४,७८३ कार्याणि प्रदातुं १५७ यूनिट् च xiongan new area इत्यस्मिन् नूतनानां प्रतिभानां नियुक्तिं कुर्वन्ति
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूल शीर्षकम् : ४,७८३ कार्याणि प्रदातुम् (उद्धरणम्)
१५७ यूनिट् xiongan new area (विषय) इत्यस्मिन् नवीनप्रतिभानां भर्तीं कुर्वन्ति ।
६,२०० तः अधिकाः जनाः कार्यानुरोधाय आगताः, "live broadcast job recruitment" इति क्रियाकलापस्य ऑनलाइन-रूपेण १.२३२७ मिलियनं जनाः भागं गृहीतवन्तः ।
हेबेई दैनिक समाचार (रिपोर्टर ली चाङ्ग) 25 सितम्बर दिनाङ्के 2024 हेबेई प्रान्तस्य स्नातकनौकरीबाजारस्य xiongan नवीनजिल्लाविशेषनौकरीमेला तथा hebei xiongan नवीनजिल्हा बृहत्परिमाणस्य मानवसंसाधननौकरीमेला आधिकारिकतया xiongxian, beijing-tianjin-hebei, xiongan इत्यत्र प्रारम्भः अभवत् नूतनक्षेत्रे कुलम् १५७ नियोक्तारः अस्मिन् सत्रे भागं गृहीतवन्तः, येन ४,७८३ कार्याणि प्रदत्तानि ।
"रोजगारस्य स्थिरीकरणं, विकासाय प्रतिभानां संग्रहणं" इति विषयेण अयं कार्यमेला महाविद्यालयस्नातकाः, सेवानिवृत्तसैनिककर्मचारिणः, स्थानान्तरिताः जनाः, विकलाङ्गाः च सन्ति, तेषां सर्वेषां वर्गानां कार्यान्वितानां कृते रोजगारसेवासु केन्द्रितः अस्ति
कागज-प्लास्टिक-उद्योगक्षेत्रं, शिक्षा-प्रशिक्षणक्षेत्रं, निर्माणक्षेत्रं... संवाददाता दृष्टवान् यत् अयं कार्यमेला उद्योगस्य आवश्यकतानुसारं वर्गीकृतः अस्ति, यत्र कुलम् १० विशेषक्षेत्राणि स्थापितानि सन्ति कार्यस्य आवश्यकतासु संचार-इलेक्ट्रॉनिक्स, शिक्षा, प्रशिक्षणं च सन्ति , अचलसंपत्तिः निर्माणं च, तथा च मीडिया एंकराः अन्ये च उद्योगाः, येषु सामान्यइञ्जिनीयरिङ्ग, सेवा, प्रशासनिकप्रबन्धनम् इत्यादीनां बहुवर्गाणां कवरं भवति, यत्र कार्यप्रकारस्य विस्तृतश्रेणी भवति, येन कार्यान्वितानां विविधरोजगारआवश्यकतानां पूर्णतया पूर्तिः भवति
प्रातः ९:३० वादने कार्यमेला पूर्वमेव कार्यान्वितैः सङ्कीर्णः आसीत् । ते स्वस्य रिज्यूमे हस्ते धारयन्ति, भर्तीसूचनाः सावधानीपूर्वकं ब्राउज् कुर्वन्ति, प्रत्येकस्य भर्ती-एककस्य कार्मिकविशेषज्ञैः सह समये समये विस्तरेण संवादं कुर्वन्ति, येन कार्यस्य आवश्यकताः, वेतनलाभान्, विकासस्य सम्भावनाः इत्यादीनि सावधानीपूर्वकं अवगन्तुं शक्नुवन्ति, तेषां अन्वेषणाय च प्रयतन्ते प्रियं कार्यम्।
"अहं क्षियोङ्गान्-नगरस्य मूलनिवासी अस्मि तथा च आङ्ग्लभाषायां मुख्यशिक्षणं प्राप्तवान्। सीमापारं ई-वाणिज्यम्, कार्यालयलिपिकः अन्येषु च व्यावसायिकपदेषु मम रुचिः अधिका अस्ति प्रातःकाले । अस्मिन् कार्यमेलायां सा किमपि लाभं प्राप्नुयात् इति आशां कुर्वती अनेकेभ्यः कम्पनीभ्यः स्वस्य जीवनवृत्तं प्रदत्तवती ।
xiongxian liya packaging co., ltd. इत्यस्य बूथस्य सम्मुखे कम्पनीयाः मानवसंसाधनविशेषज्ञः tang wei इत्ययं कार्यान्वितानां विविधानां पृच्छनानां उत्तरं ददाति स्म "अस्मिन् समये वयं कुलम् ८० तः अधिकानि पदस्थानानि प्रदत्तवन्तः, तथा च स्थले एव कार्यान्वितानां कृते बहवः रिज्यूमे प्राप्तवन्तः। क्षियोङ्ग-मण्डले स्थानीय-उत्पादन-उद्यमस्य रूपेण अस्माकं महती भर्ती-मागधा अस्ति तथा च कार्य-अन्वेषकान् व्यापक-विकास-स्थानं प्रदातुं शक्नुमः वेइ व्याख्यायते।
अफलाइन-भर्तेः अतिरिक्तं "ऑनलाइन-लाइव-प्रसारण-नौकरी-नियुक्ति" इति क्रियाकलापः अपि स्थले एव कृतः आसीत्, 15 उच्चगुणवत्तायुक्तानां कम्पनीनां प्रतिनिधिं विशेषतया लाइव-प्रसारण-कक्षे प्रवेशाय आमन्त्रणं कृतम्, येन कार्य-आवश्यकता, वेतन-लाभ-आदि-प्रवर्तनं करणीयम्,। तथा ३४७ कार्यस्थानानां अनुशंसनं कृतवान्, येन कुलम् १.२३२७ मिलियनं जनाः आकृष्टाः भवन्ति, लाइव प्रसारणं ऑनलाइन पश्यन्तु, भागं गृह्णन्ति च, प्रभावीरूपेण अफलाइन-भर्तेः ऑनलाइन-नौकरी-शिकारस्य च मध्ये "मेघ-सेतुः" निर्मान्ति
आँकडानुसारं तस्मिन् दिने ६२०० तः अधिकाः जनाः कार्यार्थम् आवेदनं कृतवन्तः, ६५०० तः अधिकाः पुनरावृत्तिपत्राणि प्रदत्तानि, १६८० तः अधिकाः जनाः प्रारम्भिकरोजगारस्य अभिप्रायं कृतवन्तः, ४३७ जनाः अनुबन्धेषु हस्ताक्षरं कृतवन्तः च
स्रोतः हेबेई दैनिक