2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ऋक्षः सेकयति, उष्णं करोति, ऋक्षं च करोति। सितम्बरमासे पिङ्कबियरः थाईलैण्ड्देशस्य लोकप्रियेन ip butter bear इत्यनेन सह मिलित्वा pinkbear x butter bear सह-ब्राण्ड्-श्रृङ्खलां प्रारब्धवान् । अस्मिन् सहकार्ये पिप्पी प्रतिदिनं लघुसौन्दर्यं संयुक्तरूपेण प्रस्तुतुं बटर बियरस्य प्रियतां, दयालुतां, निर्दोषतां च ब्राण्ड् अवधारणायाः सह एकीकृत्य स्थापयति। पिको बियरः बटर बियर च मिलित्वा शर्करा-चमक-ओष्ठक-ओष्ठकं, सप्त-रङ्ग-नेत्र-छाया, ओष्ठ-सारः, नॉन-स्टिक-ओष्ठ-पङ्कः, हल्क-धुन्ध-सॉफ्ट-फोक्स्-पाउडर-इत्यादीनां क्लासिक-उत्पादानाम् नूतन-जीवनशक्तिं प्रविशन्ति, तथा च बालिकानां नूतन-उष्ण-यात्रायाः आरम्भं कर्तुं आमन्त्रयन्ति सम्भूय।
xiongxiong baking हृदयस्पर्शी सहकार्यं कृत्वा सुखं माधुर्यं च आनयति
अस्मिन् समये पिप्पी तस्याः नूतनसखी बटर बियर इत्यनेन सह बालिकाः हृदयस्पर्शी मिष्टान्नपार्टिम् आमन्त्रितवन्तः । मक्खनऋक्षः एकः प्रियः लीलामयः च लघुः ऋक्षः अस्ति सा आशावादी निर्दोषः च अस्ति, तथा च स्वपरिसरस्य मित्राणां कृते सर्वदा सुखं उष्णतां च आनयति। पिको भालू x मक्खन भालू संयुक्तश्रृङ्खला मक्खनभालू तथा बेकिंग हाउस् इत्यस्मात् प्रेरिता अस्ति, मक्खनयुक्ताः उष्णवर्णाः चतुराईपूर्वकं बटर बियरस्य मुद्रितप्रतिमायाः सह मिश्रिताः सन्ति, येन सौन्दर्यप्रसाधनपदार्थाः प्लेट् मध्ये प्रियमिष्टान्नरूपेण परिणमिताः भवन्ति, तथा च... वर्णाः । पिको बियर आशास्ति यत् बटर बियर इत्यनेन सह सहकार्यं कृत्वा पक्त्वा रोटिका इत्यादीनां अङ्गुलीनां उष्णतां प्रत्येकस्मिन् वर्णे एकीकृत्य स्थापयितुं शक्यते, येन बालिकाः स्वस्य दैनिकमेकअप-अनुभवे उष्णं सुखं प्राप्तुं शक्नुवन्ति तथा च मिष्टान्नस्य सौन्दर्यं, उष्णतां च सह वर्धयितुं शक्नुवन्ति अग्रतः।
पिको बियर सह-ब्राण्ड्-कृतः उपहार-पेटी (butter bear model) आश्चर्यैः परिपूर्णः मिष्टान्न-पुटः इव अस्ति, यत् एतत् नूतनं सह-ब्राण्ड्-कृतं उत्पादं बालसदृशेन उष्णतया च सर्वेषां कृते आनयति। उपहारपेटिकायां पिको बियर सह-ब्राण्ड्-युक्तस्य शर्करा-चमक-ओष्ठकस्य (butter bear model) तथा pico bear सह-ब्राण्ड्-कृतस्य सप्त-रङ्गस्य नेत्र-छाया (butter bear model) इत्यस्य द्वौ खण्डौ स्तः तदतिरिक्तं आश्चर्यकारकपरिधीययन्त्राणि अपि सन्ति - मक्खनभालूपिञ्च मजा तथा मेजसामग्रीसेट् इत्यादयः अपि पिको भालूपरिधीयपदार्थानाम् अभिनवविन्यासाः सन्ति, ये चतुराईपूर्वकं अस्य संयुक्तब्राण्डस्य विषयं समायोजयन्ति तथा च उष्णतां बालसदृशं मज्जां च दुगुणं कुर्वन्ति।
तेषु शर्करा-चमक-ओष्ठकौ गुलाबी 33d अपवर्तन-प्रौद्योगिक्याः उपयोगं करोति, यत् उपरितन-ओष्ठं त्रि-आयामी शर्करा-चमक-प्रभावं ददाति, येन ओष्ठाः मोटाः, आर्द्राः, अर्धपारदर्शिकाः च भवन्ति the added of color-locking raw material acryfilm and double lip protection essence makes उत्पादः कपेन सह लप्यमानः भवितुं न्यूनः भवति तथा च स्वाभाविकतया अधरं आर्द्रं करोति, येन बालिकाः भाररहितं ताजगीं च अधरमेकअपस्य अनुभवं प्राप्नुवन्ति। मुख्योत्पादस्य अनुशंसा ऊलोङ्ग-दुग्ध-कॉफी-रङ्गे [s09 हेजलनट-पफ] अस्ति, सौम्य-रेट्रो-प्रदर्शनं, इच्छानुसारं स्पष्टं आक्सीजन-समृद्धं च बालिकां निर्माति [s10 apple crisp pie] आधुनिक-कृष्णचाय-रङ्गस्य उपयोगं करोति, उपरितन-ओष्ठं अर्धपारदर्शकं भवति, तथा च इदं श्वेतवर्णीयं कोमलं च त्वचां सहजतया प्रकाशयितुं शक्नोति release vitality factors.
अस्याः एव श्रृङ्खलायाः नेत्रछायापैलेट्-मध्ये बेकरी-मध्ये नवीनतया पक्त्वा कस्टर्ड्-रोटिकायाः स्लाइस्-आणि सन्ति, येन प्रियः घृत-ऋक्षः बालिकानां कृते रोटिकायाः ताजां सुगन्धं आनेतुं शक्नोति नेत्रछायापैलेट् व्यावहारिकवर्णसंयोजनानां चयनं करोति तथा च एकस्मिन् पैलेट् मध्ये मेकअपस्य पूर्णमुखं पूर्णं कर्तुं तस्य उपयोगः अपि भवति यत् पारदर्शीवर्णविकासस्य आश्चर्यजनकं प्रदर्शनं प्राप्तुं तथा च उपयोगे सुलभं मिश्रणं प्राप्तुं, तथा च नाजुकं मिश्रणं कर्तुं पतनचूर्णं विना त्वक् । तेषु [01 butter soft bread] नेत्रछाया, ब्लश, हाइलाइटर, रेशमकीटः, भ्रूचूर्णः च इति पञ्च कार्याणि आच्छादयति दुग्धकॉफी इत्यादयः सौम्याः उष्णस्वरः बहुमुखी मेकअपवर्णान् निर्माति, तथा च पीतत्वक् इत्यनेन सहजतया नियन्त्रितुं शक्यते [02 sleepy little theatre] सम्पूर्णे न्यूनसंतृप्ति-मृत्तिका-रङ्गानाम् उपयोगं करोति, तथा च व्यावहारिक-पृथिवी-रङ्ग-मेलनेन मेकअप-नौसिखियाः भिन्न-भिन्न-मेकअप-अनुभवानाम् निर्माणार्थं शान्ततया तस्य उपयोगं कर्तुं शक्नुवन्ति
उत्पादबलं दर्शयन् उष्णता, मजा, मजा च
पिको बियरस्य सह-ब्राण्ड्-कृतः ओष्ठसारः मधु (butter bear model) मेकअप-मध्ये ८४% सारस्य उपयोगं करोति, येन बालिकाः स्वस्य उपरितन-ओष्ठे केवलं एकेन स्वाइप्-द्वारा spa-स्तरीय-परिचर्या-अनुभवस्य आनन्दं लभन्ते, तथा च ओष्ठ-रेखाः सहजतया फीका कर्तुं शक्नुवन्ति २८ दिवसाः । उत्पादः उच्च-चमकयुक्तस्य मधु-ओव-बनावटस्य अपि उपयोगं करोति केवलं अर्धपारदर्शकं हाइलाइट् अनलॉक् कर्तुं भवतः अधरे टैपं कुर्वन्तु, ततः भवतः तत्क्षणमेव मोटाः अधराः भविष्यन्ति । "जलसदृशस्य वर्ण-तालाबन्दी-मास्क"-प्रौद्योगिक्याः उपयोगेन सार-मधुः ३० सेकेण्ड्-मध्ये अधरेषु शीघ्रं चलच्चित्रं निर्माति, अधरं आर्द्रं कृत्वा दीर्घकालं यावत् वर्णं ताडयति मुख्यं अनुशंसा अस्ति [n04 black tea briquette], यत् उपरितन-ओष्ठे बीन-पेस्ट् इव मधुरं सौम्यं च भवति, तथा च विभिन्नदैनिकदृश्यानां कृते उपयुक्तं भवति [n11 cinnamon bagel] एकेन स्पर्शेन उष्णं परिष्कृतं च शैलीं रूपरेखां ददाति
पिको बियर सह-ब्राण्डेड नॉन-स्टिक लिप्स्टिक (butter bear version) इत्यनेन कृष्णवर्णीय-प्रौद्योगिक्याः उपयोगेन फिल्म-निर्माण-एजेण्ट्-रहितं मेकअप-इत्येतत् ताडितं भवति, मेकअपं च स्थास्यति, यदा तु मृदु-फोकस-मैट्-स्पर्शेन सह ओष्ठ-रेखाः गोप्यन्ते मेकअपस्य कृते सारसामग्रीभिः सह, बालिकाः तस्य आनन्दं लभन्ते, यत्किमपि अधिकं भवन्तः तस्य उपयोगं कुर्वन्ति, तत् अधिकं आर्द्रं भवति, येन सम्यक् ओष्ठस्य स्थितिः निर्मीयते। पिको बियर सह-ब्राण्ड् पाउडर केक (बटर बियर मॉडल) माइक्रोन्-ग्रेड मिश्रित चूर्णस्य उपयोगं करोति यत् मुखं पाउडर-मृदु-केन्द्रित-मेकअप-प्रभावं ददाति, यत् प्राकृतिकं मैट् त्वचां निर्माति, तस्मिन् एव काले, एण्टीऑक्सिडेण्ट् त्वचा पोषकं सारं समावेशितम् अस्ति १२ घण्टानां तैलनियन्त्रणं, तालाबन्दी च प्राप्तुं मेकअपं कृत्वा वर्णः जडः नास्ति । चूर्णस्य पेटी त्रयाणां कृते उपयोक्तुं शक्यते अस्य उपयोगेन कलङ्कानां गोपनार्थं आधारः निर्मातुं शक्यते; बालिकानां कृते यात्रायां साधनं, तस्य तैलं शोषयितुं नियन्त्रणं च कर्तुं क्षमता च अस्ति ।
पिको बियरः सुन्दरं, उपयोगाय सुलभं, मजेदारं च मेकअप-उत्पादं प्रदातुं प्रतिबद्धः अस्ति, बटर बियर इत्यनेन सह एषा नूतना कथा-पङ्क्तिः बालिकानां निर्दोषं प्रियं च मेकअप-यात्राम् अनुभवितुं अपि आमन्त्रयति: बियर बेकिंग्, वार्म्थ् एण्ड् बियर्। पिको भालू अधिकानि उच्चगुणवत्तायुक्तानि उत्पादनानि आनयिष्यति, बालिकानां विकासयात्रां मज्जया सौन्दर्येन च अलङ्कृत्य, मेकअपस्य मधुरं स्वप्नात्मकं च जगत् अन्वेष्टुं बालिकानां सह गमिष्यति।
ब्राण्ड्-स्थापनात् आरभ्य पिको-भालू मेकअप-जगति नूतनान् भागिनान् मिलति, पिको-भालू-बालिकानां च मध्ये कथायाः अध्यायान् लिखति च विगतदिनेषु पिप्पी zanmang loopy इति प्रसन्नराजदूतेन सह मिलित्वा बालिकानां कृते सुखी ऊर्जां आनेतुं शक्नोति; पिप्पी सान्रिओ-परिवारस्य मित्रसमूहं अपि मिलितवती, कुरोमे-मेलोडी-इत्यनेन सह स्वस्य अपरिभाषित-आत्मत्वेन कार्यं कृत्वा, हेलो-किट्टी-इत्यनेन सह बालिकायाः हृदयस्य सौन्दर्यस्य व्याख्यां कृतवान्, "मत्स्य" इत्यस्मात् भिन्नः अर्ध-मत्स्यः च जनाः युवतयः बालिकाः प्रोत्साहयन्ति साहसेन सीमां भङ्गयित्वा विचित्राः सुन्दराः च बालिकाः भवितुम्। प्रत्येकं यात्रायां पिप्पी बालिकाः च एकत्र वर्धन्ते, मजेदारमेकअपस्य काल्पनिकसीमाः अन्वेषयन्ति, प्रतिदिनं किञ्चित् सौन्दर्यं च आनयन्ति ।