२:०० वादने कम्पनी मालः प्राप्य तान् संग्रहीतवती सर्वे पैकेजिंग् कार्यशालायां। अस्य रोटिकायाः ​​समूहस्य उत्पादनतिथिः २४ सेप्टेम्बर् दिनाङ्कः, तस्य शेल्फ् लाइफ् ३ दिवसाः च ।

२५ दिनाङ्के प्रायः १३:०० वादने कम्पनी रोटिकां समायोज्य सप्तविद्यालयेषु क्रमेण वितरति स्म ।

घटनादिने कुन्शान् मार्केट् सुपरविजन ब्यूरो इत्यस्य कानूनप्रवर्तनपदाधिकारिभिः सुझोउ लिझोङ्ग फूड् कम्पनी लिमिटेड् इत्यस्य पैकेजिंग् कार्यशालायाः व्यापकं निरीक्षणं कृतम्। निरीक्षणानन्तरं स्थलस्य स्वच्छतायाः स्थितिः उत्तमः आसीत्, असामान्यता अपि न प्राप्ता ।

बीजिंग न्यूज इत्यस्य अनुसारं बहवः अभिभावकाः पत्रकारैः अवदन् यत् प्रश्ने ये जलपानाः वितरिताः यतः विद्यालयेन विद्यालयात् परं विस्तारिताः सेवाः आरब्धाः।

सार्वजनिकसूचनाप्रदर्शनम्, २. अगस्त, अक्टोबर्, नवम्बर २०२२ तमे वर्षे सुझोउ औद्योगिकपार्कबाजारनिरीक्षणब्यूरो इत्यस्य जिन्जी लेक बिजनेस डिस्ट्रिक्ट् शाखायाः सुझोउ लिझोङ्ग फूड् कम्पनी लिमिटेड् इत्यस्य त्रीणि यादृच्छिकनिरीक्षणानि अभवन्, येषु सर्वेषु कम्पनीयाः सुधारणानि कर्तुं आवश्यकानि आसन्

सम्प्रति कुन्शाननगरपालिकाबाजारनिरीक्षणब्यूरो इत्यनेन होङ्गशेङ्गकृषि-पार्श्व-उत्पाद-कम्पनीतः अवशिष्टानां अवतरित-रोटिकानां आदेशाः जारीकृताः सन्ति स्थले एव जब्धः कृतः, विद्यालये या रोटिका वितरिता आसीत्, तस्याः पुनः आह्वानं, सूचीकरणं, सीलीकरणं च आदेशः दत्तः, ततः कम्पनीयाः अग्रे अन्वेषणं कृतम्

स्रोतः : cctv news client, beijing news, people's daily online, jinguan news, tonight news

सम्पादन:चेन जू|समीक्षक: १.तहारा|निर्गतः : १.अन हुइ