2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
26 सितम्बर 2024 को बाओशान जिला समिति, बाओशान जिला प्रतिभा कार्य ब्यूरो, बाओशान जिला दचांग टाउन, बाओशान जिला विज्ञान एवं प्रौद्योगिकी नवीनता समिति, बाओशान जिला विज्ञान एवं प्रौद्योगिकी आयोग, लिंगंग नंदा कम्पनी, नंदा विकास एवं निर्माण कम्पनी के संगठन विभाग में , दचांग टाउन फेंगशौ ग्राम, हुआनशांग विज्ञान एवं प्रौद्योगिकी पार्क, बाओशान जिला डाटा ब्यूरो विकास विभाग, दचांग आर्थिक विकास निवेश संवर्धन विभाग, आदि अनेक नेताओं तथा भागीदारों द्वारा साक्षी, ऑफलाइन व्यापार खुफिया संचालन में नवाचारी मिंगकी प्रौद्योगिकी आधिकारिक तौर पर निपट गया लिङ्गाङ्ग दक्षिण विश्वविद्यालये बौद्धिक केन्द्रे।
लिङ्गाङ्ग एनटीयू डिजिटल इंटेलिजेंस केन्द्रे उत्तमं व्यावसायिकवातावरणं, प्रचुरं संसाधनं, व्यापकविकासस्थानं च अस्ति, यत् मिन्की प्रौद्योगिक्याः विकासाय अधिकं श्रेष्ठं वातावरणं प्रदाति। विशालः उज्ज्वलः च कार्यालयस्थानं आधुनिकसुविधाः उपकरणानि च सर्वे कम्पनीयाः सामर्थ्यं जीवनशक्तिं च प्रदर्शयन्ति ।
मिंगकी प्रौद्योगिकी चिरकालात् अफलाइनव्यापारगुप्तचरसञ्चालनेषु नवाचारकर्तृरूपेण स्वस्थानं स्थापयितुं आग्रहं कृतवती अस्ति, तथा च व्यावसायिकप्रौद्योगिक्याः, उच्चगुणवत्तायुक्तसेवानां, अभिनवसंकल्पनानां च कृते उद्योगे व्यापकप्रशंसाम् अवाप्तवती अस्ति अफलाइनक्षेत्रे केन्द्रीकृत्य, मिंगकी संचालनात् अनुरक्षणात् च आरभते, क्रमेण बिन्दुतः क्षेत्रं प्रति विस्तारं करोति, तथा च क्रमेण सम्पूर्णसञ्चालनपरिदृश्ये विस्तारं करोति, इदं बुद्धिमान् निर्माणं, डिजिटलबुद्धिमान् संचालनं, बुद्धिमान् संचालनं, अनुरक्षणं च, एससीएम सेवां च एकीकृत्य सेवां प्रदातुं शक्नोति store opening to operation to भण्डारसञ्चालनस्य पूर्णजीवनचक्रसमाधानं, यत्र संचालनं अनुरक्षणं च, अपि च आपूर्तिशृङ्खला अपि, कम्पनीभ्यः अधिक उन्नतभविष्यस्य भण्डारनिर्माणे सहायतां कर्तुं डिजाइनं कृतम् अस्ति तथा च भण्डाराणां कृते उपभोक्तृणां सेवां कर्तुं सुलभं अधिकं च सुविधाजनकं भवति।
मिंगकी प्रौद्योगिक्याः अध्यक्षः झाङ्ग गैङ्गः अवदत् यत् विगतकेषु वर्षेषु मिंगकी त्रयः प्रमुखाः प्रौद्योगिकीमञ्चाः निर्मातुं प्रतिबद्धः अस्ति - मिंगहुई इंटेलिजेण्ट् ऑपरेशन एण्ड मेनेन्टेन्स् प्लेटफॉर्म, मिङ्ग्रुई एआईओटी प्लेटफॉर्म तथा वाइज् मल्टी-मोडल एआई टेक्नोलॉजी प्लेटफॉर्म इति। एतेषां मञ्चानां माध्यमेन mingqi technology इत्यनेन 300 तः अधिकेभ्यः प्रमुखग्राहकेभ्यः उच्चगुणवत्तायुक्ताः सेवाः प्रदत्ताः, येन ग्राहकाः व्यावसायिकसञ्चालनेषु बुद्धिमान् उन्नयनं प्राप्तुं, परिचालनदक्षतां सुधारयितुम्, व्ययस्य न्यूनीकरणं च कर्तुं साहाय्यं कुर्वन्ति मिंगकी प्रौद्योगिकी नन्दस्य डिजिटलगुप्तचरस्य उपरि अवलम्ब्य बाओशान्-नगरे जडं गृह्णीयात्, दीर्घकालं यावत् नन्द-बाओशन-इत्यनेन सह मिलित्वा विकासं करिष्यति |
भविष्ये मिंगकी प्रौद्योगिकी "व्यापारसञ्चालनं कुशलतापूर्वकं चालयितुं नवीनतां च त्वरितरूपेण स्थापयितुं" महत्त्वपूर्णं मिशनं निरन्तरं गृह्णीयात् विकासं कुर्वन्ति, नवीनतां निरन्तरं कुर्वन्ति, तथा च बाओशानमण्डलस्य अर्थव्यवस्थायां योगदानं ददति। (फोटो मिंगकी टेक्नोलॉजी इत्यस्य सौजन्येन) (प्रचारः)