मातृभूमिस्य जन्मदिनम् आयोजयितुं "मम मातृभूमिः अहं च" इति चलच्चित्रस्य प्रदर्शनं बीजिंग-नगरस्य ३,४३७ प्रदर्शनस्थानेषु एकत्रैव भविष्यति
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग न्यूज (रिपोर्टर चेन् लू) २७ सितम्बर् दिनाङ्के चीनजनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति उत्सवस्य उत्कृष्टचलच्चित्रप्रदर्शनस्य बीजिंगस्य जनकल्याणकारीप्रदर्शने फाङ्गशानमण्डलस्य सांस्कृतिककेन्द्रस्य स्वप्नरङ्गमण्डपे विमोचनसमारोहः अभवत् आयोजनस्य दिने "माय मादरलैण्ड् एण्ड् मी" इति चलच्चित्रं युगपत् प्रथमवारं बीजिंग-नगरस्य ३,४३७ प्रदर्शनस्थानेषु प्रदर्शितम् ।
आयोजनस्थले बीजिंगस्य १६ जिल्हेषु प्रतिनिधिभिः विडियोलिङ्कद्वारा प्रदर्शने भागं गृहीतं तथा च चलच्चित्रप्रबन्धनकर्मचारिणां प्रतिनिधिभिः सह शुन्यीमण्डलस्य यांकिङ्गमण्डलस्य च जनप्रतिनिधिभिः सह ऑनलाइन संवादः कृतः।
२७ सितम्बर् तः २८ सितम्बर् पर्यन्तं फाङ्गशान-जिल्ला-सांस्कृतिककेन्द्रे चीन-जनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णतया आयोजयितुं सांस्कृतिकं रचनात्मकं च बाजारं, मुक्तहवा-चलच्चित्रप्रदर्शनं च भविष्यति अस्मिन् मुख्यतया "विषय-परीक्षण-क्षेत्रम्" अन्तर्भवति तथा "चलच्चित्रं दूरदर्शनं च सांस्कृतिकं रचनात्मकं च उत्पादप्रदर्शनं विक्रयक्षेत्रं च "मनोरञ्जनान्तरक्रियाक्षेत्रं" "चलच्चित्रदानप्रदर्शनक्षेत्रं" च सन्ति । तदतिरिक्तं बीजिंगनगरस्य विभिन्नाः जिल्हाः जनकल्याणकारीचलच्चित्रव्याख्यानकार्यक्रमानाम् आयोजनं करिष्यन्ति, येन विशेषज्ञाः चलच्चित्रस्य प्रदर्शनात् पूर्वं पार्टीयाः इतिहासं नूतनचाइनादेशस्य निर्माणं च स्थले एव शिक्षितुं शक्नुवन्ति चलच्चित्रस्य निर्मातारः स्वस्य रचनात्मकभावनानां विषये चर्चां करिष्यन्ति, तथा च उद्योगप्रतिनिधिः स्वस्य उन्नतकर्माणि वक्ष्यन्ति।
अन्तिमेषु वर्षेषु बीजिंग-नगरस्य ३,४३७ डिजिटल-प्रदर्शन-भवनानि ३०१ चल-प्रदर्शन-स्थानानि च व्यापक-कवरेज-सहितं, उन्नत-उपकरणैः, कुशल-सञ्चालनेन च जन-कल्याण-चलच्चित्र-प्रदर्शन-जालरूपेण बुनन्ति सर्वेषु नगरेषु, वीथिषु, प्रशासनिकग्रामेषु च।
बीजिंगनगरपालिकासमितेः प्रचारविभागस्य उपनिदेशकः बीजिंगनगरीयचलच्चित्रब्यूरोनिदेशकः च हुओ झिजिंग् इत्यनेन उक्तं यत् दलस्य मातृभूमिस्य च विकासस्य इतिहासस्य अभिलेखनार्थं तथा च बीजिंगविलस्य उत्तराधिकारं प्राप्तुं चलच्चित्रं महत्त्वपूर्णं वाहकं भवति राष्ट्रियसांस्कृतिककेन्द्रस्य समृद्धचलच्चित्रसांस्कृतिकसंसाधनानाम् पूर्णं उपयोगं कुर्वन्तु तथा च चलच्चित्रस्य जनकल्याणकारीप्रदर्शनाय तथा नियतप्रदर्शनमार्गाणां पूर्णकवरेजस्य लाभेन वयं 75तमवर्षस्य उत्सवं कुर्मः समृद्धविविधक्रियाकलापैः चीनजनगणराज्यस्य स्थापना।
सम्पादक बाई शुआंग
ली लिजुन् द्वारा प्रूफरीड