2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सेप्टेम्बरमासे शरदस्य आन्ध्रप्रदेशस्य वायुवृष्टेः अनन्तरं बहुषु स्थानेषु वन्यकवकाः वर्धिताः । सद्यः,हाङ्गझौनगरस्य एकः मामा स्वपत्न्या उद्धृतानि कतिपयानि वन्यमशरूमानि खादितवान्, तस्य स्थितिः च गम्भीरा आसीत् सः प्रत्यक्षतया icu गत्वा स्वजीवनं रक्षितुं ecmo इत्यस्य उपरि अवलम्बितवान्।
एकः महिला एकस्मिन् मनोरमस्थाने गच्छन्ती ८ श्वेतकवकाः उद्धृतवती
मम पतिः तत् खादित्वा कोमायां पतितः
किञ्चित्कालपूर्वं टोङ्गलु-नगरस्य हू-मातुलः स्वगृहस्य समीपे एकं मनोरमं स्थानं गता, ततः परं प्रचण्डवृष्टेः अनन्तरं तत्र बहवः कवकाः वर्धिताः । हू चाची प्रायः बहुधा विविधानि कवकानि दृष्टवती, तथा च कवकानां परिचयस्य क्षमता विकसिता इति अनुभवति स्म, अतः सा ८ बृहत् वन्यकवकान् उद्धृत्य गृहं नीतवती, यत्र ५ "श्वेतकवकाः" ३ "धूसरकवकाः" च सन्ति
गृहं प्रत्यागत्य हु-मातुलः मार्गे भग्नौ "श्वेतछत्रौ" दृष्टवती ।सा अवशिष्टानि ६ कवकानि उपयुज्य शाकानि, नूडल्स्, अवशिष्टानि तण्डुलानि च योजयित्वा लघुघटं पाकयति स्म एषा स्थानीया प्रथा आसीत् सा स्वयमेव तत् खादितुम् अनिच्छा आसीत्, सर्वं च भर्तुः कृते त्यक्तुं योजनां कृतवती ।
हू-मातुलस्य पतिः झाङ्ग-मामा गृहं प्रत्यागत्य अधिकांशं कटोरा खादितवान्, उत्साहितः अभवत्, बहु मद्यं च पिबति स्म । रात्रौ, २.तस्य उदरेण, वमनं, अतिसारं च प्रारब्धम् ।प्रथमं झाङ्ग-मामा अतिशयेन पिबन् इति चिन्तितवान्, रात्रौ तस्य पृष्ठे असह्यवेदना अनुभूय ज्वरः आरब्धः । परदिने तस्य परिवारः किमपि दोषं दृष्ट्वा समीपस्थं चिकित्सालयं प्रेषितवान् ।
चिकित्सालयं प्रविश्य शारीरिकपरीक्षां कृत्वा ।चिकित्सां कुर्वन् वैद्यः ज्ञातवान् यत् झाङ्ग-मातुलस्य विषस्य स्पष्टलक्षणाः सन्ति इति विस्तृतप्रश्नानन्तरं सः मशरूम-विषस्य शङ्काम् अकरोत् ।अस्मिन् समये झाङ्ग-मामा पूर्वमेव बेहोशी आसीत् ।
बहु अङ्गक्षतिः, icu मध्ये प्रवेशितः
प्रथमक्रमाङ्कस्य नगरचिकित्सालये आपत्कालीनविभागस्य डॉ. वू जेशेङ्गः यः रोगीम् अवाप्तवान् सः तत्क्षणमेव चाचा झाङ्गस्य परीक्षाणां श्रृङ्खलां व्यवस्थापितवान् परीक्षणपरिणामेषु ज्ञातं यत् चाचा झाङ्गस्य स्थितिः अतीव गम्भीरा आसीत्।क्रिएटिन किनेज 22252u/l, सामान्यमूल्यात् 100 गुणाधिकं, कैफीनयुक्तं मूत्रं, यकृत्-कार्यक्षतिः;
स्थितिः तात्कालिकः आसीत्, वु जेशेङ्ग् इत्यनेन तत्क्षणमेव प्लाज्मा आदानप्रदानं, हेमोपरफ्यूजनं, सीआरआरटी-गुर्दाप्रतिस्थापनं, विषहरणं यकृत्-रक्षणं च कृतम्... उद्धारकार्यस्य श्रृङ्खला गहनतया कृता, परन्तु तदपि तया चाचा झाङ्गस्य स्थितिः क्षीणतां न रोद्धुं शक्नोति स्म .
चिकित्सालये प्रवेशस्य त्रयः दिवसाः अनन्तरं झाङ्ग-मातुलस्य नाडीरहित-निलय-क्षतिहृदय-प्रकोपः अभवत् । आपत्कालीनविभागस्य उपमुख्यचिकित्सकः ज़ी युन् इत्यनेन शीघ्रं निर्णयः कृतः।ईसीएमओ-समर्थनस्य तत्क्षणमेव ईसीएमओ-समर्थनस्य कृते द्वौ दिवसौ पूर्वं चाचा-झाङ्गस्य कृते अद्यापि नित्यं घातक-अतालता आसीत् । सौभाग्येन तस्य हृदयस्य कार्ये क्रमेण सुधारः जातः, ईसीएमओ-इत्यस्य उपरि ७ दिनाङ्के सः सफलतया निष्कासितः ।
अद्य झाङ्ग-मातुलस्य शरीरं शनैः शनैः स्वस्थं भवति ।
अहं वस्तुतः द्विविधं "कवकलोकस्य विषराजा" खादितवान्।
एकं पुष्पं वधार्थं पर्याप्तम्
यतः चाचा झाङ्गः विषितः आसीत्, तस्मात् सः यस्य व्यक्तिं सर्वाधिकं पश्चातापं करोति सः तस्य पत्नी हू चाची अस्ति यत् तस्याः मनसि किं प्रहेलिका भवति ।स्पष्टतया मया सावधानीपूर्वकं कवकाः अविषाः इति परिचिताः आसन्, अतः मम पतिः कथं एतावत् गम्भीरविषं प्राप्नुयात् ।
चेन् जिक्सी इत्यनेन उक्तं यत् हू-मातुलेन प्रदत्तानां मशरूम-चित्रस्य सावधानीपूर्वकं तुलनां कृत्वा सः तत् प्राप्तवान्चाचा झाङ्गः सम्भवतः एकस्मिन् समये द्वौ प्रकारौ अत्यन्तं विषयुक्तौ मशरूमं खादितवान् : श्वेतविषयुक्तः अमानिता मशरूमः, यः "श्वेतविषयुक्तः छत्रः" इति अपि ज्ञायते .कार्यं, गम्भीरप्रकरणेषु यकृत्विफलता भवितुम् अर्हति ।
अन्यः प्रकारः धूसर-भूरेण रुस्सुला सबटिलिस् अस्ति, यः अपि अत्यन्तं घातकः विषयुक्तः कवकः अस्ति ।
चेन् जिक्सी इत्यनेन उक्तं यत् आपत्कालीनविभागे एतावता वर्षेभ्यः कार्यं कृत्वा प्रथमवारं एतादृशं गम्भीरं मशरूमविषयुक्तं रोगी सम्मुखीकृतवान् एतत् एतयोः कवकयोः विनाशकारीशक्तिं दर्शयितुं पर्याप्तम्, ते च इति उपाधिं अर्हन्ति "मशरूमलोकस्य विषराजा"।
विषयुक्तानां कवकानां परिचयस्य शतप्रतिशतम् उपायः नास्ति
कदापि वन्यकवकाः न खादन्तु
"यथा 'मज्जन्ति ये जलस्य उपयोगं जानन्ति' इति उक्तिः, ये च कवकेन विषं प्राप्नुवन्ति ते अधिकतया जनाः सन्ति येषां विषकवकपरिचयस्य निश्चिता क्षमता वर्तते इति चेन् जिक्सी इत्यनेन उक्तं यत् बहवः जनाः ancestral" identification methods. , "मशरूम"-जगत् गर्वितः भवितुम् अर्हति इति चिन्तितवान्, परन्तु सः "छुरी-अग्रभागेन रक्तं लेहयति" इति अल्पं जानाति स्म
वस्तुतः विषयुक्तकवकपरिचयार्थं स्वस्य समृद्धानुभवस्य उपरि अवलम्बन्ते ये व्यावसायिकाः, तेषां विहाय सम्प्रति कोऽपि विधिः नास्ति यः विषयुक्तानां कवकानाम् अभिज्ञानं शतप्रतिशतम् कर्तुं शक्नोति .स्वादिष्टं भोजनं बहुमूल्यं जीवनं च अधिकं मूल्यवान् अस्ति!
चेन् जिक्सी इत्यनेन स्मरणं कृतं यत् अधिकांशः खाद्यविषाक्ततायाः कारणेन जठरान्त्रस्य लक्षणं भवति यथा उदरेण, वमनं, उदरवेदना, अतिसारः इत्यादयः यदि एतादृशाः लक्षणाः भवन्ति तर्हि भवन्तः यथाशीघ्रं चिकित्सां गन्तव्यम्। प्रारम्भिकचिकित्सायाः परिणामः न्यूनः क्षतिः भवति, अधिका आशा च भवति!