2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सोङ्गमोण्ट् अरिमात्सु यामाशिता प्रथमवारं पेरिस्-नगरम् आगत्य "song of mont" इति पेरिस-फैशन-सप्ताहस्य सीमित-समय-प्रदर्शनीम् अस्थापयत्, विदेशीय-देशे "मरुभूमि-प्राच्य-स्थानकस्य" पुनर्निर्माणं कृत्वा, मध्य-मैदानस्य सांस्कृतिक-सौन्दर्यं पेरिस्-नगरं आनयत् .
उद्घाटनसमारोहे सोङ्गमोण्ट् पर्वतः प्राच्यपक्षस्य आयोजकरूपेण परिणतः, विभिन्नदेशेभ्यः अतिथिं "मरुभूमिप्राच्यस्थानकं" आमन्त्रयन्, सोङ्गमोण्ट् पर्वतस्य पुटं वहन्, पेरिस्-नगरस्य अधः प्रवहमानं प्राच्य-आकर्षणं च अनुभवति स्म
सोङ्गमोण्ट् यामाशिटा इत्यस्य प्रदर्शनीस्थाने एकः पाइन-वृक्षः अस्ति, यत्र स्थायित्वं पर्यावरण-अनुकूलं च वनस्पति-गत्तां उपयुज्य ग्रोटो-निर्माणं भवति । पेरिस्-नगरस्य आधुनिककलावातावरणे मध्यमैदानस्य एकः भागः पुनर्स्थापितः अस्ति ।
दूरस्थेषु पर्वतेषु शब्दाः सन्ति, पर्वतस्य पादे च चीरवृक्षाः सन्ति, येन पेरिस्-नगरं तस्य गृहनगरस्य शैल्यां दर्शितम् । विश्वस्य सर्वेभ्यः यात्रिकान् स्थातुं विश्रामं कर्तुं च आमन्त्रयन्तु, विदेशे भवितुं आरामं च प्राप्नुवन्तु ।
ब्राण्ड् विषये : १.
सोङ्गमोण्ट् इत्यस्य जन्म २०१३ तमे वर्षे अभवत् ।इदं "प्रकृतेः आत्मज्ञानस्य च" प्राच्यसौन्दर्यशास्त्रस्य पालनम् करोति तथा च मध्यमैदानस्य सांस्कृतिकमूलतः आरभ्यते यत्र ब्राण्ड् जन्म प्राप्नोत् एतत् नियन्त्रयति, प्रेम्णा च सामानस्य उत्पादानाम् डिजाइनं करोति, निर्माति च यत् न बिभेति दैनन्दिनजीवनस्य दृश्यानां कृते समयः।
"सोङ्गमोण्ट्-पर्वतस्य पादे पाइन-वृक्षाः सन्ति" इति ब्राण्ड्-नाम पूर्वीय-सौन्दर्यशास्त्रे "आकाशं दूरम् अस्ति, पर्वताः उच्चाः, पर्वतस्य पादे च पाइन-वृक्षाः सन्ति" इति कलात्मक-अवधारणया आगतं "songmont" song (pine) + mountain (पर्वत) इत्यनेन निर्मितम् अस्ति, यत् मध्यमैदानी-संस्कृत्या सह निकटतया सम्बद्धौ प्राकृतिकतत्त्वौ स्तः।