समाचारं

"अत्यन्तं चकाचौंधं जनयति राष्ट्रशैली"! पेरिस्नगरे युन्नान् चुक्सिओङ्ग यी वेषभूषाणां अनावरणं कृतम्

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:14
चीनदेशस्य युन्नाननगरस्य चुक्सिओङ्ग यी वेषभूषा अमूर्तसांस्कृतिकविरासतां फैशनप्रदर्शनी फ्रान्सदेशस्य पेरिस्नगरे २६ दिनाङ्के आयोजिता। १७०० वर्षाणाम् अधिककालस्य इतिहासयुक्ता एषा राष्ट्रिय-अमूर्त-सांस्कृतिकविरासतां पुनः अन्तर्राष्ट्रीय-मुख्यधारा-फैशन-मञ्चे प्रादुर्भूता अस्ति ।
चीनी-विदेशीय-माडलैः चुक्सिओङ्ग-अमूर्त-सांस्कृतिक-विरासत-फैशनस्य कुलम् ३५ सेट्-प्रदर्शनं कृतम् । एतेषु वेषभूषेषु चुक्सिओङ्ग यी वेषभूषाणां पारम्परिकलक्षणं प्रकाशयितुं आधुनिकडिजाइनसंकल्पनानां, सिलाईविधिनां च उपयोगः भवति, येन शताधिकानां आमन्त्रितदर्शकानां ध्यानं दृढतया ताडितं भवति
२६ सितम्बर् दिनाङ्के फ्रान्सदेशस्य पेरिस्-नगरे चीन-चुक्सिओङ्ग्-अमूर्त-सांस्कृतिक-विरासत-वस्त्र-फैशन-प्रदर्शने मॉडल्-जनाः फैशन-प्रदर्शनं कृतवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता गाओ जिंगफ्रांसदेशस्य डिजाइन-अकादमी-संस्थायाः अध्यक्षा एन्-मैरी सार्गुए इत्यस्याः कथनमस्ति यत्, तस्याः रात्रौ प्रदर्शिताः फैशनाः "अति चीनीयाः, तस्मिन् एव काले सीमापारं च" इति । यी वेषभूषाणां समग्रसरलतायाः विवरणानां समृद्धेः च विपरीतता तस्याः कृते विशेषतया रोचते ।
जनसम्पर्कक्षेत्रे कार्यं कुर्वन् प्रेक्षकसदस्यः मिशेल् सोयरः अवदत् यत् एतेन प्रदर्शनेन सः एकस्मिन् समये "गौरवशाली चीनीसंस्कृतेः आधुनिकचीनदेशस्य च" दर्शनं कर्तुं शक्नोति। सः अधिकानि चीनीय-नवीनपीढीयाः फैशन-निर्मातृणां स्वप्रतिभां प्रदर्शयितुं फ्रान्स्-देशम् आगच्छन्ति इति प्रतीक्षते ।
अस्य आयोजनस्य प्रायोजकत्वं चीनस्य अन्तर्राष्ट्रीयसञ्चारविकासकेन्द्रस्य अन्तर्राष्ट्रीयप्रकाशनसमूहस्य तथा युन्नानप्रान्तस्य चुक्सिओङ्ग यी स्वायत्तप्रान्तस्य जनसर्वकारेण संयुक्तरूपेण प्रायोजितम् आसीत् (संवाददाताः किआओ बेन्क्सियाओ, सन झिन्जिंग; विडियो: पेङ्ग मेन्ग्याओ)
प्रतिवेदन/प्रतिक्रिया