समाचारं

"i must come" इत्यस्य द्वितीयः सीजनः सिन्जियाङ्ग-नगरे द्वितीयं विरामं कर्तुं प्रस्थति! पिता पुत्रः च वु यी तुर्पान्-नगरस्य यात्रां आरभते

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यात्रानुभवस्य सांस्कृतिकवृत्तचित्रकार्यक्रमस्य द्वितीयः सीजनः "मस्ट कम" इति संयुक्तरूपेण निर्मितः जियांग्सु सैटेलाइट् टीवी, पीपुल्स डेली इत्यस्य "राष्ट्रीयमानविकी तथा इतिहासः" पत्रिका, यिन्नी संस्कृतिः, जुरेन् मीडिया च प्रतिशुक्रवासरे 21:30 वादने जियांग्सु सैटेलाइट टीवी इत्यत्र प्रसारितः भवति। "गैर-भूकम्पयात्रा एजेन्सी" काशगरनगरे प्रथमं विरामं समाप्तं कृत्वा झिन्जियाङ्ग-नगरस्य तुर्पान्-नगरं प्राप्तवती । अस्मिन् स्थले आगन्तुकाः वु वु, वु यी, वु क्सिङ्ग्, तस्य पुत्रः च सन्ति । "अभूकम्पयात्रा एजेन्सी" इत्यस्य प्रथमः "पारिवारिकः आदेशः" अस्ति । सर्वं मार्गं उष्णं भवति चेत् सर्वे कथं स्वयात्रायाः व्यवस्थां करिष्यन्ति ?
प्रशिक्षुः हनिकेजी आधिकारिकतया "कार्यं प्रारब्धवान्"।
पिता पुत्रः च वु यी तुर्पनस्य "उष्ण" अनुरागं अनुभवन्ति
पूर्वस्मिन् विरामस्थाने पर्यटकः हनिकेजी इत्यनेन सर्वैः सह प्राचीनरेशममार्गे सांस्कृतिकदृश्यानां अनुभवं कर्तुं "गैर-भूकम्पीययात्रासंस्थायां" स्थातुं आवेदनस्य उपक्रमः कृतः तुर्पान्-नगरम् आगत्य एव हनीकेजी कार्ये समर्पितः, सर्वेषां कृते निवास-कक्षस्य आवंटनस्य व्यवस्थां च विचारपूर्वकं कृतवान् । काशगरनगरं गत्वा लियू झेनुन् इत्यस्य ताङ्ग मॉन्क् इव "चिन्तनस्य" आदतिः सर्वैः आविष्कृता अस्ति । अस्मिन् स्थले अतिथयः त्रयः आगमनात् पूर्वं लियू झेनुन् सर्वान् पूर्वमेव चेतवति स्म यत् "भवन्तः कियत् अपि दरिद्राः भवेयुः, भवन्तः स्वग्राहकान् दरिद्रं कर्तुं न शक्नुवन्ति" इति
अज्ञातयात्रायाः आकांक्षायाः कारणात् वू वु, वु यी, वु क्सिङ्ग्, तस्य पुत्रः च "गैर-भूकम्पयात्रा-संस्थायाः" सदस्यतां प्राप्तुं आगतवन्तः । वू वु इत्यनेन उक्तं यत् तस्य परिवारः सर्वे "रात्रौ उलूकाः" सन्ति ये लापरवाहीपूर्वकं यात्रां कर्तुं रोचन्ते, कठोरनियोजनं च न रोचन्ते । वु यी इत्यनेन उक्तं यत् तस्य एकमात्रं चिन्ता अस्ति यत् तुर्पान्-नगरस्य तीव्रतापः वु-पितुः रक्तचापं वर्धयिष्यति इति । ग्राहकानाम् एतादृशीनां चिन्तानां सम्मुखीभूय अनुभवी "अभूकम्पीययात्रासंस्था" तत्क्षणमेव सूचनां प्राप्य समस्यायाः समाधानं कृतवती । सर्वे चर्चां कृतवन्तः यत् अतितप्तत्वात् ज्वालापर्वतं गन्तुं स्थाने प्रथमं द्राक्षापर्वतं भ्रमणार्थं गन्तुं श्रेयस्करम् इति । विशिष्टप्रस्थानसमयस्य विषये सर्वे विनोदं कृतवन्तः यत् "वु-परिवारस्य आगमनस्य स्वागतार्थं ते "पञ्चवादने" प्रस्थास्यन्ति इति ।
न केवलं झिन्जियाङ्ग-नगरस्य मौसमः एव उष्णः, अपितु उष्णः, आतिथ्यप्रियः च झिन्जियाङ्ग-जनाः अपि उष्णाः सन्ति । ग्रेप् वैली फ्रॉग् एले इत्यत्र आगमनमात्रेण स्थानीयपर्यटनमार्गदर्शकानां समूहः उत्साहेन सर्वान् परितः कृत्वा सर्वेषां निःशुल्कं मार्गदर्शनं कर्तुं प्रस्तावम् अयच्छत् करेजजलेन "शीतलः" तरबूजः विशालः मधुरः च भवति । सुगन्धिताः पक्त्वा बन्साः किमपि यत् सर्वे खादित्वा कदापि न विस्मरिष्यन्ति। "मास्टर" लियू झेनुन् सर्वेषां कृते स्वादिष्टं भोजनं अन्विष्य अग्रे आसीत्, दलस्य नेता हे गुआंगझी च सर्वेषां कृते धनं धारयन् पृष्ठभागे आसीत् ।
वु यी शोचति यत् परिवारस्य सदस्याः एकत्र भवन्ति चेत् सन्तुष्टाः भवन्ति
ज्वालामुखी पर्वत शुतुरमुर्गस्य अण्डानि हे गुआङ्गझी हानिम् अकुर्वन्
संयोगेन सर्वे स्थानीयसमागमं गृहीतवन्तः। पुरुष यजमानस्य आमन्त्रणेन सर्वे नाजकुमस्य प्रदर्शने सम्मिलिताः । हनीकेजी सर्वेभ्यः विचारपूर्वकं व्याख्यातवान् यत् नाजिकुमस्य प्रदर्शनं जनानां कृते आनन्दं आनेतुं हास्यं हास्यकरं च भवितुम् आवश्यकम्। नाजिकुम इति लोकनृत्यप्रदर्शनं यत्र वाद्ययन्त्रप्रदर्शनं, एथलेटिकप्रदर्शनं, पैन्टोमाइमप्रदर्शनं, रैपप्रदर्शनं च प्रसिद्धस्य "द्वादशमुकामस्य" अभिन्नभागः अपि अस्ति । यदा लियू झेनुन् इत्यनेन श्रुतं यत् प्रतिभाप्रदर्शनस्य आवश्यकता अस्ति तदा लियू झेन्युन् प्रथमं वु यीङ्ग इत्यस्य सदस्यतां प्राप्तुं अनुशंसितवान्, यः अद्यापि पार्श्वे मज्जति स्म, तस्य नामकरणं तदनन्तरं नृत्यप्रदर्शनस्य उत्तरदायी इति कृतम् । अन्ते सर्वे नूतनवर्षे स्वप्रतिभां प्रदर्शयितुं स्ववृद्धैः प्रार्थिताः इव प्रदर्शने सम्मिलिताः। सजीवगीतनृत्यप्रदर्शनस्य अनन्तरं प्राङ्गणे सर्वेषां एकत्र नृत्यं कुर्वन्तं दृष्ट्वा वु यी निःश्वसितुं न शक्तवान्, स्वपरिवारेण सह स्थातुं अतीव सन्तोषजनकं कार्यम् अस्ति।
ज्वालापर्वतस्य तापतरङ्गः अग्रे सर्वान् प्रतीक्षते। सूर्यास्तसमये ज्वालापर्वतः अद्यापि सुन्दरः अस्ति, अद्यापि उष्णः च अस्ति । सन वुकोङ्ग गोल्डन् कड्गेल् मॉडल् इत्यस्मिन् विशाले तापमापकेन पञ्चचत्वारिंशत् डिग्रीपर्यन्तं तापमानं प्राप्तम् इति दर्शितम् । शावो-नगरे पक्त्वा अण्डानि सर्वेषां ध्यानं आकर्षितवन्तः ।
पश्चिमदिशि सर्वं मार्गं गच्छन् "गैर-भूकम्पयात्रा-एजेन्सी" अवश्यं ज्वलन्त-पर्वतानां सम्मुखीभवने "लिटिल् डेमन-पर्वत-गस्त्य"-क्रियाकलापं न त्यक्तुम् अर्हति सः गुआङ्गझी, यः किञ्चित् राक्षसरूपेण परिणतः आसीत्, सः "ताङ्ग भिक्षुः" लियू झेनुन् इत्यस्य प्रेम्णि पतितुं अवसरं स्वीकृतवान् । सः गुआङ्गझी, यः मुखौटं धारयति स्म, सः सप्ताहदिनेषु लियू झेनुन् इत्यनेन यः व्यक्तिः पाठितः आसीत्, तस्मात् सर्वथा भिन्नः आसीत् ।
अद्य रात्रौ २१:३० वादने "i must come" इत्यस्य द्वितीयस्य सीजनस्य अनुसरणं कृत्वा तुर्पनस्य तापात् परं अधिकानि आकर्षणानि अनलॉक् कुर्वन्तु!
प्रतिवेदन/प्रतिक्रिया