anchor observation丨भविष्यत् 3d मुद्रणस्य अनन्तसंभावनाभिः सह आगतं
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मित्राणि अद्य किञ्चित् नूतनं वदामः। कल्पयतु यत् भवान् अमेरिकादेशस्य टेक्सास्-मरुभूमिषु अस्ति, सूर्यः च एतावत् तप्तः अस्ति यत् भवान् केवलं छायायुक्तं स्थानं अन्वेष्टुम् इच्छति । सहसा भवन्तः एकं विशालं यन्त्रं पश्यन्ति यत् तैलं न खनति, अपितु होटेलानि मुद्रयति? तत्सत्यम्, मुद्रणहोटेलम् अस्ति! इदं 3d मुद्रकं याओ मिंग इत्यस्मात् अधिकं लम्बं, भवतः शीतलकात् विस्तृतं, गजवत् भारयुक्तं च अस्ति यत् हीरकात् कठिनतरं विशेषसीमेण्टेन निर्मितम् अस्ति, मरुभूमिस्थानि तानि हिंसकतूफानानि सहितुं शक्नोति। अपि च, पारम्परिकनिर्माणापेक्षया इदं बहु द्रुततरं सस्तां च अस्ति । अस्य 3d मुद्रितस्य होटेलस्य क्षेत्रफलं २५०,००० वर्गमीटर् अस्ति, अत्र ६१ कक्ष्याः सन्ति । चिन्तयतु, न केवलं मरुभूमिस्थं निवासस्थानं प्राप्तुं शक्नुथ, अपितु मुद्रितहोटेले अपि स्थातुं शक्नुथ, तत् कियत् शीतलं स्यात्?
परन्तु 3d मुद्रणं केवलं एतत् कर्तुं शक्नोति इति मा चिन्तयन्तु । अधुना क्रीडनकात् आरभ्य उपकरणपर्यन्तं, प्रचलनशीलक्रीडापदार्थात् भोजनपर्यन्तं, कपालस्य आदर्शाः अपि मुद्रयितुं शक्यन्ते । इयं प्रौद्योगिकी जादुदण्डवत् तरङ्गेन सह यत् इच्छति तत् दृश्यते। अपि च, प्रौद्योगिक्याः उन्नतिं व्ययस्य न्यूनीकरणेन च 3d मुद्रणं अधिकक्षेत्रेषु प्रविश्य अधिकं नवीनतां आनयिष्यति। एषा केवलं प्रौद्योगिक्याः उन्नतिः नास्ति, एषा जीवनशैल्याः क्रान्तिः!
अतः मित्राणि, एतस्य 3d मुद्रणप्रौद्योगिक्याः न्यूनानुमानं मा कुरुत, भविष्यस्य नायकः अस्ति ।