चीन-लाओस्-रेलमार्गस्य यात्रिकस्रोताः १०० तः अधिकेभ्यः देशेभ्यः प्रदेशेभ्यः च आगच्छन्ति
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मोहनरेलबन्दरे यात्रिकाः सीमाशुल्कनिष्कासनप्रक्रियाभिः गच्छन्ति । फोटो मोहन सीमा निरीक्षण स्टेशन के सौजन्य से
मोहनसीमानिरीक्षणस्थानकात् संवाददाता ज्ञातवान् यत् २३ सितम्बर् दिनाङ्के युगाण्डादेशस्य एकः यात्रिकः मोहनरेलवेबन्दरात् देशात् निर्गत्य चीन-लाओस् रेलमार्गे आगच्छन्तः बहिर्गच्छन्तः च यात्रिकाणां उत्पत्तिः प्रथमवारं १०० देशान् क्षेत्रान् च अतिक्रान्तवती .
आँकडानुसारं २०२३ तमस्य वर्षस्य एप्रिल-मासस्य १३ दिनाङ्के चीन-लाओस्-रेलवे-अन्तर्राष्ट्रीय-यात्री-रेलयानानां प्रारम्भात् अस्मिन् वर्षे सितम्बर्-मासस्य २५ दिनाङ्कपर्यन्तं मोहन-सीमा-निरीक्षण-स्थानकेन चीन-लाओस्-रेलवे-अन्तर्राष्ट्रीय-यात्री-रेलयानानां १२६० तः अधिकानां निरीक्षणं कृतम्, येन यात्रिकाः इति सुनिश्चितं कृतम् १०१ देशेभ्यः तथा च अस्मिन् क्षेत्रे २८२,००० तः अधिकाः आगच्छन्तः बहिः गच्छन्तः च यात्रिकाः सीमाशुल्कं सुचारुतया निष्कासितवन्तः । तेषु ४४,००० तः अधिकाः विदेशीयाः यात्रिकाः निरीक्षिताः, मुक्ताः च अभवन्, येषां संख्या प्रायः १६% अस्ति । विश्वस्य षट् महाद्वीपात् मुक्ताः विदेशीयाः यात्रिकाः सर्वाधिकं विदेशीयाः पर्यटकाः लाओस्, थाईलैण्ड्, मलेशिया, फ्रान्स, सिङ्गापुरदेशेभ्यः सन्ति
"मम चीनदेशस्य यात्रां बहु रोचते। चीनदेशे मम प्रथमवारं जनाः एतावन्तः सहायकाः सन्ति। अहं चीनीभाषां न जानामि, परन्तु यदा अहं मार्गं न प्राप्नोमि वा भोजनस्य आदेशं दातुम् इच्छामि तदा सर्वे मम साहाय्यार्थं यथाशक्ति प्रयतन्ते। मम अपि चीनदेशस्य भोजनं प्राकृतिकदृश्यानि च बहु रोचन्ते, विशेषतः रेलयानेन यात्रा अतीव सुव्यवस्थिता अस्ति, यात्रायाः प्रत्येकं सोपानं च सुव्यवस्थितं भवति, येन जनाः अतीव आरामं सहजं च अनुभवन्ति, यत् महत् अस्ति चीन-लाओस् रेलमार्गं लाओस्-देशात् बहिः नेतुम् एकः जर्मन-यात्री अवदत् ।
अन्तिमेषु वर्षेषु चीनस्य वीजा-रहितस्य “मित्रमण्डलस्य” निरन्तरविस्तारेण, १४४ घण्टानां पारगमन-वीजा-रहित-नीतेः कार्यान्वयनेन च “चीन-यात्रा” इति उष्णतम-शब्देषु अन्यतमः अभवत् चीन-लाओस् रेलवे अन्तर्राष्ट्रीययात्रीरेलयानं किफायती, सुविधाजनकं, आरामदायकं च यात्राविधानं कृत्वा अनेकेषां चीनीयविदेशीययात्रिकाणां कृते सर्वोत्तमः विकल्पः अभवत् उद्घाटनात् आरभ्य चीन-लाओस-रेलवे अन्तर्राष्ट्रीययात्री-रेलयानेषु द्वौ स्टॉप-समय-कमीकरणं, त्रयः टिकट-वृद्धिः च अभवत् २५० वर्तमान ३७०.
कुनमिंग दैनिक संवाददाता: वू जी संवाददाता: हुआंग युआनफेई गरजम्
युन्नान दैनिक-मेघ समाचार सम्पादक: झाओ टिंग्टिंग