समाचारं

एकं स्नीक पीकं कुरुत! राष्ट्रीयदिवसस्य समये हैडियनदेशस्य झोङ्गगुआनकुन् स्ट्रीट् इत्यत्र प्रकाशप्रदर्शनम्

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के सायं ७ वादने झोङ्गगुआकुन्-वीथिकायां प्रकाशं छायां च ब्रशरूपेण, रात्रौ आकाशं च कैनवासरूपेण उपयुज्य सिनोस्टील् भवनं ई वर्ल्ड टॉवरं च प्रकाशस्य छायायाः च शोरूपेण परिणतम् रिपोर्टरः हैडियनमण्डलात् ज्ञातवान् यत्...नवचीनस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति उत्सवस्य कृते हैडियन-मण्डलविषयक-प्रकाश-प्रदर्शनस्य आरम्भः ३० सितम्बर्-तः ७ अक्टोबर्-पर्यन्तं भविष्यति, यत्र मातृभूमिं उज्ज्वल-प्रकाशैः आशीर्वादः भविष्यति |.
प्रकाशप्रदर्शनं पञ्चसु अध्यायेषु विभक्तम् अस्ति : "स्टारलाइट्-समागमः", "सद्भावः समृद्धिः च", "हैडियन टोङ्गहुई", "विज्ञानं प्रौद्योगिकी च तेजस्वीता" तथा च "एकत्र उत्सवस्य उत्सवः" इति
२६ दिनाङ्के सायं प्रकाशपरीक्षणस्थले सिनोस्टील् भवनस्य ई वर्ल्ड भवनस्य च मुखौटं रात्रौ सहसा उज्ज्वलं रक्तं जातम् विशालाः तारा: उद्भूताः, तारा: "चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि उष्णतया आचरन्" "१९४९-२०२४" इति सुवर्णशब्देषु समागताः ततः, भव्यः हुआबियाओ, महाप्राचीरः च शनैः शनैः पर्दायां स्थित्वा आविर्भूतौ, शान्तिकपोतानां समूहः पक्षं प्रसारितवान्, असंख्य रक्तदीपकाः च आकाशे उड्डीयन्ते स्म, यत् उत्सवपूर्णम् आसीत् ततः, हैडियन-ऐतिहासिक-स्मारकानि यथा ग्रीष्मकालीन-महलः, पेकिङ्ग्-विश्वविद्यालयस्य बोया-गोपुरम्, तथा च आधुनिकभवनानि यथा झोङ्गगुआनकुन्-उद्यम-वीथिः, चीन-सहस्राब्दी-स्मारक-कला-सङ्ग्रहालयः, चीनीय-जनक्रांति-सैन्य-सङ्ग्रहालयः च डिजिटल्-रूपेण पर्दायां प्रस्तुताः -speed rail trains, "chang'e 6" "एकस्य पश्चात् अन्यस्य प्रकटितः, रॉकेटः सफलतया पर्दायां प्रक्षेपितः, यत्र संस्कृतिः प्रौद्योगिक्याः च मिश्रणं जातम्। प्रकाशप्रदर्शनस्य अन्ते सर्वत्र आतिशबाजीः आसीत्, चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि यावत् "७५" इति शब्दाः आकाशे स्थिताः आसन्
हैडियन-जिल्ला-नगर-प्रबन्धन-समितेः (परिवहन-समित्याः) विज्ञापन-दृश्य-विभागात् संवाददाता ज्ञातवान् यत् ३० सितम्बर्-मासात् ७ अक्टोबर्-पर्यन्तं प्रतिरात्रं ६:०० तः १०:०० वादनपर्यन्तं प्रकाशप्रदर्शनं प्रज्वलितं भविष्यति, येन रात्रौ आकाशः प्रकाशितः भविष्यति ८ दिवसान् यावत् क्रमशः हैडियनः ।
फोटो हैडियन जिला शहरी प्रबंधन समिति के सौजन्य से
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : सूर्य यिंग
प्रतिवेदन/प्रतिक्रिया