2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इजरायल-रक्षासेना अद्यैव लेबनान-देशे हिज्बुल-सङ्घस्य विरुद्धं बृहत्-प्रमाणेन वायु-आक्रमणानि निरन्तरं कुर्वन्ति । अधुना एव एतेषु कार्येषु इजरायलसैन्येन प्रथमवारं पूर्वं कदापि न प्रकाशितं नूतनं प्रकारस्य क्रूज-क्षेपणास्त्रं आविष्कृत्य सफलतया नष्टं कृतम् इजरायल-रक्षासेनाभिः अस्थायीरूपेण अस्य क्षेपणास्त्रस्य dr-3 इति नामाङ्कनं कृतम् अस्ति ।
चित्रे इजरायलस्य ड्रोन्-यानेन गृहीतस्य dr-3 क्रूज-क्षेपणास्त्रस्य ताप-प्रतिबिम्ब-दृश्यानि दृश्यन्ते
इजरायलसेनाद्वारा प्रकाशितस्य थर्मल इमेजिंग्-वीडियो-अनुसारं गृहस्य वा गैरेज्-सदृशे एकमहल-भवने क्रूज-क्षेपणास्त्रं, लांचर च दृश्यते यद्यपि शूटिंग्-गुणवत्ता आदर्शः नास्ति तथापि क्षेपणास्त्रस्य अग्रभागः अद्यापि दृश्यते ।
इजरायल-रक्षासेनाः लक्ष्यं अत्यन्तं खतरनाकं मन्यन्ते स्म, आत्मघाती ड्रोन्-इत्यनेन आक्रमणं कर्तुं प्रयुक्तवन्तः । यद्यपि प्रहारस्य परिणामाः न दर्शिताः तथापि भवनस्य अन्तः क्रूज-क्षेपणास्त्रस्य घातकक्षतिः अभवत् इति अनुमानं कर्तुं शक्यते ।
इजरायलस्य सैन्यपत्रविभागेन दावितं यत् डीआर-३ क्षेपणास्त्रप्रक्षेपकं सीमासमीपे लेबनानदेशस्य गृहे स्थापितं। इजरायलसैन्येन अपि उक्तं यत् नागरिकगृहेषु शस्त्राणि स्थापयितुं हिज्बुल-सङ्घस्य सामान्या प्रथा अभवत् । एतदर्थं इजरायल-रक्षासेना लेबनान-देशस्य नागरिकान् हिज्बुल-सङ्घस्य सहकार्यं न कुर्वन्तु, तस्मात् सुरक्षितं दूरं स्थापयितुं च आह्वयति ।
इजरायल-रक्षाबलेन प्रकाशितस्य भिडियो-मध्ये डीआर-३-क्षेपणास्त्रस्य अग्रभागः एव दृश्यते । तदतिरिक्तं यद्यपि अस्य भिडियो अवरक्तवर्णेन गृहीतः अस्ति तथा च चित्रस्य गुणवत्ता उच्चा नास्ति तथापि केचन विदेशीयाः विशेषज्ञाः क्षेपणास्त्रस्य फेयरिंग् इत्यस्य आधारेण अनुमानं कृतवन्तः यत् हिजबुलस्य नूतनं क्षेपणास्त्रं सोवियतसङ्घेन विकसितस्य भारी-भार-युक्तस्य यूएवी-टू-१४३ इत्यस्य आधारेण अस्ति इति . यूएवी इत्यस्य क्रूजिंगवेगः प्रतिघण्टां ९५० किलोमीटर् भवति;
यद्यपि १९७० तमे दशके विकसितस्य अस्य भारी-कर्तव्यस्य टोही-ड्रोन्-इत्यस्य मूलविन्यासः चिरकालात् पुरातनः अस्ति, तथा च विद्यमानानाम् अनेकेषां अधिकसुलभ-कुशल-ड्रोन्-यानानां प्रदर्शनं उत्तमं भवति, तथापि केचन देशाः अद्यापि एतान् ड्रोन्-यानानि नूतन-उपयोगैः सह प्रत्यागन्तुं प्रयतन्ते
अत्यन्तं महत्त्वपूर्णः उपायः अस्ति यत् टोहीमॉड्यूलस्य स्थाने युद्धशिरः, तत्सम्बद्धानां उड्डयनप्रक्रियाणां डिजाइनं, यूएवी-इत्यस्य क्रूज-क्षेपणास्त्ररूपेण परिवर्तनं च
चित्रे सोवियतकाले विकसितं tu-143 इति भारी टोही-ड्रोन् दृश्यते
रूस-युक्रेन-सङ्घर्षे युक्रेनदेशे आक्रमणप्रकारस्य tu-143-विमानानाम् अत्यधिकसंख्या विकसिता, येषां उपयोगः अग्रपक्षीयरूसीलक्ष्येषु आक्रमणार्थं बहुवारं कृतः । अस्य विमानप्रकारस्य अनुसंधानविकासस्य निर्माणप्रौद्योगिक्याः च युक्रेनदेशे अभावः नास्ति किन्तु सोवियतकाले tu-143 इत्यस्य पूर्ववर्ती tu-141 इति विमानस्य निर्माणं युक्रेनदेशे अभवत् ।
परन्तु एतत् पुरातनं ड्रोन् विशालप्रमाणस्य कारणेन रूसीवायुरक्षाप्रणाल्याः सहजतया गृहीतं भवति, लक्ष्यं सफलतया मारयितुं च अल्पाः एव प्रकरणाः सन्ति अतः युक्रेन-सेना सम्प्रति लघु-एफपीवी-विमानानाम्, मध्यम-बृहत्-दीर्घदूर-ड्रोन्-विमानानाम् विकासाय स्वस्य ध्यानं स्थापयति ।
tu-143 इति ड्रोन् आधिकारिकतया लेबनानदेशं प्रति निर्यातं न कृतम्। अतः हिजबुल-सङ्घः एतादृशं ड्रोन् अथवा तत्सम्बद्धं प्रौद्योगिकी कथं प्राप्तवान् ? १९७० तमे दशके मध्यभागात् १९८० तमे दशके मध्यभागपर्यन्तं सोवियतसङ्घः कुलम् एतादृशप्रकारस्य ९५० यूएवी-विमानानाम् उत्पादनं कृतवान् । तस्मिन् समये मुख्यतया सोवियत-वायुसेनायाः सह सुसज्जितम् आसीत् । सोवियतसङ्घस्य विघटनानन्तरं पूर्वं सम्मिलितदेशानां अतिरिक्तं रूसदेशः मध्यपूर्वसहितानाम् केषुचित् मैत्रीदेशेषु अपि निर्यातं कृतवान् ।
१९८० तमे वर्षे आरम्भे इराक्-सीरिया-देशयोः ट्यु-१४३ यूएवी-विमानाः क्रीताः । इराक्-देशे अद्यापि एतत् उपकरणं वर्तते वा इति अस्पष्टम् अस्ति
यदि सीरियादेशः स्वस्य सैन्यराजनैतिकहितानाम् आधारेण इजरायल्-विरुद्धं युद्धं कर्तुं स्टॉक्-मध्ये tu-143-ड्रोन्-इत्यस्य एतत् समूहं हिज्बुल-सङ्घं प्रति स्थानान्तरयति तर्हि एषा सम्भावना अतीव अधिका अस्ति परन्तु ड्रोन्-यानानां वास्तविक-प्रसव-स्थितिः, परिमाणं, समयः च इति विषये संशयः अस्ति । टोही-ड्रोन्-विमानाः कुत्र कथं च क्रूज-क्षेपणास्त्रेषु परिणताः इति अपि अस्पष्टम् अस्ति ।