रूसीसेना द्वौ स्थानौ गृहीतवती, रक्षाप्रमुखः अभिनन्दनसन्देशं प्रेषितवान्
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन २७ सितम्बर् दिनाङ्के वृत्तान्तःमास्कोनगरस्य tass इत्यस्य प्रतिवेदनानुसारं २७ सितम्बर् दिनाङ्के रूसस्य रक्षामन्त्री आन्द्रेई बेलोसोव् इत्यनेन रूसीसेनायाः अभिनन्दनं कृतम् यत् "डोनेट्स्क् जनगणराज्ये युक्रेनियनसेनायाः कब्जितस्य युक्रेनस्क्-लेसोव्का-नगरयोः मुक्तिः अभवत्" इति
रूसस्य रक्षामन्त्रालयेन घोषितं यत् बेलोसोव् इत्यनेन मुख्यालयाय ११४ तमे स्वतन्त्रपदातिदलस्य सर्वेभ्यः कर्मचारिभ्यः तारपत्रं प्रेषितम् ।
समाचारानुसारं रूसस्य रक्षामन्त्रालयेन सूचितं यत् "विशेषसैन्यकार्यक्रमस्य" समये ११४ तमः स्वतन्त्रः पदातिदलः कठिनतमदिशि कार्याणि कृतवान् युद्धकाले रूसीसैनिकाः "डोनेत्स्क्-नगरे शत्रून् मर्दितवन्तः", शौर्यं, निर्भयता च दर्शितवन्तः ।
आरआईए नोवोस्टी इत्यस्य २६ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं "डोनेट्स्क जनगणराज्यस्य" नेतारस्य सल्लाहकारः इगोर् किमाकोव्स्की इत्यनेन रूसस्य चैनल् १ इत्यत्र एकस्मिन् कार्यक्रमे उक्तं यत् रूसीसेना सेलिडोवो-नगरे त्रयः पक्षाः आक्रमणं कृतवती अस्ति
किमाकोव्स्की अवदत् - "सेलिडोवो-नगरस्य दिशायाः विषये अस्माकं सेलिडोवो-चुकुलिनो-योः मध्ये किल-आकारस्य आक्रमणम् अतीव सफलम् अभवत्, ततः अत्र शत्रु-रक्षा-रेखा लकवाग्रस्ता अभवत् । सेलिडोवो-नगरं द्वयोः पक्षयोः गृहीतम् अस्ति, अर्धवृत्ताकारं च परिवेष्टनं निर्मितम् अस्ति । वस्तुतः , नगरं त्रिपक्षात् आक्रमितम् " ।
समाचारानुसारं सेलिडोवो-नगरं गृहीत्वा रूसीसेना लालसेनानगरं (युक्रेनदेशे पोक्रोव्स्क् इति उच्यते) इति मार्गं उद्घाटयितुं शक्नोति, यत् पश्चिमे डोनेट्स्क्-नगरे शत्रुणां कृते सामरिकतमानां बृहत्तमानां च बस्तीषु अन्यतमम् अस्ति
किमाकोव्स्की इत्यनेन उक्तं यत् रूसीसेना लालसेनानगरं प्रति गच्छन्तीनां सर्वेषां मार्गाणां नियन्त्रणं ग्रहीतुं प्रयतते।
सः अवदत्- "अस्माकं सुअग्निनियन्त्रणे एव द्वौ मार्गौ स्तः। तेषां वस्तुतः नदीपार्श्वे एकः एव मार्गः अवशिष्टः अस्ति। यदि अस्माकं जनाः किञ्चित् अधिकं गच्छन्ति तर्हि शत्रुणां कृते एतत् बस्तीं निरन्तरं धारयितुं कठिनं भविष्यति रेड आर्मी सिटी क्षेत्रे युक्रेनदेशस्य रक्षारेखा पतितुं प्रवृत्ता इति सूचितम्, रूसीसेना च नगरात् कतिपयानि किलोमीटर् दूरे एव अस्ति (संकलित/लि रण) २.