2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव कारकम्पनीनां नूतन ऊर्जास्रोतानां अन्वेषणस्य दिशा परिवर्तिता इव दृश्यते, ते च सामूहिकरूपेण अधः अन्वेषणं आरब्धवन्तः एतेन पूर्वं संयुक्तोद्यमब्राण्ड्-संस्थाभिः दृढतया नियन्त्रितस्य ईंधनवाहनस्य विपण्यस्य प्रभावः अनिवार्यः भविष्यति
तेषु नवप्रक्षेपितस्य xinghai s7 इत्यस्य विषये निःसंदेहं बहु ध्यानं प्राप्तम् अस्ति । नूतनकारस्य आधिकारिकमूल्यं ११९,८००-१३९,९०० युआन् अस्ति, तथा च त्रयः भिन्नाः विन्याससंस्करणाः उपलभ्यन्ते । पत्रकारसम्मेलने फेङ्ग् जिंग्हाई एस ७ इत्यस्य मुख्यसिफारिशाधिकारी ओलम्पिकगोताखोरीविजेता च लियान् जुन्जी महोदयः सिङ्घाई एस ७ इत्यनेन सह स्वस्य सम्बन्धस्य कथां कथितवान्।
डोङ्गफेङ्ग् लिउझोउ मोटरस्य महाप्रबन्धकः लिन् चाङ्गबो इत्ययं स्थले एव अवदत् यत् फेङ्ग् जिंग्हाई ताराणां समुद्रस्य कृते, नूतनानां ऊर्जास्रोतानां च कृते आगतः, चीनीयपरिवारेषु सहस्राणि प्रकाशानां कृते अपि आगतः।
रूपस्य दृष्ट्या नूतनकारस्य डिजाइनं पूर्वीयसौन्दर्यस्य प्रवाहितसौन्दर्यात् प्रेरितम् अस्ति, समग्ररेखाः च प्रवाहितमेघानां प्रवाहितजलस्य च इव स्वाभाविकाः स्निग्धाः च सन्ति अग्रमुखस्य डिजाइनं विशेषतया नेत्रयोः आकर्षकं भवति, xinghai s7 एकं अद्वितीयं प्रकाशमानं ब्राण्डं लोगो तथा एम्बेडेड् लाइट् स्ट्रिप् डिजाइनं स्वीकुर्वति, यत् बन्दं अग्रे मुखेन सह मिलित्वा दृश्यपरिचयस्य अत्यन्तं उच्चं डिग्रीम् निर्माति तथा च अविस्मरणीयं करोति।
तस्मिन् एव काले नूतनं कारं हैचबैक् डिजाइनं स्वीकुर्वति आयतनं निश्चितपर्यन्तं ।
यदा भवान् कारस्य अन्तः आगच्छति तदा भवान् पश्यति यत् xinghai s7 समग्रतया तुल्यकालिकरूपेण सरलं सुरुचिपूर्णं च अस्ति screen.छत एकं विहङ्गमदृश्यं स्वीकुर्वति।
न केवलं तत्, अपितु dongfeng fengxing इत्यस्य अग्रे-दृष्टि-क्वाण्टम्-वास्तुकला-आधारितं सावधानीपूर्वकं निर्मितं, xinghai s7 ब्राण्डस्य अत्याधुनिक-प्रौद्योगिकीनां एकीकरणं करोति यथा mach e power engine, armor battery 3.0 safety technology, xinghai pilot intelligent driving assistance system च
अस्य शरीरस्य डिजाइनं चतुराईपूर्वकं वायुगतिकीसिद्धान्तान् एकीकृत्य, अत्यन्तं चिकनी आकारः, 0.191 इत्येव न्यूनः कर्षणगुणकः च अस्ति, यत् असाधारणं ऊर्जा-दक्षता-बुद्धिं प्रदर्शयति किं अधिकं प्रभावशाली अस्ति यत् xinghai s7 प्रति 100 किलोमीटर् केवलं 11.9kwh शक्ति-उपभोगेन सन्तोषजनकं बैटरी-जीवन-प्रदर्शनं प्राप्नोति, यत् पुनः उच्च-दक्षतायाः ऊर्जा-बचने च सम्यक् संतुलनं व्याख्यायते |.
ज्ञातं यत् सर्वाणि नवीनकारश्रृङ्खलानि आर्मर 3.0 बैटरीभिः सुसज्जितानि सन्ति, 56.8kwh लिथियम आयरन फॉस्फेट बैटरीपैकेन सुसज्जितानि, 30%-80% soc चार्जिंगसमयः 26 मिनिट् यावत् आधिकारिकः cltc शुद्धविद्युत्परिधिः 555km अस्ति, तथा च सर्वाणि श्रृङ्खलानि मानकरूपेण स्वविकसितेन तापपम्पप्रणाल्या सुसज्जितानि सन्ति ।
इदमपि उल्लेखनीयं यत् xinghai s7 निःशुल्कं त्रि-शक्ति-आजीवनं वारण्टीं, निःशुल्कं मूलभूतं यातायातं, निःशुल्कं मूलभूतं अनुरक्षणं, निःशुल्कं चार्जिंग-ढेरं इत्यादीन् अधिकारान् च प्रदाति, तथा च, ब्याज-रहित-किस्त-सेवाः अपि प्रदाति, अवश्यं, विशिष्टा सूचना आधिकारिकतया घोषिता भविष्यति तथा भण्डारे प्रबलं भविष्यति।
सारांशं कुरुत
एकं स्तरं अधः गमनम् xinghai s7 कृते सर्वाधिकं स्पष्टः विचारः भविष्यति। पूर्वं भवन्तः मूलतः केवलं लघुशुद्धविद्युत्काराः एव अस्मिन् मूल्ये क्रेतुं शक्नुवन्ति स्म, परन्तु भवन्तः वास्तवतः मध्यमतः बृहत्पर्यन्तं शुद्धविद्युत्कारं क्रेतुं शक्नुवन्ति इति कल्पयितुं कठिनम्। अवश्यं, एषः विचारः प्रभावी भवितुम् अर्हति वा इति dongfeng fengxing इत्यस्य अनन्तरं प्रचारस्य उपरि निर्भरं भवति सर्वथा, अधिकांशग्राहकानाम् कृते अपि कारक्रयणकाले अस्य ब्राण्डस्य मॉडलस्य च विषये चिन्तनं प्रमुखा कठिनता अस्ति।